Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 61, 5.2 jarā tvā bhadrayā neṣad vy anye yantu mṛtyavo yān āhur itarāñ chatam //
Atharvaveda (Śaunaka)
AVŚ, 3, 11, 7.2 jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 11, 8, 19.2 jarā khālatyaṃ pālityaṃ śarīram anuprāviśan //
AVŚ, 12, 3, 55.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 56.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 57.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 58.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 59.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 12, 3, 60.3 diṣṭaṃ no atra jarase nineṣaj jarā mṛtyave pari ṇo dadātv atha pakvena saha sambhavema //
AVŚ, 18, 4, 50.2 yauvane jīvān upapṛñcatī jarā pitṛbhya upasaṃparāṇayād imān //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 69.0 vṛṣe me jarā //
Chāndogyopaniṣad
ChU, 8, 1, 4.1 taṃ ced brūyur asmiṃś cedaṃ brahmapure sarvaṃ samāhitaṃ sarvāṇi ca bhūtāni sarve ca kāmā yad enaj jarā vāpnoti pradhvaṃsate vā kiṃ tato 'tiśiṣyata iti //
ChU, 8, 4, 1.2 naitaṃ setum ahorātre tarato na jarā na mṛtyur na śoko na sukṛtam /
Kāṭhakasaṃhitā
KS, 9, 2, 29.0 jarā vai devahitam āyuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 7, 5, 7.0 jarā vai devahitam āyuḥ //
MS, 2, 11, 2, 14.0 āyuś ca me jarā ca me //
Vasiṣṭhadharmasūtra
VasDhS, 21, 24.2 traya eva purā rogā īrṣyā anaśanaṃ jarā /
Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān vā eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
Ṛgveda
ṚV, 10, 32, 5.2 jarā vā yeṣv amṛteṣu dāvane pari va ūmebhyaḥ siñcatā madhu //
Buddhacarita
BCar, 3, 30.2 nāśaḥ smṛtīnāṃ ripurindriyāṇāmeṣā jarā nāma yayaiṣa bhagnaḥ //
BCar, 3, 36.1 evaṃ jarā hanti ca nirviśeṣaṃ smṛtiṃ ca rūpaṃ ca parākramaṃ ca /
BCar, 3, 39.1 yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ /
BCar, 3, 39.1 yadā tu tatraiva na śarma lebhe jarā jareti praparīkṣamāṇaḥ /
BCar, 4, 56.2 yato rūpeṇa saṃmattaṃ jarā yannāśayiṣyati //
BCar, 4, 86.1 jarā vyādhiśca mṛtyuśca yadi na syādidaṃ trayam /
BCar, 5, 35.2 na ca yauvanamākṣipejjarā me na ca saṃpattimimāṃ haredvipattiḥ //
BCar, 10, 33.1 yāvat svavaṃśapratirūpaṃ rūpaṃ na te jarābhyetyabhibhūya bhūyaḥ /
BCar, 11, 59.1 pade tu yasminna jarā na bhīrna ruṅ na janma naivoparamo na cādhayaḥ /
BCar, 11, 60.1 yad apyavocaḥ paripālyatāṃ jarā navaṃ vayo gacchati vikriyāmiti /
BCar, 11, 60.2 aniścayo 'yaṃ capalaṃ hi dṛśyate jarāpyadhīrā dhṛtimacca yauvanam //
BCar, 11, 61.2 vināśakāle kathamavyavasthite jarā pratīkṣyā viduṣā śamepsunā //
BCar, 12, 17.1 prakṛtiśca vikāraśca janma mṛtyurjaraiva ca /
Carakasaṃhitā
Ca, Sū., 5, 63.1 jīryataścottamāṅgeṣu jarā na labhate balam /
Ca, Sū., 7, 49.2 dhātavaścābhivardhante jarā māndyamupaiti ca //
Ca, Sū., 21, 12.1 rūkṣasyodvartanaṃ snānasyābhyāsaḥ prakṛtirjarā /
Lalitavistara
LalVis, 3, 15.1 kiṃ kāraṇaṃ bhikṣavo bodhisattvaḥ kālavilokitaṃ vilokayati sma na bodhisattva ādipravṛtte loke sattvasaṃvartanīkālasamaye mātuḥ kukṣimavakrāmati atha tarhi yadā vyakto lokaḥ susthito bhavati jāti prajñāyate jarā prajñāyate vyādhi prajñāyate maraṇaṃ prajñāyate tadā bodhisattvo mātuḥ kukṣimavakrāmati //
Mahābhārata
MBh, 1, 36, 3.2 jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam /
MBh, 1, 70, 37.1 yayātir abravīt taṃ vai jarā me pratigṛhyatām /
MBh, 1, 78, 30.3 tasmājjarā tvām acirād dharṣayiṣyati durjayā //
MBh, 1, 78, 37.3 prasādaṃ kuru me brahmañ jareyaṃ mā viśeta mām //
MBh, 1, 79, 2.1 jarā valī ca māṃ tāta palitāni ca paryaguḥ /
MBh, 1, 79, 24.2 jarā valī ca me tāta palitāni ca paryaguḥ /
MBh, 1, 80, 20.2 kanīyān mama dāyādo jarā yena dhṛtā mama /
MBh, 2, 8, 4.1 na śoko na jarā tasyāṃ kṣutpipāse na cāpriyam /
MBh, 2, 16, 38.1 te catuṣpathanikṣipte jarā nāmātha rākṣasī /
MBh, 2, 17, 1.2 jarā nāmāsmi bhadraṃ te rākṣasī kāmarūpiṇī /
MBh, 3, 164, 43.2 rajaḥ paṅko na ca tamas tatrāsti na jarā nṛpa //
MBh, 3, 186, 7.1 tasmāt sarvāntako mṛtyur jarā vā dehanāśinī /
MBh, 3, 247, 11.2 na śoko na jarā tatra nāyāsaparidevane //
MBh, 3, 247, 23.1 jarā mṛtyuḥ kutas teṣāṃ harṣaḥ prītiḥ sukhaṃ na ca /
MBh, 5, 34, 12.2 śriyaṃ hyavinayo hanti jarā rūpam ivottamam //
MBh, 5, 35, 42.1 jarā rūpaṃ harati hi dhairyam āśā mṛtyuḥ prāṇān dharmacaryām asūyā /
MBh, 5, 39, 63.1 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
MBh, 5, 39, 63.1 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
MBh, 5, 39, 63.2 asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā //
MBh, 5, 39, 63.2 asaṃbhogo jarā strīṇāṃ vākśalyaṃ manaso jarā //
MBh, 6, 8, 24.2 tasmin phalarase pīte na jarā bādhate ca tān //
MBh, 6, BhaGī 2, 13.1 dehino 'sminyathā dehe kaumāraṃ yauvanaṃ jarā /
MBh, 7, 156, 12.1 tatra sma rākṣasī ghorā jarā nāmāśuvikramā /
MBh, 11, 7, 9.2 āvṛṇotyeva taṃ paścājjarā rūpavināśinī //
MBh, 12, 59, 124.3 na jarā na ca durbhikṣaṃ nādhayo vyādhayastathā //
MBh, 12, 74, 26.2 tatra pretya modate brahmacārī na tatra mṛtyur na jarā nota duḥkham //
MBh, 12, 137, 26.1 mātā pitā bāndhavānāṃ variṣṭhau bhāryā jarā bījamātraṃ tu putraḥ /
MBh, 12, 137, 59.1 duḥkhaṃ jarā brahmadatta duḥkham arthaviparyayaḥ /
MBh, 12, 169, 21.1 mṛtyur jarā ca vyādhiśca duḥkhaṃ cānekakāraṇam /
MBh, 12, 169, 22.1 jātam evāntako 'ntāya jarā cānveti dehinam /
MBh, 12, 183, 13.2 kṣutpipāsāśramo nāsti na jarā na ca pāpakam //
MBh, 12, 211, 23.1 anātmā hy ātmano mṛtyuḥ kleśo mṛtyur jarāmayaḥ /
MBh, 12, 309, 40.1 purā jarā kalevaraṃ vijarjarīkaroti te /
MBh, 13, 72, 5.2 na tatra kramate kālo na jarā na ca pāpakam /
MBh, 13, 82, 38.2 na tatra kramate mṛtyur na jarā na ca pāvakaḥ /
MBh, 13, 144, 41.1 na tvāṃ jarā vā rogo vā vaivarṇyaṃ cāpi bhāmini /
MBh, 14, 8, 9.2 na jarā kṣutpipāse vā na mṛtyur na bhayaṃ nṛpa //
MBh, 14, 16, 36.1 jarā rogāśca satataṃ vāsanāni ca bhūriśaḥ /
MBh, 14, 55, 7.1 taṃ krameṇa jarā tāta pratipede mahāmunim /
MBh, 14, 55, 16.1 jareyaṃ nāvabuddhā me nābhijñātaṃ sukhaṃ ca me /
MBh, 16, 2, 10.2 jarā kṛṣṇaṃ mahātmānaṃ śayānaṃ bhuvi bhetsyati //
MBh, 16, 5, 19.2 jarātha taṃ deśam upājagāma lubdhastadānīṃ mṛgalipsur ugraḥ //
MBh, 16, 5, 20.2 jarāvidhyat pādatale tvarāvāṃs taṃ cābhitastajjighṛkṣur jagāma /
Rāmāyaṇa
Rām, Ār, 60, 51.1 yathā jarā yathā mṛtyur yathā kālo yathā vidhiḥ /
Saundarānanda
SaundĀ, 9, 18.2 yamekabāṇena nijaghnivān jarāḥ kramāgatā rūpamivottamaṃ jarā //
SaundĀ, 9, 32.2 tathocchritāṃ pātayati prajāmimāmaharniśābhyāmupasaṃhitā jarā //
SaundĀ, 15, 46.1 jarā vyādhiśca mṛtyuśca lokasyāsya mahad bhayam /
SaundĀ, 16, 27.1 yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ /
Śvetāśvataropaniṣad
ŚvetU, 2, 12.2 na tasya rogo na jarā na duḥkhaṃ prāptasya yogāgnimayaṃ śarīram //
Amarakośa
AKośa, 2, 305.1 palitaṃ jarasā śauklyaṃ keśādau visrasā jarā /
Harivaṃśa
HV, 9, 29.3 na jarā revatīṃ prāptā raivataṃ ca kakudminam //
HV, 9, 31.2 na jarā kṣutpipāse vā na mṛtyur bharatarṣabha /
Kūrmapurāṇa
KūPur, 1, 43, 19.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
Liṅgapurāṇa
LiPur, 1, 52, 36.2 na jarā bādhate tena na ca jīryanti te narāḥ //
LiPur, 1, 52, 42.1 jaṃbūphalarasaṃ pītvā na jarā bādhate tvimān /
LiPur, 1, 67, 5.2 kanīyānmama dāyādo jarā yena dhṛtā mama //
LiPur, 1, 67, 6.1 śukreṇa me samādiṣṭā devayānyāḥ kṛte jarā /
LiPur, 1, 67, 6.2 prārthitena punastena jarā saṃcāriṇī kṛtā //
Matsyapurāṇa
MPur, 24, 61.1 yayātirabravīt putrāñjarā me pratigṛhyatām /
MPur, 32, 31.3 tasmājjarā tvām acirāddharṣayiṣyati durjayā //
MPur, 32, 37.3 prasādaṃ kuru me brahmañjareyaṃ mā viśeta mām //
MPur, 33, 2.2 jarā valī ca māṃ tāta palitāni ca paryaguḥ /
MPur, 33, 26.1 jarā valī ca māṃ tāta palitāni ca paryaguḥ /
MPur, 34, 23.2 kanīyānmama dāyādo jarā yena dhṛtā mama //
MPur, 114, 68.1 na jarā bādhate tatra tena jīvanti te ciram /
MPur, 114, 78.1 jambūphalarasaṃ pītvā na jarā bādhate'pi tān /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 35, 2.0 atra jarā nāma palitaskhalityādilakṣaṇā kāryasya dṛkkriyāśaktihāniś ca karaṇānām //
Suśrutasaṃhitā
Su, Cik., 24, 42.1 na cainaṃ sahasākramya jarā samadhirohati /
Su, Cik., 25, 36.2 keśāstathānye khalatau bhaveyurjarā na cainaṃ sahasābhyupaiti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 4.8 kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya /
Tantrākhyāyikā
TAkhy, 2, 273.2 akāraṇaṃ hi vaktṛtvaṃ vyutthānaṃ kevalaṃ jarā //
Viṣṇupurāṇa
ViPur, 1, 17, 56.2 avyāhataiva bhavati tato 'nudivasaṃ jarā //
ViPur, 2, 2, 21.1 na svedo na ca daurgandhyaṃ na jarā nendriyakṣayaḥ /
ViPur, 4, 10, 9.1 vatsa tvanmātāmahaśāpād iyam akālenaiva jarā mamopasthitā tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmi //
ViPur, 5, 30, 27.2 matprasādānna te subhru jarā vairūpyameva ca /
ViPur, 5, 37, 63.1 āyayau ca jarā nāma sa tadā tatra lubdhakaḥ /
Viṣṇusmṛti
ViSmṛ, 20, 49.1 dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā /
Yājñavalkyasmṛti
YāSmṛ, 3, 63.2 ādhayo vyādhayaḥ kleśā jarā rūpaviparyayaḥ //
Śatakatraya
ŚTr, 3, 39.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāś ca śatrava iva praharanti deham /
ŚTr, 3, 79.1 yāvat svastham idaṃ śarīram arujaṃ yāvacca dūre jarā yāvaccendriyaśaktir apratihatā yāvat kṣayo nāyuṣaḥ /
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 2, 27.1 na yatra śoko na jarā na mṛtyur nārtirna codvega ṛte kutaścit /
Garuḍapurāṇa
GarPur, 1, 108, 22.2 uttarottaravādā syā sā jarā na jarā jarā //
GarPur, 1, 108, 22.2 uttarottaravādā syā sā jarā na jarā jarā //
GarPur, 1, 108, 22.2 uttarottaravādā syā sā jarā na jarā jarā //
GarPur, 1, 108, 23.2 kukriyā tyaktalajjā ca sā jarā na jarā jarā //
GarPur, 1, 108, 23.2 kukriyā tyaktalajjā ca sā jarā na jarā jarā //
GarPur, 1, 108, 23.2 kukriyā tyaktalajjā ca sā jarā na jarā jarā //
GarPur, 1, 111, 10.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāśca śatrava iva prabhavanti gātre /
GarPur, 1, 115, 10.1 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
GarPur, 1, 115, 10.1 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
GarPur, 1, 115, 10.2 asaṃbhogaśca nārīṇāṃ vastrāṇāmātapo jarā //
Hitopadeśa
Hitop, 1, 132.2 seveva mānam akhilaṃ jyotsneva tamo jareva lāvaṇyam /
Hitop, 3, 114.5 śriyaṃ hy avinayo hanti jarā rūpam ivottamam //
Kathāsaritsāgara
KSS, 4, 2, 159.1 kālenātha pravṛddhaṃ mām agrahīccibuke jarā /
Rasaratnākara
RRĀ, Ras.kh., 3, 82.1 yasya vaktre sthitā tasya jarā mṛtyurna vidyate /
Rasārṇava
RArṇ, 11, 214.2 tasya janma jarā vyādhirnaśyatyeva na saṃśayaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 94.0 palitaṃ ca jarā lakṣma keśaśauklyaṃ ca tadbhavet //
Ānandakanda
ĀK, 1, 15, 156.1 seveta pathyāṃ śuddhāṅgastasya mṛtyurjarā na hi /
ĀK, 1, 16, 19.2 tailāvaśiṣṭaṃ tattailaṃ jarā mṛtyuśca naśyati //
ĀK, 1, 20, 136.2 amṛtaṃ śītalaṃ tasya pibataśca jarā na hi //
ĀK, 1, 20, 141.2 jarā ca maraṇaṃ nāsti duṣṭasattvabhayaṃ tathā //
ĀK, 1, 23, 551.1 rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ /
Gheraṇḍasaṃhitā
GherS, 3, 24.1 na mṛtyuto bhayaṃ tasya na jarā tasya vidyate /
GherS, 3, 28.2 na ca rogo jarā mṛtyur devadehaṃ prapadyate //
Haribhaktivilāsa
HBhVil, 2, 73.1 jarā ca pālinī śāntir aiśvarī ratikāmike /
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 6.0 jarā pālityaṃ maraṇaṃ prāṇatyāga ābhyāṃ rahitaṃ yathā mahyāṃ jarāmaraṇaṃ na yuktam //
MuA zu RHT, 1, 17.2, 3.0 kiṃviśiṣṭena vyādhijarāmaraṇaduḥkhavidhureṇa vyādhirāmayaḥ jarā pālityaṃ maraṇaṃ prāṇatyāgaḥ duḥkhaṃ mohaśokādikam etair vidhuraṃ tāḍitaṃ vyadha tāḍane ityasya ghāto rūpaṃ vidhuram urapratyayāntam //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 79, 3.1 na vyādhirna jarā tasya na śoko naiva matsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 33.1 na rogo na jarā tatra yatra devo 'ṃbhasāṃ patiḥ /