Occurrences

Śatakatraya

Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
ŚTr, 1, 18.2 na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagdhīkīrtim apahartum asau samarthaḥ //
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
ŚTr, 1, 61.1 mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām /
ŚTr, 1, 74.2 nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ //
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 1, 97.1 vane raṇe śatrujalāgnimadhye mahārṇave parvatamastake vā /
ŚTr, 3, 11.1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
ŚTr, 3, 61.1 mṛtpiṇḍo jalarekhayā balayatiḥ sarvo 'pyayaṃ nanvaṇuḥ svāṃśīkṛtya sa eva saṅgaraśatai rājñāṃ gaṇā bhuñjate /
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /