Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Āryāsaptaśatī

Carakasaṃhitā
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Indr., 1, 15.1 svarādhikārastu haṃsakrauñcanemidundubhikalaviṅkakākakapotajarjarānukārāḥ prakṛtisvarā bhavanti yāṃścāparān upekṣamāṇo'pi vidyād anūkato'nyathā vāpi nirdiśyamānāṃstajjñaiḥ /
Mahābhārata
MBh, 8, 40, 30.1 sa chinnavarmā nārācaiḥ prahārair jarjaracchaviḥ /
MBh, 12, 56, 52.1 jarjaraṃ cāsya viṣayaṃ kurvanti pratirūpakaiḥ /
Rāmāyaṇa
Rām, Utt, 29, 32.1 taṃ tu dṛṣṭvā pariśrāntaṃ prahārair jarjaracchavim /
Saundarānanda
SaundĀ, 8, 52.1 sravatīmaśuciṃ spṛśecca kaḥ saghṛṇo jarjarabhāṇḍavat striyam /
SaundĀ, 9, 29.2 yadā mukhaṃ drakṣyasi jarjaraṃ tadā jarābhibhūto vimado bhaviṣyasi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 86.1 alpavittabalajīvitanidrāḥ sannasaktacalajarjaravācaḥ /
AHS, Cikitsitasthāna, 8, 141.1 jarjaraṃ snehamūtrāktam antardhūmaṃ vipācayet /
AHS, Cikitsitasthāna, 20, 11.1 rātrau gomūtre vāsitān jarjarāṅgān ahni chāyāyāṃ śoṣayet sphoṭahetūn /
AHS, Utt., 22, 16.1 adhidantakam āliptaṃ yadā kṣāreṇa jarjaram /
AHS, Utt., 39, 76.1 jarjarāṇi vipacej jalakumbhe pādaśeṣaghṛtagālitaśītam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 40.2 āsanaṃ jaghanākrāntijātajarjarapallavam //
BKŚS, 15, 129.1 tataḥ ṣvād iti kṛtvā taj jarjaraṃ ghaṭakarparam /
BKŚS, 18, 179.1 paśyāmi sma ca vaideśāñ jarjaracchattrapādukān /
BKŚS, 21, 47.1 enaṃ dṛṣṭvādhitiṣṭhantam etaṃ jarjaramaṇḍapam /
Daśakumāracarita
DKCar, 2, 7, 9.0 tataścaināṃ trāsenālaghīyasāsrajarjareṇa ca kaṇṭhena raṇaraṇikāgṛhītena ca hṛdayena hā tāta hā jananīti krandantīṃ kīrṇaglānaśekharasraji śīrṇanahane śirasijānāṃ saṃcaye nigṛhyāsinā śilāśitena śiraścikartiṣayāceṣṭata //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
DKCar, 2, 8, 141.0 prakṣapitapravīram anantavarmakaṭakaṃ jarjaramakurvan //
Kumārasaṃbhava
KumSaṃ, 8, 72.2 patrajarjaraśaśiprabhālavair ebhir utkacayituṃ tavālakān //
Matsyapurāṇa
MPur, 150, 85.2 nipapāta rathopasthe jarjaro dhūrvaho yathā //
Meghadūta
Megh, Uttarameghaḥ, 8.2 śaṅkāspṛṣṭā iva jalamucas tvādṛśā jālamārgair dhūmodgārānukṛtinipuṇā jarjarā niṣpatanti //
Nāṭyaśāstra
NāṭŚ, 3, 12.2 jarjarāya prayuñjīta pūjāṃ nāṭyaprasiddhaye //
NāṭŚ, 3, 75.2 jarjarastvabhisaṃpūjyaḥ syāttato vighnajarjaraḥ //
Tantrākhyāyikā
TAkhy, 2, 15.1 ardhākhyāte ca tasmiñ jūṭakarṇaḥ parivrāṇ nāgadantopaśliṣṭo muhurmuhur jarjaram avādayat //
Viṣṇupurāṇa
ViPur, 6, 5, 27.1 jarājarjaradehaś ca śithilāvayavaḥ pumān /
Bhāratamañjarī
BhāMañj, 10, 84.1 nirghātaghoraghanaghoṣagadānipātaniṣpeṣajarjarataratruṭitorusaṃdhiḥ /
BhāMañj, 11, 47.1 ityuktvā caraṇāghātairjarjaraṃ tamapothayat /
Hitopadeśa
Hitop, 1, 115.10 tena saha nānākathāprasaṅgāvasthito mama trāsārthaṃ jarjaravaṃśakhaṇḍena cūḍākarṇo bhūmim atāḍayat /
Hitop, 1, 135.1 tato 'haṃ mandaṃ mandam upasarpaṃs tena vīṇākarṇena jarjaravaṃśakhaṇḍena tāḍitaś cācintayam /
Kathāsaritsāgara
KSS, 1, 2, 49.1 mūṣakaiḥ kṛtavalmīkaṃ bhittiviśleṣajarjaram /
KSS, 5, 2, 66.2 babhāṣe harṣabāṣpāmbughargharākṣarajarjaram //
Mukundamālā
MukMā, 1, 21.1 idaṃ śarīraṃ pariṇāmapeśalaṃ patatyavaśyaṃ ślathasaṃdhi jarjaram /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 149.2 vātālpadāḥ sukhakarā hy abalāśca rūkṣā hṛdyā bhavanti yuvajarjarabālakānām //
RājNigh, Manuṣyādivargaḥ, 22.2 pravayā yātayāmaśca jīno jīrṇaś ca jarjaraḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 17.0 ghargharāvyaktaghoṣān ghargharo jarjaro'vyakto'sphuṭo ghoṣo dhvaniryeṣām //
Āryāsaptaśatī
Āsapt, 2, 289.1 durgatagehini jarjaramandirasuptaiva vandase candram /