Occurrences

Aitareyabrāhmaṇa
Nirukta
Ṛgveda

Aitareyabrāhmaṇa
AB, 3, 38, 11.0 adhi śravo māhinaṃ yaj jaritra itīyaṃ vai māhinaṃ yajñaḥ śravo yajamāno jaritā yajamānāyaivaitām āśiṣam āśāste //
Nirukta
N, 1, 7, 5.0 jaritā garitā //
Ṛgveda
ṚV, 1, 38, 5.1 mā vo mṛgo na yavase jaritā bhūd ajoṣyaḥ /
ṚV, 1, 46, 12.1 tat tad id aśvinor avo jaritā prati bhūṣati /
ṚV, 1, 63, 2.1 ā yaddharī indra vivratā ver ā te vajraṃ jaritā bāhvor dhāt /
ṚV, 1, 165, 14.2 o ṣu vartta maruto vipram acchemā brahmāṇi jaritā vo arcat //
ṚV, 3, 51, 3.1 ākare vasor jaritā panasyate 'nehasa stubha indro duvasyati /
ṚV, 3, 52, 5.2 pra yat stotā jaritā tūrṇyartho vṛṣāyamāṇa upa gīrbhir īṭṭe //
ṚV, 4, 17, 19.2 asya priyo jaritā yasya śarman nakir devā vārayante na martāḥ //
ṚV, 5, 36, 3.2 rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ //
ṚV, 5, 36, 4.1 eṣa grāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ /
ṚV, 5, 43, 1.2 maho rāye bṛhatīḥ sapta vipro mayobhuvo jaritā johavīti //
ṚV, 8, 44, 28.1 ayam agne tve api jaritā bhūtu santya /
ṚV, 10, 6, 1.1 ayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau /
ṚV, 10, 59, 2.2 tā no viśvāni jaritā mamattu parātaraṃ su nirṛtir jihītām //
ṚV, 10, 59, 3.2 tā no viśvāni jaritā ciketa parātaraṃ su nirṛtir jihītām //
ṚV, 10, 100, 6.1 indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ /
ṚV, 10, 100, 11.1 kratuprāvā jaritā śaśvatāṁ ava indra id bhadrā pramatiḥ sutāvatām /
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /