Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 3, 14.1 sa hi doṣasāgaramagādhamupadhijalamādhijantukam /
SaundĀ, 3, 23.1 salile kṣitāviva cacāra jalamiva viveśa medinīm /
SaundĀ, 3, 24.1 yugapajjvalan jvalanavacca jalamavasṛjaṃśca meghavat /
SaundĀ, 4, 41.2 kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa //
SaundĀ, 6, 10.2 kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra //
SaundĀ, 6, 23.2 bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ //
SaundĀ, 7, 23.1 nirīkṣamāṇasya jalaṃ sapadmaṃ vanaṃ ca phullaṃ parapuṣṭajuṣṭam /
SaundĀ, 7, 28.2 yasyāṃ vivasvāniva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ //
SaundĀ, 7, 40.1 nāśaṃ gatāyāṃ paramāṅganāyāṃ gaṃgājale 'naṅgaparītacetāḥ /
SaundĀ, 8, 17.2 jalatarṣavaśena tāṃ punaḥ saritaṃ grāhavatīṃ titīrṣati //
SaundĀ, 8, 62.1 tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca /
SaundĀ, 9, 6.2 na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase //
SaundĀ, 9, 8.2 jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase //
SaundĀ, 9, 28.2 gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam //
SaundĀ, 10, 3.2 pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ //
SaundĀ, 10, 39.2 nandasya rāgeṇa tanur vivepe jale cale candramasaḥ prabheva //
SaundĀ, 11, 5.2 jalāgneriva saṃsargācchaśāma ca śuśoṣa ca //
SaundĀ, 13, 5.1 padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam /
SaundĀ, 13, 5.1 padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam /
SaundĀ, 13, 5.2 upariṣṭādadhastādvā na jalenopalipyate //
SaundĀ, 15, 12.2 prasādyaṃ tadvipakṣeṇa maṇinevākulaṃ jalam //
SaundĀ, 16, 65.2 kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca //
SaundĀ, 16, 66.1 dahet suvarṇaṃ hi dhamannakāle jale kṣipan saṃśamayedakāle /
SaundĀ, 16, 98.1 kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati /
SaundĀ, 17, 7.2 paryākulaṃ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva //