Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.4 yat tan mahadādi liṅgaśarīreṇāviśya tatra vyaktībhavati tad yāvan na nivartate saṃsāraśarīram iti tāvat saṃkṣepeṇa triṣu sthāneṣu puruṣo jarāmaraṇakṛtaṃ duḥkhaṃ prāpnoti /