Occurrences
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Nirukta
Ṛgveda
Aitareyabrāhmaṇa
AB, 3, 38, 11.0 adhi śravo māhinaṃ yaj jaritra itīyaṃ vai māhinaṃ yajñaḥ śravo yajamāno jaritā yajamānāyaivaitām āśiṣam āśāste //
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 40.2 mṛḍā jaritre rudra stavāno anyam asmat te ni vapantu senyam //
Nirukta
N, 1, 7, 1.0 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇāmaghonī //
Ṛgveda
ṚV, 1, 185, 3.2 tad rodasī janayataṃ jaritre dyāvā rakṣatam pṛthivī no abhvāt //
ṚV, 2, 11, 21.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 15, 10.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 16, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 17, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 18, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 19, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 20, 9.1 nūnaṃ sā te prati varaṃ jaritre duhīyad indra dakṣiṇā maghonī /
ṚV, 2, 33, 11.2 mṛḍā jaritre rudra stavāno 'nyaṃ te asman ni vapantu senāḥ //
ṚV, 2, 34, 6.2 aśvām iva pipyata dhenum ūdhani kartā dhiyaṃ jaritre vājapeśasam //
ṚV, 2, 38, 11.2 śaṃ yat stotṛbhya āpaye bhavāty uruśaṃsāya savitar jaritre //
ṚV, 3, 1, 15.2 devair avo mimīhi saṃ jaritre rakṣā ca no damyebhir anīkaiḥ //
ṚV, 3, 34, 5.2 acetayad dhiya imā jaritre premaṃ varṇam atiracchukram āsām //
ṚV, 4, 16, 16.2 yo māvate jaritre gadhyaṃ cin makṣū vājam bharati spārharādhāḥ //
ṚV, 4, 16, 18.2 tvām anu pramatim ā jaganmoruśaṃso jaritre viśvadha syāḥ //
ṚV, 4, 16, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 17, 20.2 tvaṃ rājā januṣāṃ dhehy asme adhi śravo māhinaṃ yaj jaritre //
ṚV, 4, 17, 21.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 19, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 20, 9.2 puru dāśuṣe vicayiṣṭho aṃho 'thā dadhāti draviṇaṃ jaritre //
ṚV, 4, 20, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 21, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 22, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 23, 3.2 kā asya pūrvīr upamātayo ha kathainam āhuḥ papuriṃ jaritre //
ṚV, 4, 23, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 4, 24, 11.1 nū ṣṭuta indra nū gṛṇāna iṣaṃ jaritre nadyo na pīpeḥ /
ṚV, 6, 23, 10.2 asad yathā jaritra uta sūrir indro rāyo viśvavārasya dātā //
ṚV, 6, 35, 3.1 karhi svit tad indra yaj jaritre viśvapsu brahma kṛṇavaḥ śaviṣṭha /
ṚV, 6, 35, 4.1 sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ /
ṚV, 6, 47, 20.2 bṛhaspate pra cikitsā gaviṣṭāv itthā sate jaritra indra panthām //
ṚV, 7, 20, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 21, 10.2 vasvī ṣu te jaritre astu śaktir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 23, 5.1 te tvā madā indra mādayantu śuṣmiṇaṃ tuvirādhasaṃ jaritre /
ṚV, 8, 66, 2.2 ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam //
ṚV, 8, 97, 8.2 kṛdhī jaritre maghavann avo mahad asme indra sacā sute //
ṚV, 10, 42, 7.2 asme dhehi yavamad gomad indra kṛdhī dhiyaṃ jaritre vājaratnām //
ṚV, 10, 133, 7.1 asmabhyaṃ su tvam indra tāṃ śikṣa yā dohate prati varaṃ jaritre /