Occurrences

Mahābhārata
Agnipurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 2, 13, 33.3 hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā /
MBh, 2, 17, 25.4 jarāsaṃdhasya duhitā rodate pārśvataḥ pituḥ /
MBh, 2, 18, 1.3 jarāsaṃdhasya nidhane kālo 'yaṃ samupāgataḥ //
MBh, 2, 19, 25.1 niveśanam athājagmur jarāsaṃdhasya dhīmataḥ /
MBh, 2, 21, 22.2 jarāsaṃdhasya tad randhraṃ jñātvā cakre matiṃ vadhe //
MBh, 2, 22, 8.2 bhīmasenasya nādena jarāsaṃdhasya caiva ha //
MBh, 2, 39, 3.2 dṛṣṭaḥ prabhāvaḥ kṛṣṇena jarāsaṃdhasya dhīmataḥ //
MBh, 15, 1, 22.1 dhṛṣṭaketośca bhaginī jarāsaṃdhasya cātmajā /
Agnipurāṇa
AgniPur, 12, 28.1 jarāsandhasya te putryau jarāsandhastadīritaḥ /
Matsyapurāṇa
MPur, 50, 33.1 jarāsaṃdhasya putrastu sahadevaḥ pratāpavān /
Viṣṇupurāṇa
ViPur, 4, 23, 3.1 jarāsaṃdhasya putraḥ sahadevaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 151, 19.2 cāṇūrakaṃsakeśīnāṃ jarāsaṃdhasya bhārata //