Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Vetālapañcaviṃśatikā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gorakṣaśataka
Kaiyadevanighaṇṭu
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 5.6 tasmād etad agnisaṃkāśam /
ŚBM, 2, 2, 4, 15.7 tasmād yadi kṛṣṇāyāṃ yadi rohiṇyāṃ śuklam eva bhavaty agnisaṃkāśam /
ŚBM, 6, 1, 3, 5.2 tasmātsikatāḥ śarkaraivāntato bhavati śarkarāyā aśmānaṃ tasmāccharkarāśmaivāntato bhavaty aśmano 'yas tasmādaśmano 'yo dhamanty ayaso hiraṇyaṃ tasmādayo bahudhmātaṃ hiraṇyasaṃkāśam ivaiva bhavati //
Mahābhārata
MBh, 1, 199, 35.1 tat triviṣṭapasaṃkāśam indraprasthaṃ vyarocata /
MBh, 3, 170, 25.1 amarāvatisaṃkāśaṃ puraṃ kāmagamaṃ tu tat /
MBh, 3, 275, 4.2 tanmahotsavasaṃkāśam āsīd ākāśam acyuta //
MBh, 4, 18, 13.1 kirīṭaṃ sūryasaṃkāśaṃ yasya mūrdhani śobhate /
MBh, 4, 50, 20.1 haimaṃ candrārkasaṃkāśaṃ kavacaṃ yasya dṛśyate /
MBh, 4, 67, 37.1 tan mahotsavasaṃkāśaṃ hṛṣṭapuṣṭajanāvṛtam /
MBh, 7, 91, 12.1 yad etanmeghasaṃkāśaṃ droṇānīkasya savyataḥ /
MBh, 11, 27, 5.1 tan mahodadhisaṃkāśaṃ nirānandam anutsavam /
MBh, 12, 308, 165.2 athavā śrutasaṃkāśaṃ śrutam anyacchrutaṃ tvayā //
MBh, 13, 128, 6.2 dakṣiṇaṃ bhīmasaṃkāśaṃ raudraṃ saṃharati prajāḥ //
Rāmāyaṇa
Rām, Bā, 27, 15.1 kiṃ nv etan meghasaṃkāśaṃ parvatasyāvidūrataḥ /
Rām, Bā, 47, 12.1 śrīmadāśramasaṃkāśaṃ kiṃ nv idaṃ munivarjitam /
Rām, Bā, 74, 3.1 tad idaṃ ghorasaṃkāśaṃ jāmadagnyaṃ mahad dhanuḥ /
Rām, Ay, 13, 9.1 candramaṇḍalasaṃkāśam ātapatraṃ ca pāṇḍuram /
Rām, Ay, 27, 23.1 tasyāḥ sphaṭikasaṃkāśaṃ vāri saṃtāpasambhavam /
Rām, Ay, 101, 2.2 akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam //
Rām, Ār, 50, 27.2 vidyunmaṇḍalasaṃkāśaṃ papāta madhurasvanam //
Rām, Ār, 53, 30.2 vadanaṃ padmasaṃkāśaṃ vimalaṃ cārudarśanam //
Rām, Ār, 60, 29.1 taruṇādityasaṃkāśaṃ vaiḍūryagulikācitam /
Rām, Ār, 64, 6.1 kathaṃ tac candrasaṃkāśaṃ mukham āsīn manoharam /
Rām, Su, 1, 92.2 ākāśaṃ śastrasaṃkāśam abhavat kāñcanaprabham //
Rām, Su, 56, 11.2 śikharaṃ sūryasaṃkāśaṃ vyaśīryata sahasradhā //
Rām, Yu, 30, 8.1 taccaitrarathasaṃkāśaṃ manojñaṃ nandanopamam /
Rām, Yu, 109, 10.1 tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 15, 18.2 pakvodumbarasaṃkāśaṃ jāyate śuklamaṇḍalam //
Kāvyālaṃkāra
KāvyAl, 5, 34.1 asisaṃkāśam ākāśaṃ śabdo dūrānupātyayam /
Kūrmapurāṇa
KūPur, 1, 1, 106.1 vimānaṃ sūryasaṃkāśaṃ prādurbhūtam anuttamam /
Matsyapurāṇa
MPur, 114, 79.2 indragopakasaṃkāśaṃ jāyate bhāsuraṃ ca yat //
MPur, 130, 8.1 yattu pūrṇendusaṃkāśaṃ rājataṃ nirmitaṃ puram /
MPur, 130, 11.1 meruparvatasaṃkāśaṃ mayasyāpi puraṃ mahat /
MPur, 133, 30.1 tadyugaṃ yugasaṃkāśaṃ rathaśīrṣe pratiṣṭhitam /
MPur, 140, 46.2 ākāśaṃ svarṇasaṃkāśaṃ kṛtaṃ sūryeṇa rañjitam //
Rasaprakāśasudhākara
RPSudh, 11, 125.1 śuddhasphaṭikasaṃkāśaṃ surmilaṃ dṛśyate kvacit /
Rasaratnasamuccaya
RRS, 2, 97.2 sattvaṃ candrārkasaṃkāśaṃ patate nātra saṃśayaḥ //
Rasaratnākara
RRĀ, R.kh., 10, 65.2 yacca guggulusaṃkāśaṃ satiktaṃ lavaṇānvitam //
RRĀ, Ras.kh., 5, 51.1 bhramarāñjanasaṃkāśaṃ yāvajjīvaṃ na saṃśayaḥ /
RRĀ, V.kh., 4, 114.2 indragopakasaṃkāśaṃ jāyate pūjayecchivam //
RRĀ, V.kh., 8, 56.3 śaṃkhakundendusaṃkāśaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 13, 69.0 śaṃkhakundendusaṃkāśaṃ sattvaṃ vaikrāṃtajaṃ bhavet //
RRĀ, V.kh., 14, 92.2 śaṃkhakuṃdendusaṃkāśaṃ tāraṃ bhavati śobhanam //
Rasendracintāmaṇi
RCint, 4, 13.1 yāvadañjanasaṃkāśaṃ vastracchannaṃ viśoṣya ca /
Rasendrasārasaṃgraha
RSS, 1, 153.1 yāvatsindūrasaṅkāśaṃ na bhavetsthālikābahiḥ /
Rasārṇava
RArṇ, 7, 42.2 indragopakasaṃkāśaṃ sattvaṃ patati śobhanam //
RArṇ, 7, 49.2 sattvaṃ tu sūtasaṃkāśaṃ jāyate nātra saṃśayaḥ //
RArṇ, 12, 46.1 tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /
RArṇ, 12, 49.1 tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /
RArṇ, 16, 32.0 indragopakasaṃkāśaṃ jāyate nātra saṃśayaḥ //
RArṇ, 18, 17.1 yāvadañjanasaṃkāśaṃ vastrachannaṃ viśodhya tat /
Vetālapañcaviṃśatikā
VetPV, Intro, 57.2 nīlajīmūtasaṃkāśam ūrdhvakeśaṃ bhayāvaham /
Ānandakanda
ĀK, 1, 12, 164.1 tatrendragopasaṅkāśaṃ siddhiḥ sūtasya vidyate /
ĀK, 1, 20, 153.2 mṛgatṛṣṇāmbusaṅkāśaṃ hakāreṇa samanvitam //
ĀK, 1, 23, 190.2 udayādityasaṅkāśaṃ khoṭaṃ divyarasāyanam //
ĀK, 1, 23, 281.1 tacchulbaṃ hemasaṅkāśaṃ tāre vāṣṭāṃśayojitam /
ĀK, 1, 24, 38.2 bhinnastrīraktasaṃkāśaṃ taccūrṇaṃ sūtasaṃyutam //
ĀK, 1, 25, 33.1 mṛdulaṃ citrasaṅkāśaṃ tad bījamiti kathyate /
ĀK, 2, 1, 247.1 mayūragrīvasaṅkāśaṃ ghṛṣṭe gokṣīrasannibham /
ĀK, 2, 7, 65.2 udayādityasaṅkāśaṃ ghanasatvaṃ susiddhidam //
ĀK, 2, 8, 159.2 sitābhradhūmasaṅkāśamīṣatkṛṣṇaṃ sitaṃ tu yat //
ĀK, 2, 8, 186.2 śaṅkhakundendusaṅkāśaṃ satvaṃ vaikrāntajaṃ bhavet //
ĀK, 2, 8, 217.2 satvaṃ candrārkasaṅkāśaṃ patatyasya na saṃśayaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 23.2 atasīpuṣpasaṅkāśaṃ nīlajīmūtasannibham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 24.2 biḍālanetrasaṃkāśaṃ nīlapītaṃ sunirmalam //
Bhāvaprakāśa
BhPr, 6, 8, 24.1 japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam /
BhPr, 7, 3, 53.1 japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /
Gorakṣaśataka
GorŚ, 1, 72.1 sindūradravasaṃkāśaṃ ravisthāne sthitaṃ rajaḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 55.2 mayūragrīvasaṃkāśaṃ ghṛtagokṣīrasaṃnibham //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 104.2, 4.2 yattu guggulusaṃkāśaṃ tiktakaṃ lavaṇānvitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 117.1 śuddhasphaṭikasaṅkāśaṃ dṛṣṭvā rajjuṃ mahāmatiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.11 drīṃ bandhūkapuṣpasaṃkāśaṃ dhyātavyaṃ mantradīpake /