Occurrences
Ṛgveda
ṚV, 1, 53, 3.2 ataḥ saṃgṛbhyābhibhūta ā bhara mā tvāyato jarituḥ kāmam ūnayīḥ //
ṚV, 1, 182, 4.2 vācaṃ vācaṃ jaritū ratninīṃ kṛtam ubhā śaṃsaṃ nāsatyāvatam mama //
ṚV, 3, 7, 6.2 ukṣā ha yatra pari dhānam aktor anu svaṃ dhāma jaritur vavakṣa //
ṚV, 3, 12, 2.1 indrāgnī jarituḥ sacā yajño jigāti cetanaḥ /
ṚV, 3, 60, 7.1 indra ṛbhubhir vājibhir vājayann iha stomaṃ jaritur upa yāhi yajñiyam /
ṚV, 5, 43, 10.2 yajñaṃ giro jarituḥ suṣṭutiṃ ca viśve ganta maruto viśva ūtī //
ṚV, 5, 87, 8.1 adveṣo no maruto gātum etana śrotā havaṃ jaritur evayāmarut /
ṚV, 6, 5, 6.2 yacchasyase dyubhir akto vacobhis taj juṣasva jaritur ghoṣi manma //
ṚV, 7, 94, 2.1 śṛṇutaṃ jaritur havam indrāgnī vanataṃ giraḥ /
ṚV, 8, 13, 7.1 pratnavaj janayā giraḥ śṛṇudhī jaritur havam /
ṚV, 8, 24, 6.2 ā smā kāmaṃ jaritur ā manaḥ pṛṇa //
ṚV, 8, 35, 13.1 mitrāvaruṇavantā uta dharmavantā marutvantā jaritur gacchatho havam /
ṚV, 8, 35, 14.1 aṅgirasvantā uta viṣṇuvantā marutvantā jaritur gacchatho havam /
ṚV, 8, 35, 15.1 ṛbhumantā vṛṣaṇā vājavantā marutvantā jaritur gacchatho havam /
ṚV, 8, 85, 4.1 śṛṇutaṃ jaritur havaṃ kṛṣṇasya stuvato narā /
ṚV, 9, 40, 5.2 jaritur vardhayā giraḥ //
ṚV, 10, 40, 6.1 yuvaṃ kavī ṣṭhaḥ pary aśvinā rathaṃ viśo na kutso jaritur naśāyathaḥ /
ṚV, 10, 104, 7.2 upa bhūṣanti giro apratītam indraṃ namasyā jarituḥ pananta //