Occurrences

Rasamañjarī

Rasamañjarī
RMañj, 2, 43.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /
RMañj, 3, 50.2 dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //
RMañj, 3, 61.2 goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham //
RMañj, 3, 68.1 muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ /
RMañj, 3, 99.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //
RMañj, 3, 100.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
RMañj, 5, 31.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
RMañj, 6, 171.2 pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi //
RMañj, 6, 172.1 taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /
RMañj, 6, 190.2 jalayogaprayogo'pi śastastāpapraśāntaye //
RMañj, 6, 263.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
RMañj, 6, 267.2 pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //
RMañj, 6, 335.2 gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //
RMañj, 8, 15.2 hareṇumātrāṃ saṃghṛṣya jalaiḥ kuryādathāñjanam //
RMañj, 8, 23.2 nirvāte kṣīrabhojī syāt chālayet triphalājalaiḥ //
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
RMañj, 9, 19.2 sampiṣṭā samamātrāṇi kṣepayennimbuje jale //
RMañj, 10, 37.1 ghṛte taile jale vāpi darpaṇe yasya dṛśyate /