Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 25, 25.3 mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya /
MBh, 1, 55, 30.1 pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā /
MBh, 1, 59, 36.2 tejasā sūryasaṃkāśā brahmalokaprabhāvanāḥ //
MBh, 1, 65, 23.1 asāvādityasaṃkāśo viśvāmitro mahātapāḥ /
MBh, 1, 92, 3.2 dakṣiṇaṃ śālasaṃkāśam ūruṃ bheje śubhānanā //
MBh, 1, 94, 12.2 tejasā sūryasaṃkāśo vāyuvegasamo jave /
MBh, 1, 100, 15.3 viṣaṇṇā pāṇḍusaṃkāśā samapadyata bhārata //
MBh, 1, 100, 16.1 tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva /
MBh, 1, 109, 22.2 nārhastvaṃ surasaṃkāśa kartum asvargyam īdṛśam //
MBh, 1, 114, 2.11 vimāne sūryasaṃkāśe kuntī yatra japasthitā /
MBh, 1, 127, 15.2 katham ādityasaṃkāśaṃ mṛgī vyāghraṃ janiṣyati /
MBh, 1, 128, 4.56 te gajā girisaṃkāśāḥ kṣaranto rudhiraṃ bahu /
MBh, 1, 134, 4.2 vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ //
MBh, 1, 140, 9.2 ūrū parighasaṃkāśau saṃhataṃ cāpyuro mama //
MBh, 1, 143, 1.8 rākṣase raudrasaṃkāśe tavāpaśyaṃ viceṣṭitam /
MBh, 1, 151, 25.22 merumandarasaṃkāśān svarṇaratnaparicchadān /
MBh, 1, 157, 16.16 tatrāpyadbhutasaṃkāśa utsavo bhavitā mahān /
MBh, 1, 175, 6.2 tatra hyadbhutasaṃkāśo bhavitā sumahotsavaḥ //
MBh, 1, 181, 25.16 asim ākāśasaṃkāśam abhidudrāva pāṇḍavam /
MBh, 1, 187, 7.1 śrutvā hyamarasaṃkāśa tava vākyam ariṃdama /
MBh, 1, 199, 35.1 tat triviṣṭapasaṃkāśam indraprasthaṃ vyarocata /
MBh, 1, 212, 1.122 bhujau bhujagasaṃkāśau jyāghātena kiṇīkṛtau /
MBh, 1, 213, 42.11 hayānāṃ candrasaṃkāśaṃ śyāmakarṇān dadau śatam //
MBh, 1, 214, 31.1 taruṇādityasaṃkāśaḥ kṛṣṇavāsā jaṭādharaḥ /
MBh, 2, 4, 1.4 ayaṃ hi sūryasaṃkāśo jvalanasya rathottamaḥ /
MBh, 2, 7, 25.2 vimānaiścandrasaṃkāśaiḥ somavat priyadarśanāḥ /
MBh, 2, 13, 36.1 tasya hyamarasaṃkāśau balena balināṃ varau /
MBh, 2, 24, 25.2 tārakāmayasaṃkāśaḥ paramarṣikapārthayoḥ //
MBh, 2, 37, 1.2 tataḥ sāgarasaṃkāśaṃ dṛṣṭvā nṛpatisāgaram /
MBh, 2, 65, 17.1 te rathānmeghasaṃkāśān āsthāya saha kṛṣṇayā /
MBh, 2, 72, 9.2 anayo nayasaṃkāśo hṛdayān nāpasarpati //
MBh, 3, 18, 15.2 śarān dīptāgnisaṃkāśān mumoca tanaye mama //
MBh, 3, 23, 6.2 śarair ādityasaṃkāśair jvalitaiḥ śabdasādhanaiḥ //
MBh, 3, 36, 25.1 imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū /
MBh, 3, 66, 5.3 śyāmāyāḥ padmasaṃkāśo lakṣito 'ntarhito mayā //
MBh, 3, 80, 15.2 dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam //
MBh, 3, 107, 12.1 kvacit kanakasaṃkāśaṃ kvacid rajatasaṃnibham /
MBh, 3, 124, 22.1 bāhū parvatasaṃkāśāvāyatāvayutaṃ samau /
MBh, 3, 153, 17.2 tvam apyamarasaṃkāśa vaha kṛṣṇāṃ ghaṭotkaca //
MBh, 3, 155, 28.1 mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham /
MBh, 3, 158, 23.1 athābhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 3, 158, 27.2 raktākṣā hemasaṃkāśā mahākāyā mahābalāḥ //
MBh, 3, 162, 3.2 vimānaiḥ sūryasaṃkāśair devarājam ariṃdamam //
MBh, 3, 168, 2.1 tad ahaṃ vajrasaṃkāśaiḥ śarair indrāstracoditaiḥ /
MBh, 3, 169, 23.2 rathaṃ ca ravisaṃkāśaṃ prādravan gaṇaśaḥ striyaḥ //
MBh, 3, 170, 25.1 amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat /
MBh, 3, 186, 66.2 kecit kiñjalkasaṃkāśāḥ kecit pītāḥ payodharāḥ //
MBh, 3, 186, 67.1 keciddhāridrasaṃkāśāḥ kākāṇḍakanibhās tathā /
MBh, 3, 186, 68.2 kecid añjanasaṃkāśāḥ kecin makarasaṃsthitāḥ /
MBh, 3, 204, 6.1 devatāgṛhasaṃkāśaṃ daivataiś ca supūjitam /
MBh, 3, 221, 64.1 ratham ādityasaṃkāśam āsthitaḥ kanakaprabham /
MBh, 3, 224, 4.2 bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm //
MBh, 3, 263, 25.2 meghaparvatasaṃkāśaṃ śālaskandhaṃ mahābhujam /
MBh, 3, 271, 18.1 taṃ dṛṣṭvā vṛtrasaṃkāśaṃ kumbhakarṇaṃ tarasvinam /
MBh, 3, 275, 4.2 tanmahotsavasaṃkāśam āsīd ākāśam acyuta //
MBh, 3, 288, 16.2 haṃsacandrāṃśusaṃkāśaṃ gṛham asya nyavedayat //
MBh, 3, 293, 6.1 taruṇādityasaṃkāśaṃ hemavarmadharaṃ tathā /
MBh, 4, 2, 20.46 janau parighasaṃkāśau sadā mṛdutarau śubhau /
MBh, 4, 12, 19.2 tatastaṃ vṛtrasaṃkāśaṃ bhīmo mallaṃ samāhvayat //
MBh, 4, 18, 13.1 kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate /
MBh, 4, 18, 26.2 goṣu govṛṣasaṃkāśaṃ matsyenābhiniveśitam //
MBh, 4, 32, 32.1 bhīmastu bhīmasaṃkāśo rathāt praskandya kuṇḍalī /
MBh, 4, 33, 17.1 śvetā rajatasaṃkāśā rathe yujyantu te hayāḥ /
MBh, 4, 38, 47.1 ye tvime kṣurasaṃkāśāḥ sahasrā lomavāhinaḥ /
MBh, 4, 50, 20.1 haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate /
MBh, 4, 52, 2.1 tau rathau sūryasaṃkāśau yotsyamānau mahābalau /
MBh, 4, 53, 2.2 snigdhavidrumasaṃkāśās tāmrāsyāḥ priyadarśanāḥ /
MBh, 4, 58, 8.2 astram ādityasaṃkāśaṃ gāṇḍīve samayojayat //
MBh, 4, 64, 27.2 yad abhraghanasaṃkāśam anīkaṃ vyadhamaccharaiḥ //
MBh, 4, 67, 37.1 tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 5, 10, 44.2 bhūmiḥ pradhvastasaṃkāśā nirvṛkṣā śuṣkakānanā /
MBh, 5, 34, 79.2 anayo nayasaṃkāśo hṛdayānnāpasarpati //
MBh, 5, 66, 4.2 jitavān ghorasaṃkāśān krīḍann iva janārdanaḥ //
MBh, 5, 81, 17.1 taruṇādityasaṃkāśaṃ bṛhantaṃ cārudarśanam /
MBh, 5, 89, 3.1 tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 5, 92, 52.1 atasīpuṣpasaṃkāśaḥ pītavāsā janārdanaḥ /
MBh, 5, 141, 44.2 anayo nayasaṃkāśo hṛdayānnāpasarpati //
MBh, 5, 150, 19.1 bāhūn parighasaṃkāśān saṃspṛśantaḥ śanaiḥ śanaiḥ /
MBh, 5, 170, 16.1 te rathair meghasaṃkāśair gajaiśca gajayodhinaḥ /
MBh, 5, 173, 17.2 yuṣmābhir devasaṃkāśāḥ kṛpā bhavatu vo mayi //
MBh, 5, 180, 35.1 sa tair agnyarkasaṃkāśaiḥ śarair āśīviṣopamaiḥ /
MBh, 5, 185, 8.2 preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam //
MBh, 6, 8, 28.1 mahārajatasaṃkāśā jāyante tatra mānavāḥ /
MBh, 6, 13, 36.1 puṣkaraiḥ padmasaṃkāśair varṣmavadbhir mahāprabhaiḥ /
MBh, 6, 17, 18.2 vimalādityasaṃkāśastasthau kurucamūpatiḥ //
MBh, 6, 17, 33.1 tasya parvatasaṃkāśā vyarocanta mahāgajāḥ /
MBh, 6, 57, 9.2 śitenoragasaṃkāśāṃ patriṇā vijahāra tām //
MBh, 6, 66, 9.2 mukhaiśca candrasaṃkāśai raktāntanayanaiḥ śubhaiḥ //
MBh, 6, 68, 22.2 kruddhāśīviṣasaṃkāśāṃ preṣayāmāsa bhārata //
MBh, 6, 69, 22.2 putrau te devasaṃkāśau vyarocetāṃ mahābalau //
MBh, 6, 70, 9.2 vyasṛjad vajrasaṃkāśāñ śarān āśīviṣopamān /
MBh, 6, 72, 14.2 apakṣaiḥ pakṣasaṃkāśai rathair nāgaiśca saṃvṛtam //
MBh, 6, 75, 15.1 jvalantaṃ sūryasaṃkāśaṃ nāgaṃ maṇimayaṃ śubham /
MBh, 6, 75, 53.1 rathair nagarasaṃkāśair hayair yuktair manojavaiḥ /
MBh, 6, 84, 16.2 navabhir vajrasaṃkāśair namuciṃ vṛtrahā yathā //
MBh, 6, 86, 86.2 saṃgrāme daityasaṃkāśe tasmin yoddhā narādhipa //
MBh, 6, 88, 6.2 kuñjaraṃ girisaṃkāśaṃ rākṣasaṃ pratyacodayat //
MBh, 6, 96, 16.2 sūryamaṇḍalasaṃkāśaṃ tapatastava vāhinīm //
MBh, 6, 107, 45.1 tau śarān sūryasaṃkāśān karmāraparimārjitān /
MBh, 7, 10, 5.2 muruṃ cācalasaṃkāśam avadhīt puṣkarekṣaṇaḥ //
MBh, 7, 22, 4.1 kṛṣṇāstu meghasaṃkāśāḥ sahadevam udāyudham /
MBh, 7, 25, 6.1 te gajā girisaṃkāśāḥ kṣarantaḥ sarvato madam /
MBh, 7, 27, 9.1 tato bhujagasaṃkāśāṃ suśarmā śaktim āyasīm /
MBh, 7, 27, 24.1 tato jīmūtasaṃkāśānnāgād indra ivābhibhūḥ /
MBh, 7, 29, 12.1 tau rathāt siṃhasaṃkāśau lohitākṣau mahābhujau /
MBh, 7, 31, 40.2 vajrasaṃghātasaṃkāśastrāsayan pāṇḍavān bahūn //
MBh, 7, 39, 28.2 samare 'marasaṃkāśaḥ saubhadro na vyaṣīdata //
MBh, 7, 44, 28.1 kruddhāśīviṣasaṃkāśān sukumārān sukhocitān /
MBh, 7, 63, 4.2 pītān ākāśasaṃkāśān asīn kecicca cikṣipuḥ //
MBh, 7, 64, 46.2 mahābhujagasaṃkāśā bāhavaḥ parighopamāḥ //
MBh, 7, 73, 11.1 tato rajatasaṃkāśā mādhavasya hayottamāḥ /
MBh, 7, 89, 11.2 apakṣaiḥ pakṣisaṃkāśai rathair aśvaiśca saṃvṛtam //
MBh, 7, 90, 38.1 tau diśāgajasaṃkāśau jvalitāviva pāvakau /
MBh, 7, 91, 12.1 yad etanmeghasaṃkāśaṃ droṇānīkasya savyataḥ /
MBh, 7, 96, 7.1 mattadviradasaṃkāśaṃ mattadviradagāminam /
MBh, 7, 96, 18.2 maccharair agnisaṃkāśair videhāsūn sahasraśaḥ //
MBh, 7, 97, 35.2 bibhedoragasaṃkāśair nārācaiḥ śinipuṃgavaḥ //
MBh, 7, 98, 31.1 te śarair agnisaṃkāśaistomaraiśca mahādhanaiḥ /
MBh, 7, 100, 39.2 rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām //
MBh, 7, 120, 32.2 bhujān parighasaṃkāśān hastihastopamān raṇe //
MBh, 7, 122, 54.2 karṇaścāmarasaṃkāśo yuyudhānaśca sātyakiḥ //
MBh, 7, 122, 79.2 pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ //
MBh, 7, 132, 9.1 sātyakiścāgnisaṃkāśaṃ mumoca śaram uttamam /
MBh, 7, 148, 39.1 tatastaṃ meghasaṃkāśaṃ dīptāsyaṃ dīptakuṇḍalam /
MBh, 7, 150, 13.1 tatra mātaṅgasaṃkāśā lohitākṣā vibhīṣaṇāḥ /
MBh, 7, 153, 13.1 tato dīptāgnisaṃkāśāṃ śataghaṇṭām alaṃkṛtām /
MBh, 7, 162, 37.1 te rathān sūryasaṃkāśān āsthitāḥ puruṣarṣabhāḥ /
MBh, 8, 24, 87.2 ādityāyutasaṃkāśas tejojvālāvṛto jvalan //
MBh, 8, 31, 41.2 kabandhaṃ meghasaṃkāśaṃ bhānum āvṛtya saṃsthitam //
MBh, 8, 40, 106.3 kāñcanastambhasaṃkāśaṃ bhinnaṃ hemagiriṃ yathā //
MBh, 8, 42, 43.1 te hayāś candrasaṃkāśāḥ keśavena pracoditāḥ /
MBh, 8, 43, 72.3 śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram //
MBh, 8, 56, 11.1 taṃ rathaṃ meghasaṃkāśaṃ vaiyāghraparivāraṇam /
MBh, 8, 62, 23.2 ākāśasaṃkāśam asiṃ gṛhītvā poplūyamānaḥ khagavac cacāra //
MBh, 8, 63, 3.1 tau rathau sūryasaṃkāśau vaiyāghraparivāraṇau /
MBh, 8, 68, 43.1 kanakottamasaṃkāśaḥ pradīpta iva pāvakaḥ /
MBh, 9, 8, 27.1 te gajā ghanasaṃkāśāḥ petur urvyāṃ samantataḥ /
MBh, 9, 27, 22.2 kṣubdhasāgarasaṃkāśaḥ kṣubhitaḥ sarvato 'bhavat //
MBh, 9, 36, 20.2 śvetaparvatasaṃkāśam ṛṣisaṃghair niṣevitam /
MBh, 9, 44, 29.1 kailāsaśṛṅgasaṃkāśau śvetamālyānulepanau /
MBh, 9, 56, 49.2 hastivaddhastisaṃkāśam abhidudrāva te sutam //
MBh, 10, 5, 14.1 tvaṃ punaḥ sūryasaṃkāśaḥ śvobhūta udite ravau /
MBh, 10, 10, 12.1 anartho hyarthasaṃkāśastathārtho 'narthadarśanaḥ /
MBh, 10, 15, 4.2 bhavantau devasaṃkāśau tathā saṃhartum arhataḥ //
MBh, 11, 27, 5.1 tan mahodadhisaṃkāśaṃ nirānandam anutsavam /
MBh, 12, 47, 60.1 atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam /
MBh, 12, 51, 8.1 atasīpuṣpasaṃkāśaṃ pītavāsasam acyutam /
MBh, 12, 112, 61.1 asatyāḥ satyasaṃkāśāḥ satyāścāsatyadarśinaḥ /
MBh, 12, 136, 20.1 skandhavānmeghasaṃkāśaḥ śītacchāyo manoramaḥ /
MBh, 12, 136, 30.1 śaraprasūnasaṃkāśaṃ mahīvivaraśāyinam /
MBh, 12, 138, 31.2 āmaḥ syāt pakvasaṃkāśo na ca śīryeta kasyacit //
MBh, 12, 146, 10.2 aśivaḥ śivasaṃkāśo mṛto jīvann ivāṭasi //
MBh, 12, 175, 10.2 maharṣir brahmasaṃkāśaḥ sarvaṃ tasmai tato 'bravīt //
MBh, 12, 227, 30.2 dharmaṃ cādharmasaṃkāśaṃ śocann iva karoti saḥ //
MBh, 12, 248, 6.2 haratyamarasaṃkāśa tanme brūhi pitāmaha //
MBh, 12, 273, 3.1 śivā cāśivasaṃkāśā tasya vaktrāt sudāruṇā /
MBh, 12, 308, 165.2 athavā śrutasaṃkāśaṃ śrutam anyacchrutaṃ tvayā //
MBh, 12, 335, 20.1 dadṛśe 'dbhutasaṃkāśe lokān āpomayān prabhuḥ /
MBh, 13, 9, 18.2 bhavatyagadasaṃkāśo viṣaye tasya bhārata //
MBh, 13, 14, 124.1 śaraśca sūryasaṃkāśaḥ kālānalasamadyutiḥ /
MBh, 13, 20, 34.2 dadarśādbhutasaṃkāśaṃ dhanadasya gṛhād varam //
MBh, 13, 31, 13.2 sudevo devasaṃkāśaḥ sākṣād dharma ivāparaḥ //
MBh, 13, 80, 20.2 taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ //
MBh, 13, 86, 22.1 kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam /
MBh, 13, 110, 126.2 pṛṣṭhataḥ somasaṃkāśe udak caivābhrasaṃnibhe //
MBh, 13, 127, 12.1 taṃ mahotsavasaṃkāśaṃ bhīmarūpadharaṃ punaḥ /
MBh, 13, 128, 6.2 dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ //
MBh, 13, 139, 14.2 paramādbhutasaṃkāśaṃ ṣaṭsahasraśatahradam //
MBh, 14, 74, 13.2 tomarān agnisaṃkāśāñ śalabhān iva vegitān //
MBh, 14, 75, 17.2 nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati //
MBh, 14, 76, 19.1 rāsabhāruṇasaṃkāśā dhanuṣmantaḥ savidyutaḥ /
MBh, 14, 91, 40.2 taṃ mahotsavasaṃkāśam atihṛṣṭajanākulam /
MBh, 15, 30, 9.1 gajaiścācalasaṃkāśair bhīmakarmā vṛkodaraḥ /
MBh, 18, 2, 10.2 arjunaṃ cendrasaṃkāśaṃ yamau tau ca yamopamau //