Occurrences

Rasādhyāya

Rasādhyāya
RAdhy, 1, 14.2 tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //
RAdhy, 1, 35.1 parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet /
RAdhy, 1, 37.2 bīyājalena sampiṣṭāt kapālī nāgasambhavā //
RAdhy, 1, 53.1 sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet /
RAdhy, 1, 54.2 jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //
RAdhy, 1, 77.2 pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //
RAdhy, 1, 113.3 svinnastryahe tuṣajale'thabhavetsudīptaḥ //
RAdhy, 1, 220.2 cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //
RAdhy, 1, 295.2 jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum //
RAdhy, 1, 309.1 ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā /
RAdhy, 1, 335.2 kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //
RAdhy, 1, 338.2 svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet //
RAdhy, 1, 358.2 saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet //
RAdhy, 1, 359.2 evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //
RAdhy, 1, 360.1 nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /
RAdhy, 1, 364.1 nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /
RAdhy, 1, 377.2 svedanasvedanasyānte jalena kṣālayettathā //
RAdhy, 1, 405.1 kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam /
RAdhy, 1, 406.1 vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /
RAdhy, 1, 407.2 jale dhānyābhrakaṃ tasminnekaviṃśativārakān //
RAdhy, 1, 431.2 tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam //