Occurrences

Mahābhārata
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 2, 163.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ /
MBh, 1, 177, 19.1 bhagīratho bṛhatkṣatraḥ saindhavaśca jayadrathaḥ /
MBh, 1, 192, 7.138 jayadrathaśca karṇaśca paśyataḥ savyasācinaḥ /
MBh, 2, 8, 23.1 uśadgavaḥ śataratho devarājo jayadrathaḥ /
MBh, 2, 31, 8.2 aśvatthāmā kṛpo droṇaḥ saindhavaśca jayadrathaḥ //
MBh, 2, 32, 7.1 bāhliko dhṛtarāṣṭraśca somadatto jayadrathaḥ /
MBh, 3, 248, 11.1 tataḥ sa rājā sindhūnāṃ vārddhakṣatrir jayadrathaḥ /
MBh, 3, 249, 11.2 jayadratho nāma yadi śrutas te sauvīrarājaḥ subhage sa eṣaḥ //
MBh, 3, 251, 7.3 patiḥ sauvīrasindhūnāṃ duṣṭabhāvo jayadrathaḥ //
MBh, 3, 251, 14.1 jayadratha uvāca /
MBh, 3, 252, 10.1 jayadratha uvāca /
MBh, 3, 252, 23.1 jagrāha tām uttaravastradeśe jayadrathas taṃ samavākṣipat sā /
MBh, 3, 254, 2.2 jayadratho yājñasenīm uvāca rathe sthitāṃ bhānumatīṃ hataujāḥ //
MBh, 3, 255, 32.1 hateṣu teṣu vīreṣu sindhurājo jayadrathaḥ /
MBh, 3, 256, 1.2 jayadrathastu samprekṣya bhrātarāvudyatāyudhau /
MBh, 3, 256, 12.1 evam astviti taṃ rājā kṛcchraprāṇo jayadrathaḥ /
MBh, 3, 257, 7.1 tāṃ jahāra balād rājā mūḍhabuddhir jayadrathaḥ /
MBh, 5, 46, 6.1 bhīṣmo droṇaḥ kṛpaḥ śalyaḥ kṛtavarmā jayadrathaḥ /
MBh, 5, 54, 42.2 prāgjyotiṣādhipaḥ śalyaḥ sindhurājo jayadrathaḥ //
MBh, 5, 54, 60.1 prāgjyotiṣādhipaḥ śalya āvantyo 'tha jayadrathaḥ /
MBh, 5, 56, 15.2 aśvatthāmā vikarṇaśca saindhavaśca jayadrathaḥ //
MBh, 5, 122, 48.1 bhūriśravāḥ saumadattir aśvatthāmā jayadrathaḥ /
MBh, 5, 196, 6.1 aśvatthāmā śāṃtanavaḥ saindhavo 'tha jayadrathaḥ /
MBh, 6, 16, 33.1 śakuniḥ saubalaḥ śalyaḥ saindhavo 'tha jayadrathaḥ /
MBh, 6, 17, 29.2 śuśubhe ketumukhyena rājatena jayadrathaḥ //
MBh, 6, 53, 25.1 tato droṇaśca bhīṣmaśca saindhavaśca jayadrathaḥ /
MBh, 6, 55, 73.1 droṇo vikarṇo 'tha jayadrathaśca bhūriśravāḥ kṛtavarmā kṛpaśca /
MBh, 6, 56, 2.2 jayadrathaścātibalo balaughair nṛpāstathānye 'nuyayuḥ samantāt //
MBh, 6, 61, 12.2 bhīṣmadroṇau kṛpaścaiva saubaleyo jayadrathaḥ /
MBh, 6, 67, 14.2 jayadrathaśca nṛpatiḥ sahitaḥ sarvarājabhiḥ //
MBh, 6, 75, 17.1 tatastu rājā sindhūnāṃ rathaśreṣṭho jayadrathaḥ /
MBh, 6, 75, 20.1 parivārya tato bhīmaṃ hantukāmo jayadrathaḥ /
MBh, 6, 81, 14.1 athaitya rājā yudhi satyasaṃdho jayadratho 'tyugrabalo manasvī /
MBh, 6, 81, 30.1 tam āpatantaṃ mahatā javena jayadrathaḥ sagadaṃ bhīmasenam /
MBh, 6, 88, 21.1 droṇaśca somadattaśca bāhlikaśca jayadrathaḥ /
MBh, 6, 109, 1.3 vindānuvindāvāvantyau saindhavaśca jayadrathaḥ //
MBh, 6, 110, 5.1 jayadratho raṇe pārthaṃ bhittvā bhārata sāyakaiḥ /
MBh, 6, 110, 21.1 kṛpaśca kṛtavarmā ca saindhavaśca jayadrathaḥ /
MBh, 6, 114, 14.2 droṇaśca kṛtavarmā ca saindhavaśca jayadrathaḥ //
MBh, 7, 13, 56.2 pauravaṃ patitaṃ dṛṣṭvā nāmṛṣyata jayadrathaḥ //
MBh, 7, 13, 66.2 śarāvaraṇapakṣānte prajahāra jayadrathaḥ //
MBh, 7, 19, 13.1 jayadratho bhīmarathaḥ sāṃyātrikasabho jayaḥ /
MBh, 7, 31, 37.1 tato droṇaḥ kṛpaḥ karṇo drauṇī rājā jayadrathaḥ /
MBh, 7, 31, 67.1 tato duryodhano droṇo rājā caiva jayadrathaḥ /
MBh, 7, 41, 6.1 saindhavasya mahārāja putro rājā jayadrathaḥ /
MBh, 7, 41, 14.1 evam uktastu śarveṇa sindhurājo jayadrathaḥ /
MBh, 7, 51, 9.1 tataḥ saindhavako rājā kṣudrastāta jayadrathaḥ /
MBh, 7, 52, 1.3 cāraiḥ pravedite tatra samutthāya jayadrathaḥ //
MBh, 7, 53, 10.2 āsan suyodhanāmātyāḥ sa ca rājā jayadrathaḥ //
MBh, 7, 53, 27.2 padmakarṇikamadhyasthaḥ sūcīpāśe jayadrathaḥ /
MBh, 7, 53, 28.3 etān ajitvā sagaṇānnaiva prāpyo jayadrathaḥ //
MBh, 7, 63, 16.1 evam uktaḥ samāśvastaḥ sindhurājo jayadrathaḥ /
MBh, 7, 63, 27.2 jayadrathastato rājan sūcipāśe vyavasthitaḥ //
MBh, 7, 66, 7.2 mām ajitvā na bībhatso śakyo jetuṃ jayadrathaḥ //
MBh, 7, 69, 6.1 yathā sa puruṣavyāghro na hanyeta jayadrathaḥ /
MBh, 7, 69, 17.2 nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ //
MBh, 7, 79, 4.1 bhūriśravāḥ śalaḥ karṇo vṛṣaseno jayadrathaḥ /
MBh, 7, 79, 26.2 jayadrathastrisaptatyā kṛpaśca daśabhiḥ śaraiḥ /
MBh, 7, 80, 21.1 śuśubhe ketunā tena rājatena jayadrathaḥ /
MBh, 7, 85, 74.1 naitad balam asaṃvārya śakyo hantuṃ jayadrathaḥ /
MBh, 7, 87, 10.2 tatra yāsyāmi yatrāsau rājan rājā jayadrathaḥ //
MBh, 7, 112, 15.1 bhūriśravāḥ kṛpo drauṇir madrarājo jayadrathaḥ /
MBh, 7, 116, 31.1 jayadrathaśca hantavyo lambate ca divākaraḥ /
MBh, 7, 120, 3.1 codayāśvān bhṛśaṃ kṛṣṇa yato rājā jayadrathaḥ /
MBh, 7, 120, 11.2 yathā na vadhyeta raṇe 'rjunena jayadrathaḥ karṇa tathā kuruṣva //
MBh, 7, 124, 20.1 tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ /
MBh, 7, 125, 5.2 sa karṇo nirjitaḥ saṃkhye hataścaiva jayadrathaḥ //
MBh, 7, 125, 12.2 akṣauhiṇīḥ sapta hatvā hato rājā jayadrathaḥ //
MBh, 7, 125, 31.1 hato jayadrathaścaiva saumadattiśca vīryavān /
MBh, 7, 127, 10.1 jayadratho jīvitārthī gacchamāno gṛhān prati /
MBh, 7, 133, 59.1 vikarṇaścitrasenaśca bāhlīko 'tha jayadrathaḥ /
MBh, 8, 4, 12.2 arjunena hato rājan mahāvīryo jayadrathaḥ //
MBh, 9, 2, 16.1 bhagadattaḥ kṛpaḥ śalya āvantyo 'tha jayadrathaḥ /
MBh, 9, 3, 32.2 jayadratho hato rājan kiṃ nu śeṣam upāsmahe //
MBh, 9, 26, 14.2 madrarājo hataḥ śalyo hataḥ kṛṣṇa jayadrathaḥ //
MBh, 11, 22, 12.2 tadaiva vadhyaḥ pāṇḍūnāṃ janārdana jayadrathaḥ //
MBh, 11, 22, 13.1 duḥśalāṃ mānayadbhistu yadā mukto jayadrathaḥ /
MBh, 18, 5, 3.1 karṇaputrāś ca vikrāntā rājā caiva jayadrathaḥ /
Matsyapurāṇa
MPur, 49, 49.1 bṛhaddhanor bṛhadiṣuḥ putrastasya jayadrathaḥ /
Viṣṇupurāṇa
ViPur, 4, 18, 22.2 bhadrarathād bṛhadrathaḥ bṛhadrathād bṛhatkarmā bṛhatkarmaṇaś ca bṛhadbhānus tasmācca bṛhanmanāḥ bṛhanmanaso jayadrathaḥ //
ViPur, 4, 18, 23.1 jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat //
ViPur, 4, 19, 34.1 bṛhadiṣor bṛhaddhanur bṛhaddhanuṣaś ca bṛhatkarmā tataś ca jayadrathas tasmād api viśvajit //
Bhāratamañjarī
BhāMañj, 1, 1044.1 dhanuṣmānapratirathaḥ saindhavo 'yaṃ jayadrathaḥ /
BhāMañj, 6, 193.1 kṛpaḥ kekayabhūpālaṃ drupadaṃ ca jayadrathaḥ /
BhāMañj, 7, 170.1 avārayadbhargavarāddṛpto rājā jayadrathaḥ /
BhāMañj, 7, 241.1 asamāpte 'hni nikhile na hataścejjayadrathaḥ /
BhāMañj, 7, 246.1 jayadratho vadatyeṣa dinamekamalakṣitaḥ /
BhāMañj, 7, 307.1 dattābhayo 'dya bhavatā helayaiva jayadrathaḥ /
BhāMañj, 7, 498.2 āste mahārathairgupto yatra pāpo jayadrathaḥ //
BhāMañj, 7, 538.1 jayadratho 'pi vijayaṃ vilokyācyutasārathim /
BhāMañj, 7, 553.2 ūce tvayā kṛtāśvāso nihataḥ sa jayadrathaḥ //
Garuḍapurāṇa
GarPur, 1, 87, 43.1 śatānīko niramitro vṛṣaseno jayadrathaḥ /
GarPur, 1, 139, 75.2 bṛhanmanā bṛhadbhānos tasya putro jayadrathaḥ //
GarPur, 1, 140, 10.2 bṛhatkarmā tasya putrastasya putro jayadrathaḥ //