Occurrences

Ṛgveda
Ṛgvedakhilāni

Ṛgveda
ṚV, 1, 30, 10.2 sakhe vaso jaritṛbhyaḥ //
ṚV, 1, 175, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 176, 6.1 yathā pūrvebhyo jaritṛbhya indra maya ivāpo na tṛṣyate babhūtha /
ṚV, 1, 178, 1.1 yaddha syā ta indra śruṣṭir asti yayā babhūtha jaritṛbhya ūtī /
ṚV, 3, 51, 6.2 bodhy āpir avaso nūtanasya sakhe vaso jaritṛbhyo vayo dhāḥ //
ṚV, 8, 2, 24.1 yo vediṣṭho avyathiṣv aśvāvantaṃ jaritṛbhyaḥ /
ṚV, 8, 32, 11.2 jaritṛbhyaḥ purūvasuḥ //
ṚV, 8, 45, 12.2 jaritṛbhyo vimaṃhate //
ṚV, 8, 49, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //
ṚV, 8, 71, 9.2 sakhe vaso jaritṛbhyaḥ //
ṚV, 9, 20, 2.1 sa hi ṣmā jaritṛbhya ā vājaṃ gomantam invati /
ṚV, 9, 94, 4.1 śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti /
Ṛgvedakhilāni
ṚVKh, 3, 1, 1.2 yo jaritṛbhyo maghavā purūvasuḥ sahasreṇeva śikṣati //