Occurrences

Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Matsyapurāṇa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 55, 30.1 pañcabhiḥ sūryasaṃkāśaiḥ sūryeṇa ca virājatā /
MBh, 2, 7, 25.2 vimānaiścandrasaṃkāśaiḥ somavat priyadarśanāḥ /
MBh, 3, 23, 6.2 śarair ādityasaṃkāśair jvalitaiḥ śabdasādhanaiḥ //
MBh, 3, 168, 2.1 tad ahaṃ vajrasaṃkāśaiḥ śarair indrāstracoditaiḥ /
MBh, 3, 224, 4.2 bhartṛbhir devasaṃkāśair jitāṃ prāpsyasi medinīm //
MBh, 5, 170, 16.1 te rathair meghasaṃkāśair gajaiśca gajayodhinaḥ /
MBh, 5, 180, 35.1 sa tair agnyarkasaṃkāśaiḥ śarair āśīviṣopamaiḥ /
MBh, 6, 72, 14.2 apakṣaiḥ pakṣasaṃkāśai rathair nāgaiśca saṃvṛtam //
MBh, 6, 75, 53.1 rathair nagarasaṃkāśair hayair yuktair manojavaiḥ /
MBh, 6, 84, 16.2 navabhir vajrasaṃkāśair namuciṃ vṛtrahā yathā //
MBh, 7, 89, 11.2 apakṣaiḥ pakṣisaṃkāśai rathair aśvaiśca saṃvṛtam //
MBh, 7, 96, 18.2 maccharair agnisaṃkāśair videhāsūn sahasraśaḥ //
MBh, 7, 97, 35.2 bibhedoragasaṃkāśair nārācaiḥ śinipuṃgavaḥ //
MBh, 7, 98, 31.1 te śarair agnisaṃkāśaistomaraiśca mahādhanaiḥ /
MBh, 7, 122, 79.2 pāṇḍurair indusaṃkāśaiḥ sarvaśabdātigair dṛḍhaiḥ //
MBh, 8, 43, 72.3 śaktitomarasaṃkāśair vinighnantaṃ vṛkodaram //
MBh, 15, 30, 9.1 gajaiścācalasaṃkāśair bhīmakarmā vṛkodaraḥ /
Rāmāyaṇa
Rām, Ay, 15, 2.1 sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam /
Rām, Ār, 14, 11.1 iyam ādityasaṃkāśaiḥ padmaiḥ surabhigandhibhiḥ /
Rām, Ār, 25, 16.1 tataḥ pāvakasaṃkāśair hemavajravibhūṣitaiḥ /
Rām, Ki, 38, 10.1 tato nagendrasaṃkāśais tīkṣṇadaṃṣṭrair mahābalaiḥ /
Rām, Ki, 42, 33.2 taruṇādityasaṃkāśair haṃsair vicaritaṃ śubhaiḥ //
Rām, Su, 7, 13.1 merumandarasaṃkāśair ullikhadbhir ivāmbaram /
Rām, Yu, 10, 18.1 dīptapāvakasaṃkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 31, 44.2 vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ //
Rām, Yu, 33, 2.2 rathaiścādityasaṃkāśaiḥ kavacaiśca manoramaiḥ //
Rām, Yu, 33, 30.2 śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ //
Rām, Yu, 41, 15.2 amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi //
Rām, Yu, 42, 4.2 vivyadhur ghorasaṃkāśaiḥ kaṅkapatrair ajihmagaiḥ //
Rām, Yu, 60, 34.1 tato jvalanasaṃkāśaiḥ śitair vānarayūthapāḥ /
Rām, Yu, 67, 27.1 sa rāmaṃ sūryasaṃkāśaiḥ śarair dattavaro bhṛśam /
Rām, Yu, 82, 15.2 śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam //
Rām, Yu, 90, 3.1 dīptapāvakasaṃkāśaiḥ śaraiḥ kāñcanabhūṣaṇaiḥ /
Rām, Yu, 90, 6.2 haribhiḥ sūryasaṃkāśair hemajālavibhūṣitaiḥ //
Rām, Yu, 96, 23.2 tad apyaśanisaṃkāśaiśchinnaṃ rāmeṇa sāyakaiḥ //
Rām, Yu, 108, 17.2 vimānaiḥ sūryasaṃkāśair hṛṣṭā jagmuḥ surā divam //
Liṅgapurāṇa
LiPur, 1, 51, 15.2 brahmendraviṣṇusaṃkāśair aṇimādiguṇānvitaiḥ //
LiPur, 1, 71, 36.2 nīlādrimerusaṃkāśair nīradopamaniḥsvanaiḥ /
LiPur, 1, 80, 41.1 padmakiñjalkasaṃkāśairaṃśukairatiśobhanāḥ /
Matsyapurāṇa
MPur, 118, 38.1 udayādityasaṃkāśaiḥ sūryacandranibhaistathā /
MPur, 136, 35.1 te'sibhiścandrasaṃkāśaiḥ śūlaiścānalapiṅgalaiḥ /
Rasaratnasamuccaya
RRS, 5, 79.1 pogarairvajrasaṃkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /
Rasendracūḍāmaṇi
RCūM, 14, 84.1 yogarair vajrasaṅkāśaiḥ sūkṣmarekhaiśca sāndrakaiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 26.2 divyairagnyarkasaṅkāśaiḥ śataśo 'tha sahasraśaḥ //