Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Mahābhārata
MBh, 3, 81, 16.1 tato jayantyā rājendra somatīrthaṃ samāviśet /
Amarakośa
AKośa, 2, 114.1 jayā jayantī tarkārī nādeyī vaijayantikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 17, 26.2 hiṃsrākośātakīmādrītālaparṇījayantibhiḥ //
Kūrmapurāṇa
KūPur, 1, 11, 164.2 jayantī hṛdguhā ramyā gahvareṣṭhā gaṇāgraṇīḥ //
Liṅgapurāṇa
LiPur, 2, 27, 87.1 payoṣṇī vāruṇī śāntā jayantī ca varapradā /
Matsyapurāṇa
MPur, 13, 27.2 madotkaṭā caitrarathe jayantī hastināpure //
MPur, 45, 26.2 jayantastu jayantyāṃ tu putraḥ samabhavacchubhaḥ //
MPur, 47, 170.2 tiṣṭhantīṃ pārśvato dṛṣṭvā jayantīmidamabravīt //
MPur, 47, 177.2 tataḥ svagṛhamāgatya jayantyāḥ pāṇimudvahan //
MPur, 47, 181.2 tuṣṭyarthaṃ daśa varṣāṇi jayantyā hitakāmyayā //
Abhidhānacintāmaṇi
AbhCint, 2, 90.1 sutā jayantī tavīṣī tāviṣyuccaiḥśravā hayaḥ /
Amaraughaśāsana
AmarŚās, 1, 67.1 jayanty alambusā caikā bṛhacchākhāvalambinī //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 54.2 viṣaghnī ca jayantī ca dīrgharaṅgā tu raṅgiṇī //
Garuḍapurāṇa
GarPur, 1, 17, 9.2 jayā ca vijayā caiva jayanti cāparājitā /
GarPur, 1, 134, 5.2 jayantī maṅgalā kālī bhadrakālī kapālinī //
Kālikāpurāṇa
KālPur, 54, 37.2 ugrāṃ bhīmāṃ śivāṃ śāntāṃ jayantīṃ kālikāṃ tathā //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 68.2 jayā jayantī nādeyī śrīparṇī gaṇikārikā //
NighŚeṣa, 1, 141.1 vṛkṣādanī vṛkṣabhakṣyā jayantī kāmapādapaḥ /
Rasamañjarī
RMañj, 3, 98.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RMañj, 6, 42.2 kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ //
RMañj, 6, 159.2 tato jayantījambīrabhṛṅgadrāvair vimardayet //
Rasaratnasamuccaya
RRS, 3, 97.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /
RRS, 4, 60.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RRS, 11, 57.1 jātī jayantī śrīdevī bhūkadambaḥ kusumbhakaḥ /
RRS, 13, 82.2 surasāyā jayantyāś ca kanyakāṭarūṣakayoḥ //
RRS, 14, 7.1 jayantīdravasampiṣṭāṃ śilāṃ tatraiva pācayet /
RRS, 14, 8.1 jayantībhṛṅgarājābhyāṃ vāsāpāṭhākṛśānubhiḥ /
RRS, 14, 30.0 haretkṣīrājagandhābhyāṃ jayantī vā kṣayāpahā //
RRS, 16, 40.2 vacā jayā samaṃ sarvaṃ jayantī bhṛṃgajadravaiḥ //
RRS, 16, 65.1 jayantyārdrakavāsānāṃ mārkavasya rasaistathā /
RRS, 16, 73.2 jayaṃtyā ca mahārāṣṭryā gañjākinyāśvagandhayā //
Rasaratnākara
RRĀ, R.kh., 2, 18.1 jātī jayantī vārāhī bhūkadambaṃ kuraṇṭakam /
RRĀ, R.kh., 4, 8.1 dravaiḥ sitajayantyāśca mardayeddivasatrayam /
RRĀ, R.kh., 4, 16.1 jayantyā mardayed drāvair dinaikaṃ tattu golakam /
RRĀ, R.kh., 6, 34.1 jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /
RRĀ, R.kh., 7, 11.1 jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /
RRĀ, R.kh., 7, 54.2 jayantī triphalācūrṇaṃ haridrāguḍaṭaṅkaṇam //
Rasendracintāmaṇi
RCint, 7, 66.1 svedayeddolikāyantre jayantyā svarasena ca /
RCint, 7, 67.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RCint, 8, 47.1 brāhmī jayantī nirguṇḍī madhuyaṣṭī punarnavā /
Rasendracūḍāmaṇi
RCūM, 12, 54.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /
RCūM, 13, 9.1 jayantīrasaniṣpiṣṭaṃ śukapicchena māritam /
RCūM, 15, 44.1 girikarṇyā jayantyāśca svarasairbhāvito rasaḥ /
Rasendrasārasaṃgraha
RSS, 1, 31.1 jayantyā vardhamānasya cārdrakasya rasena ca /
RSS, 1, 97.1 koṣātakī jayantī vārāhī hastiśuṇḍikā rambhā /
RSS, 1, 191.1 jayantībhṛṅgarājotthai raktāgastyarasaiḥ śilā /
RSS, 1, 357.1 svedayeddolikāyantre jayantyāḥ svarasena ca /
Rājanighaṇṭu
RājNigh, Śat., 130.1 jayantī tu balāmoṭā haritā ca jayā tathā /
RājNigh, Śat., 131.1 jñeyā jayantī galagaṇḍahārī tiktā kaṭūṣṇānilanāśanī ca /
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 1.2 syāttathā śvetanirguṇḍī jayantī kāñjikābhayā //
Ānandakanda
ĀK, 1, 23, 219.1 dravaiḥ sitajayantyāśca mardayeddivasatrayam /
ĀK, 1, 23, 226.2 jayantyā mardayed drāvairdinamekaṃ tu golakam //
ĀK, 1, 24, 187.1 tataḥ sitajayantyāśca rasaiḥ saṃmardayettryaham /
ĀK, 2, 1, 243.1 jayantītriphalācūrṇaṃ haridrāguḍaṭaṅkaṇam /
Śukasaptati
Śusa, 6, 3.2 śukaḥ astyatra jayantī nāma nagarī /
Śusa, 17, 3.8 jayantyāṃ ca nagaryāṃ buddhijīvanaṃ vyacintayat /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 88.2 svedayeddolikāyantre jayantyāḥ svarasena ca //
ŚdhSaṃh, 2, 12, 210.1 jayantīsnukpayobhṛṅgavahnivātāritailakaiḥ /
ŚdhSaṃh, 2, 12, 254.1 tato jayantījambīrabhṛṅgadrāvair vimardayet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 9.0 jvālāmukhī jayantī sā caturvidhā bhavati śvetā raktā tathā pītā kṛṣṇā jvālāmukhī bhavet iti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 2.0 jayantī śākabhedaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 3.0 jvālāmukhyā rasairiti jvālāmukhī jayantī tasyāḥ patrāṇāṃ svarasaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 7.2 kāñcanāro vṛkṣaviśeṣaḥ prasiddha eva jvālāmukhī jayantī sā caturvidhā bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 11.0 atha bhāvanārthaṃ dravyāṇyāha jayantītyādi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 212.2, 12.0 jayantī śākabhedaḥ jīvantītyapare snukpayaḥ sehuṇḍakṣīraṃ bhṛṅgaṃ mārkavaṃ tacca ghamarāśabdavācyam natu bhṛṅgamatra guḍatvak vahniścitrakaḥ vātāritailameraṇḍatailam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 9.1 aparamapi śigru śobhāñjanaṃ jvālāmukhī jayantī bilvebhya iti /
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 7.0 jayantī śākabhedaḥ //
Bhāvaprakāśa
BhPr, 6, Guḍūcyādivarga, 23.2 jayā jayantī tarkārī nādeyī vaijayantikā //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 73.1, 2.2 jayantīrasasampiṣṭā śilā śudhyati gharmaṇā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 92.1, 2.0 jayantīsvarasena dolāyantre maṇikādīni svedayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 3.0 kāñcanārastadrasena jvālāmukhī jayantī tadrasena vā lāṅgalyā kalihāryā vā rasena yāvat piṣṭikā bhavati tato hemnaścaturthāṃśaṃ ṭaṅkaṇaṃ saubhāgyapiṣṭamauktikacūrṇaṃ hema dviguṇam āvapet melayet teṣu sarvasamaṃ svarṇādisamaṃ gandhaṃ gandhakaṃ kṣipet śuddhaṃ teṣāṃ sarveṣāṃ golaṃ vāsobhirveṣṭayitvā śoṣayitvā ca dhārayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 212.2, 3.0 tryūṣaṇaṃ trikaṭu dantī jaṭā jīrakaṃ pratyekamaṣṭabhāgaṃ jayantī śākaviśeṣaḥ snuk sehuṇḍadugdhaṃ bhṛṅgaṃ mārkavaḥ vahniścitrakaḥ vātāritailam eraṇḍatailaṃ pratyekena rasena saptasaptavāraṃ bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 3.0 śigru śobhāñjanam jvālāmukhī jayantī taṇḍulīyakaḥ ebhir golakaṃ kṛtvā punarvastrairghṛtaṃ kācapātrasthaṃ lavaṇapūrite bhāṇḍe nyaset //
ŚGDīp zu ŚdhSaṃh, 2, 12, 259.1, 3.0 tato jayantyādibhirvimardayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 6.2 hṛcchobhāṃ ca prakurvāṇān vai jayantībhiruccakaiḥ //
Yogaratnākara
YRā, Dh., 314.1 śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ śuci /
YRā, Dh., 316.1 svedayeddolikāyantre jayantyāḥ svarasena ca /