Occurrences

Rasārṇava

Rasārṇava
RArṇ, 2, 42.2 divyauṣadhigaṇopete sajale śyāmaśādvale //
RArṇ, 6, 23.2 abhrakaṃ vāpitaṃ devi jāyate jalasannibham //
RArṇ, 6, 29.2 śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ //
RArṇ, 6, 117.2 jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //
RArṇ, 6, 121.2 vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet //
RArṇ, 7, 21.1 kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu /
RArṇ, 7, 120.2 āvāpāt kurute devi kanakaṃ jalasaṃnibham //
RArṇ, 7, 132.2 kurute prativāpena balavajjalavat sthiram //
RArṇ, 9, 4.0 śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //
RArṇ, 9, 12.1 plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam /
RArṇ, 10, 13.1 jalago jalarūpeṇa tvarito haṃsago bhavet /
RArṇ, 10, 18.2 jale gatirmalagatiḥ punar haṃsagatistataḥ //
RArṇ, 12, 114.1 jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /
RArṇ, 12, 232.0 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
RArṇ, 12, 245.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
RArṇ, 12, 269.1 tajjalena niṣiktaṃ ca hema bījārthasaṃyutam /
RArṇ, 12, 311.2 jale kṣiptāni lohāni śailībhūtāni bhakṣayet /
RArṇ, 12, 313.1 athavā rasakarṣaikaṃ tajjalena tu mardayet /
RArṇ, 12, 364.1 śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /
RArṇ, 15, 38.7 tāpayet koṣṇatāpena jalena paripūrayet //
RArṇ, 18, 26.2 jalena jalarūpaḥ syāt sthalena sthalatāṃ vrajet //
RArṇ, 18, 26.2 jalena jalarūpaḥ syāt sthalena sthalatāṃ vrajet //
RArṇ, 18, 119.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //