Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 4, 10, 4.2 tatra tvādur gārhapatyāya devāḥ prajāvatī jaradaṣṭir yathāsaḥ //
Atharvaveda (Śaunaka)
AVŚ, 2, 28, 5.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
AVŚ, 5, 30, 5.2 pratyak sevasva bheṣajaṃ jaradaṣṭiṃ kṛṇomi tvā //
AVŚ, 5, 30, 8.1 mā bibher na mariṣyasi jaradaṣṭiṃ kṛṇomi tvā /
AVŚ, 8, 5, 19.2 tan me tanvaṃ trāyatāṃ sarvato bṛhad āyuṣmāṁ jaradaṣṭir yathāsāni //
AVŚ, 8, 5, 21.2 dīrghāyutvāya śataśāradāyāyuṣmān jaradaṣṭir yathāsat //
AVŚ, 9, 3, 9.2 ubhau mānasya patni tau jīvatāṃ jaradaṣṭī //
AVŚ, 12, 1, 22.3 sā no bhūmiḥ prāṇam āyur dadhātu jaradaṣṭiṃ mā pṛthivī kṛṇotu //
AVŚ, 14, 1, 49.2 agniḥ subhagāṃ jātavedāḥ patye patnīṃ jaradaṣṭim kṛṇotu //
AVŚ, 14, 1, 50.1 gṛhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
AVŚ, 17, 1, 27.2 jaradaṣṭiḥ kṛtavīryo vihāyāḥ sahasrāyuḥ sukṛtaś careyam //
AVŚ, 18, 3, 10.2 cakṣuṣe mā prataraṃ tārayanto jarase mā jaradaṣṭiṃ vardhantu //
AVŚ, 18, 3, 12.2 varco ma indro ny anaktu hastayor jaradaṣṭiṃ mā savitā kṛṇotu //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 10.1 athāsyai dakṣiṇena nīcā hastena dakṣiṇam uttānaṃ hastaṃ sāṅguṣṭham abhīva lomāni gṛhṇāti gṛbhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 32.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsad iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.3 hastena te hastaṃ gṛhṇāmi saubhagatvāya mayā patyā jaradaṣṭiryathāsaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 1.6 gṛhṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 22.1 gṛbhṇāmīti catasro varaṃ vācayati gṛbhṇāmi te suprajāstvāya hastau mayā patyā jaradaṣṭir yathāsaḥ /
KāṭhGS, 40, 11.2 tena brahmāṇo vapatedam adyāyuṣmāñ jaradaṣṭir yathāsad ayam asau /
Kāṭhakasaṃhitā
KS, 11, 8, 77.0 viśve devā jaradaṣṭir yathāsad iti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 4, 19.2 mātevāsmā adite śarma yaccha viśve devā jaradaṣṭir yathāsat //
Mānavagṛhyasūtra
MānGS, 1, 9, 27.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir astu /
MānGS, 1, 10, 15.4 gṛbhṇāmi te 'sau bhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat /
MānGS, 1, 21, 6.2 tena brāhmaṇo vapatv āyuṣmān ayaṃ jaradaṣṭir astu /
Pāraskaragṛhyasūtra
PārGS, 1, 6, 3.1 athāsyai dakṣiṇaṃ hastam gṛhṇāti sāṅguṣṭhaṃ gṛbhṇāmi te saubhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsaḥ /
PārGS, 1, 6, 3.4 sāmāham asmi ṛk tvaṃ dyaur ahaṃ pṛthivī tvaṃ tāv ehi vivahāvahai saha reto dadhāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūn te santu jaradaṣṭayaḥ saṃpriyau rociṣṇū sumanasyamānau paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti //
PārGS, 2, 1, 11.2 tena brahmāṇo vapatedam asyāyuṣyaṃ jaradaṣṭir yathāsaditi //
PārGS, 2, 6, 20.2 paridhāsyai yaśodhāsyai dīrghāyutvāya jaradaṣṭirasmi /
Vārāhagṛhyasūtra
VārGS, 4, 12.2 tena brahmāṇo vapatedam asyāyuṣmān ayaṃ jaradaṣṭir yathāsat /
VārGS, 12, 3.1 paridhāsye yaśo dhāsye dīrghāyutvāya jaradaṣṭir asmi /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 19.2 putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ĀśvGS, 1, 17, 10.2 tena brahmāṇo vapatedam asyāyuṣmān jaradaṣṭir yathāsad iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 13, 4.0 amo 'ham asmi sā tvaṃ sā tvam asy amo 'haṃ dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāhaṃ sā mām anuvratā bhava tāv eha vivahāvahai prajāṃ prajanayāvahai putrān vindāvahai bahūṃs te santu jaradaṣṭaya iti //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
Ṛgveda
ṚV, 7, 37, 7.2 upa tribandhur jaradaṣṭim ety asvaveśaṃ yaṃ kṛṇavanta martāḥ //
ṚV, 10, 85, 36.1 gṛbhṇāmi te saubhagatvāya hastam mayā patyā jaradaṣṭir yathāsaḥ /
Ṛgvedakhilāni
ṚVKh, 4, 6, 8.2 tan ma ā badhnāmi śataśāradāyāyuṣmān jaradaṣṭir yathāsat //