Occurrences

Rasaratnasamuccaya

Rasaratnasamuccaya
RRS, 1, 82.2 jalago jalarūpeṇa tvarito haṃsago bhavet //
RRS, 2, 16.2 nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //
RRS, 2, 92.1 āṭarūṣajale svinno vimalo vimalo bhavet /
RRS, 2, 110.0 kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //
RRS, 2, 157.1 yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /
RRS, 3, 74.1 snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /
RRS, 3, 154.1 daradaḥ pātanāyantre pātitaśca jalāśraye /
RRS, 4, 54.1 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RRS, 4, 61.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /
RRS, 4, 61.3 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ //
RRS, 5, 18.2 bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 105.0 ciñcāphalajalakvāthādayo doṣam udasyati //
RRS, 5, 110.2 dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //
RRS, 5, 112.1 dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu /
RRS, 5, 119.1 yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /
RRS, 5, 122.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RRS, 5, 143.1 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /
RRS, 5, 150.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RRS, 5, 165.1 gomūlakaśilādhātujalaiḥ samyagvimardayet /
RRS, 5, 215.0 drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //
RRS, 5, 226.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
RRS, 7, 6.1 bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ /
RRS, 8, 68.1 jalasaindhavayuktasya rasasya divasatrayam /
RRS, 9, 8.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /
RRS, 9, 8.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /
RRS, 9, 9.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
RRS, 9, 10.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RRS, 9, 14.2 kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //
RRS, 9, 51.1 catuṣprasthajalādhāraś caturaṅgulikānanaḥ /
RRS, 9, 56.2 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /
RRS, 9, 64.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
RRS, 9, 74.1 sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
RRS, 9, 76.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /
RRS, 11, 94.1 saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
RRS, 12, 35.2 jetuṃ jvarān praviṣamān iha vāntiśāntyai maulau suśītalajalasya dadīta dhārām //
RRS, 12, 46.2 rodhaṃ varāyāḥ salilena śūlaṃ jambīranīreṇa varājalena //
RRS, 12, 68.2 nirguṇḍyambuhutāśamanthatilaparṇyunmattabhṛṅgārdrakaṃ kāmātāgirikarṇikāplavadalāpañcāṅgulotthair jalaiḥ //
RRS, 12, 79.1 dadhi vā sitayopetaṃ nārikelajalaṃ tathā /
RRS, 12, 84.2 kaṭāhe jalasampūrṇe nikṣiped bodhalabdhaye //
RRS, 12, 105.3 dadhyodanaṃ hitaṃ tatra jalayogaṃ ca kārayet //
RRS, 13, 47.1 śleṣmoparuddhamanaḥ pavano 'tiduṣṭaḥ saṃdūṣayannanu jalānnavahāś ca nāḍīḥ /
RRS, 15, 12.2 tridinaṃ mardayeccātha dattvā nimbujalaṃ khalu //
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 15, 78.2 karṣaṃ coṣṇajalenānupibedvātārśasāṃ jaye //
RRS, 16, 9.3 pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi //
RRS, 16, 20.1 ākṛṣya tajjalairevaṃ saṃpramardyāhared rasam /
RRS, 16, 50.2 yāvadeṣa jalaśoṣaṇadakṣo jīrakārdrakayutena sa vallaḥ //
RRS, 17, 10.1 bījapūrasya mūlaṃ tu sajalaṃ cānupāyayet /
RRS, 17, 13.0 pāṇḍuraṃ phalikāmūlaṃ jalenaivāśmarīharam //