Occurrences

Rasendracintāmaṇi

Rasendracintāmaṇi
RCint, 3, 15.1 nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /
RCint, 3, 20.1 tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /
RCint, 3, 25.2 ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //
RCint, 3, 26.2 upariṣṭātpuṭe datte jale patati pāradaḥ //
RCint, 3, 27.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RCint, 3, 28.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
RCint, 3, 33.2 ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet //
RCint, 3, 34.3 vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //
RCint, 3, 70.1 plāvayenmūtravargeṇa jalaṃ tasmātparisrutam /
RCint, 3, 86.2 pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //
RCint, 3, 208.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
RCint, 4, 36.2 goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ //
RCint, 5, 8.1 paścācca pātayetprājño jale traiphalasambhave /
RCint, 6, 3.2 niṣiñcettaptatailāni taile takre gavāṃ jale //
RCint, 6, 16.1 tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /
RCint, 6, 17.1 sarvābhāve niṣektavyaṃ kṣīratailājyagojale /
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 6, 69.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RCint, 7, 68.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //
RCint, 7, 69.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
RCint, 7, 76.1 tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
RCint, 7, 92.1 muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /
RCint, 7, 98.1 naramūtre ca gomūtre jalāmle vā sasaindhave /
RCint, 8, 48.3 rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //
RCint, 8, 126.1 cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /
RCint, 8, 130.1 talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya /
RCint, 8, 147.1 nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
RCint, 8, 229.1 tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /
RCint, 8, 242.2 karpūraṃ jātikoṣaṃ sajalamibhakaṇā tejapatraṃ lavaṅgam //