Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅganighaṇṭu
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 21.2 dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 90.2 dvibṛhatīdvikarañjajayādvayaṃ bahalapallavadarbharujākarāḥ //
Kathāsaritsāgara
KSS, 1, 7, 107.1 tadbhāryā ca pratīhārī devyā jātā jayābhidhā /
Rasamañjarī
RMañj, 1, 32.1 śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /
Rasaratnasamuccaya
RRS, 12, 121.1 jayājambīranirguṇḍīcāṅgerīvāri nikṣipet /
RRS, 14, 45.2 īṣadbhṛṣṭvā jayācūrṇaṃ madhunā khādayenniśi //
RRS, 16, 48.1 rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ /
RRS, 16, 85.2 jayārasenaikadinaṃ vimardya cūrṇena sampiṣya puṭettu bhāṇḍe //
Rasaratnākara
RRĀ, R.kh., 2, 11.1 śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 28.1 śrīkhaṇḍaṃ devakāṣṭhaṃ ca kākajaṅghājayādravaiḥ /
RSS, 1, 192.1 mātuluṅgarasaiḥ piṣṭā jayānīrair manaḥśilā /
Ānandakanda
ĀK, 1, 15, 391.2 jayārasena saṃmardyaṃ pakṣamekaṃ tu bhāvayet //
ĀK, 1, 15, 398.2 karpūraṃ ca kacoraṃ ca sarvatulyaṃ jayārajaḥ //
ĀK, 1, 15, 400.2 aśvagandhā vacā vyoṣaṃ jayācūrṇaṃ ca tatsamam //
ĀK, 1, 15, 413.2 samāmbupayasi kṣiptvā jayābījaṃ savastrakam //
ĀK, 1, 15, 417.2 etatsamaṃ jayābījaṃ gokṣīreṇa ca mardayet //
ĀK, 1, 15, 431.2 jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam //
ĀK, 1, 15, 434.2 jayākāṣṭhena dantānāṃ śodhanaṃ dantadārḍhyakṛt //
ĀK, 1, 15, 463.2 muṇḍīcūrṇaṃ jayācūrṇaṃ samaṃ madhughṛtānvitam //
ĀK, 1, 15, 467.2 jayābījāni ca tilānbharjayetsaguḍānpriye //
ĀK, 1, 15, 469.1 pākārhavyañjanaiḥ sārdhaṃ jayāpatrāṇi pācayet /
ĀK, 1, 23, 21.2 devadārumalayajajayāvāyasatuṇḍikā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 78.1 agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 48.0 jayācūrṇamiti jayā bhaṅgā barhipakṣabhasmeti barhī mayūraḥ //