Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 3.2 prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam //
RājNigh, 2, 16.2 nadīnadajalākīrṇam āpyaṃ tat kṣetram ucyate //
RājNigh, 2, 36.2 mṛjjalādānatas tv ādye parṇasaṃkocitāntimā //
RājNigh, Dharaṇyādivarga, 11.1 nadīvṛṣṭijalodbhūtair nānādhānyaiḥ samāvṛtaḥ /
RājNigh, Parp., 62.2 śiśire jalabindūnāṃ sravantīti rudantikā //
RājNigh, Pipp., 147.1 śoṣāpahā ca saumyā sthalajā jalajā ca sā dvidhābhūtā /
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 12, 152.2 pittajvarārtiśamanaṃ jalasaugandhyadāyakam //
RājNigh, 13, 161.1 gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /
RājNigh, 13, 188.1 pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /
RājNigh, Pānīyādivarga, 1.2 āpaḥ kavāruṇakabandhajalāni nīrakīlālavārikamalāni viṣārṇasī ca //
RājNigh, Pānīyādivarga, 4.2 vyomodakaṃ cāntarikṣajalaṃ ceṣvabhidhāhvayam //
RājNigh, Pānīyādivarga, 15.2 parīkṣyeta yathā coktaṃ jñātavyaṃ jalavedibhiḥ //
RājNigh, Pānīyādivarga, 19.2 vahnidīpanakaraṃ virocanaṃ yāmunaṃ jalam idaṃ balapradam //
RājNigh, Pānīyādivarga, 24.1 sarasvatījalaṃ svādu pūtaṃ sarvarujāpaham /
RājNigh, Pānīyādivarga, 25.0 cāndrabhāgaguṇasāmyadaṃ jalaṃ kiṃca mādhumatamagnidīpanam //
RājNigh, Pānīyādivarga, 26.2 jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca //
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 27.2 tatrānyā dadhate jalaṃ sumadhuraṃ kāntipradaṃ puṣṭidaṃ vṛṣyaṃ dīpanapācanaṃ balakaraṃ vetrāvatī tāpinī //
RājNigh, Pānīyādivarga, 34.2 kṛṣṇaveṇājalaṃ svacchaṃ rucyaṃ dīpanapācanam //
RājNigh, Pānīyādivarga, 35.1 malāpahā bhīmarathī ca ghaṭṭagā yathā ca kṛṣṇājalasāmyadā guṇaiḥ /
RājNigh, Pānīyādivarga, 36.1 tuṅgabhadrājalaṃ snigdhaṃ nirmalaṃ svādadaṃ guru /
RājNigh, Pānīyādivarga, 45.1 sādhāraṇaṃ jalaṃ rucyaṃ dīpanaṃ pācanaṃ laghu /
RājNigh, Pānīyādivarga, 48.1 prasravaṇajalaṃ svacchaṃ laghu madhuraṃ rocanaṃ ca dīpanakṛt //
RājNigh, Pānīyādivarga, 50.0 vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru //
RājNigh, Pānīyādivarga, 58.2 jīrṇajvare śaithilyasaṃnipāte jalaṃ praśastaṃ śṛtaśītalaṃ tu //
RājNigh, Pānīyādivarga, 62.2 divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum //
RājNigh, Pānīyādivarga, 67.1 jalaṃ caturvidhaṃ prāhur antarikṣodbhavaṃ budhāḥ /
RājNigh, Pānīyādivarga, 73.1 gāṅgaṃ jalaṃ svādu suśītalaṃ ca rucipradaṃ pittakaphāpahaṃ ca /
RājNigh, Kṣīrādivarga, 2.0 kṣīrajaṃ dadhi tadrūpyaṃ viralaṃ mastu tajjalam //
RājNigh, Māṃsādivarga, 7.2 sthānato 'pi trayas te tu bilasthalajalāśrayāḥ //
RājNigh, Māṃsādivarga, 12.1 sārasahaṃsabalākāś cakrakrauñcādayo jale plavanāt /
RājNigh, Māṃsādivarga, 81.1 hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ /
RājNigh, Māṃsādivarga, 82.2 tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān //
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
RājNigh, Siṃhādivarga, 86.1 yādastu jalajantuḥ syājjalaprāṇī jaleśayaḥ /
RājNigh, Siṃhādivarga, 100.2 jale'pi te ca tāvanto jñātavyā jalapūrvakāḥ //
RājNigh, Siṃhādivarga, 100.2 jale'pi te ca tāvanto jñātavyā jalapūrvakāḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 39.2 arkāvarte ravau sūryaḥ peyaṃ kṣīre jale smṛtam //