Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Vaitānasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ vā etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 5, 1, 1, 9.1 caturviṃśān marutvatīyasyātāno 'sat su me jaritaḥ sābhivegaḥ pibā somam abhi yam ugra tardaḥ kayā śubhā savayasaḥ sanīḍā marutvāṁ indra vṛṣabho raṇāya janiṣṭhā ugraḥ sahase turāyeti marutvatīyam //
Aitareyabrāhmaṇa
AB, 6, 35, 5.0 ādityā ha jaritar aṅgirobhyo dakṣiṇām anayan //
AB, 6, 35, 6.0 tāṃ ha jaritar na pratyāyann iti na hi ta imām pratyāyan //
AB, 6, 35, 7.0 tām u ha jaritaḥ pratyāyann iti prati hi te 'mum āyan //
AB, 6, 35, 8.0 tāṃ ha jaritar na pratyagṛbhṇann iti na hi ta imām pratyagṛbhṇan //
AB, 6, 35, 9.0 tām u ha jaritaḥ pratyagṛbhṇann iti prati hi te 'mum agṛbhṇan //
Atharvaveda (Śaunaka)
AVŚ, 5, 11, 8.1 mā mā vocann arādhasaṃ janāsaḥ punas te pṛśniṃ jaritar dadāmi /
Vaitānasūtra
VaitS, 6, 2, 25.4 alābūni pṛṣātakāny aśvatthapalāśaṃ pippīlikāvaṭaḥ śvasaḥ vidyut śvā parṇaśadaḥ gośapho jaritar iti /
VaitS, 6, 2, 28.1 ādityā ha jaritar iti devanītham aitaśapralāpavat //
VaitS, 6, 2, 29.1 oṃ ha jaritas tathā ha jaritar iti pratigarau vyatyāsam //
VaitS, 6, 2, 29.1 oṃ ha jaritas tathā ha jaritar iti pratigarau vyatyāsam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 3, 5.0 asat su me jaritaḥ sābhivega iti vāsukraṃ pūrvaṃ śastvā mahān indro nṛvad ā carṣaṇiprā ityetasmiṃstraiṣṭubhe nividaṃ dadhāti //
Ṛgveda
ṚV, 3, 15, 5.1 acchidrā śarma jaritaḥ purūṇi devāṁ acchā dīdyānaḥ sumedhāḥ /
ṚV, 3, 33, 8.1 etad vaco jaritar māpi mṛṣṭhā ā yat te ghoṣān uttarā yugāni /
ṚV, 5, 42, 14.1 pra suṣṭuti stanayantaṃ ruvantam iᄆas patiṃ jaritar nūnam aśyāḥ /
ṚV, 6, 50, 6.1 abhi tyaṃ vīraṃ girvaṇasam arcendram brahmaṇā jaritar navena /
ṚV, 8, 60, 19.1 agne jaritar viśpatis tepāno deva rakṣasaḥ /
ṚV, 8, 96, 12.2 upa bhūṣa jaritar mā ruvaṇyaḥ śrāvayā vācaṃ kuvid aṅga vedat //
ṚV, 8, 100, 4.1 ayam asmi jaritaḥ paśya meha viśvā jātāny abhy asmi mahnā /
ṚV, 10, 27, 1.1 asat su me jaritaḥ sābhivego yat sunvate yajamānāya śikṣam /
ṚV, 10, 28, 4.1 idaṃ su me jaritar ā cikiddhi pratīpaṃ śāpaṃ nadyo vahanti /
ṚV, 10, 42, 1.2 vācā viprās tarata vācam aryo ni rāmaya jaritaḥ soma indram //
ṚV, 10, 42, 2.1 dohena gām upa śikṣā sakhāyam pra bodhaya jaritar jāram indram /