Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda

Baudhāyanaśrautasūtra
BaudhŚS, 4, 3, 20.2 dīrgham āyur yajamānāya kṛṇvan athāmṛtena jaritāram aṅdhīti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 5, 4.2 dīrgham āyur yajamānāya kṛṇvann adhāmṛtena jaritāram aṅdhīti //
Vārāhaśrautasūtra
VārŚS, 1, 6, 2, 4.3 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅdhi /
Āpastambaśrautasūtra
ĀpŚS, 7, 6, 7.4 dīrgham āyur yajamānāya kṛṇvann athāmṛtena jaritāram aṅgdhīha yajñaḥ pratyaṣṭhād iti saṃbhāreṣu pratiṣṭhāpya //
Ṛgveda
ṚV, 1, 189, 4.2 mā te bhayaṃ jaritāraṃ yaviṣṭha nūnaṃ vidan māparaṃ sahasvaḥ //
ṚV, 2, 9, 5.2 kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ //
ṚV, 4, 43, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 4, 44, 7.2 uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik //
ṚV, 5, 3, 11.1 tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi /
ṚV, 5, 75, 8.1 asmin yajñe adābhyā jaritāraṃ śubhas patī /
ṚV, 6, 23, 3.1 pātā sutam indro astu somam praṇenīr ugro jaritāram ūtī /
ṚV, 6, 32, 4.1 sa nīvyābhir jaritāram acchā maho vājebhir mahadbhiś ca śuṣmaiḥ /
ṚV, 7, 20, 2.1 hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī /
ṚV, 7, 20, 9.2 rāyas kāmo jaritāraṃ ta āgan tvam aṅga śakra vasva ā śako naḥ //
ṚV, 7, 89, 4.1 apām madhye tasthivāṃsaṃ tṛṣṇāvidaj jaritāram /
ṚV, 10, 80, 7.2 agne prāva jaritāraṃ yaviṣṭhāgne mahi draviṇam ā yajasva //