Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Chāndogyopaniṣad
Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Ṛgvedakhilāni
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Arthaśāstra
Avadānaśataka
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Yogasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Acintyastava
Amaraughaśāsana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 14.2 tadvat kartari yat pāpaṃ jalavat sampralīyate //
BaudhDhS, 1, 9, 5.2 etāni brāhmaṇaḥ spṛṣṭvā sacelo jalam āviśet //
BaudhDhS, 1, 9, 8.1 khalakṣetreṣu yad dhānyaṃ kūpavāpīṣu yaj jalam /
BaudhDhS, 2, 8, 13.5 etenānuvākena mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvā prakṣālitopavātāny akliṣṭāni vāsāṃsi paridhāyāpa ācamya darbheṣv āsīno darbhān dhārayamāṇaḥ prāṅmukhaḥ sāvitrīṃ sahasrakṛtva āvartayecchatakṛtvo 'parimitakṛtvo vā daśāvaram //
BaudhDhS, 2, 17, 11.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram iti //
BaudhDhS, 2, 17, 34.1 yena devāḥ pavitreṇeti jalapavitraṃ gṛhṇāti //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 2, 17, 37.3 jalapavitram ādāya tarpayati /
BaudhDhS, 2, 17, 42.1 oṃ bhūr bhuvaḥ suvar iti jalapavitram ādāyāpo gṛhṇāti //
BaudhDhS, 3, 2, 5.2 jalābhyāśe kuddālena vā phālena vā tīkṣṇakāṣṭhena vā khanati bījāny āvapati kandamūlaphalaśākauṣadhīr niṣpādayati //
BaudhDhS, 3, 3, 19.2 vanapratiṣṭhaḥ saṃtuṣṭaś cīracarmajalapriyaḥ //
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 4, 4, 2.2 etad aghamarṣaṇaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 3.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 4.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 5.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 6.1 api vā sāvitrīṃ paccho 'rdharcaśas tataḥ samastāṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 7.1 api vā vyāhṛtīr vyastāḥ samastāś ceti trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 8.1 api vā praṇavam eva trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 5, 30.2 rātrau jalasthito vyuṣṭaḥ prājāpatyena tat samam //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Chāndogyopaniṣad
ChU, 3, 14, 1.1 sarvaṃ khalv idaṃ brahma tajjalān iti śānta upāsīta /
Gautamadharmasūtra
GautDhS, 3, 6, 6.1 payovrato vā daśarātraṃ ghṛtena dvitīyam adbhistṛtīyaṃ divādiṣvekabhaktiko jalaklinnavāsā lomāni nakhāni tvacaṃ māṃsaṃ śoṇitaṃ snāyvasthi majjānam iti homā ātmano mukhe mṛtyor āsye juhomītyantataḥ sarveṣāṃ prāyaścittaṃ bhrūṇahatyāyāḥ //
GautDhS, 3, 6, 12.1 antarjale vāghamarṣaṇaṃ trir āvartayansarvapāpebhyo vimucyate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 4.0 prāṅmukha udaṅmukho vākramya jalasthaleṣvāsīnaḥ pāṇipādāv ā maṇibandhajānuto dakṣiṇādi pratyekaṃ prakṣālyānekāvasrāvam avicchinnam adrutam aśabdam abahirjānuhṛdayaṃgamam udakaṃ gokarṇavatpāṇiṃ kṛtvā brāhmeṇa tīrthena trirācamya dviraṅguṣṭhamūlenāsyaṃ parimārṣṭi //
VaikhGS, 1, 3, 2.0 śuṣke tayaiva gṛhṇīyādidamāpaḥ pravahatetyabhigamya hiraṇyaśṛṅgamiti jalaṃ praṇamya samṛdodakenāpaḥ punātvityabhyukṣyedamāpaḥ śivā ity apo vigāhya susnāti //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 4.0 āpohiraṇyapavamānaiḥ prokṣayaty ud vayam ityādinādityamupasthāya mahāvyāhṛtyā jalam abhimantrya karṇāv apidhāyābhimukham ādityārdhaṃ nimajjya ṛtaṃ ca satyaṃ ca yāsu gandhā iti trirāvartayannaghamarṣaṇaṃ karoti //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 4, 1.0 athācamya kaurukṣetram iti jalaṃ namaskṛtya mahāvyāhṛtyā jalam abhimantrya hastena talatīrthakrameṇa kūpyābhyaḥ svāhetyādibhistarpayati bhūpatiṃ tarpayāmi bhuvanapatiṃ tarpayāmi bhūtānāṃ patiṃ tarpayāmi prajāpatiṃ tarpayāmi brahmāṇaṃ tarpayāmi nārāyaṇaṃ tarpayāmi mahādevaṃ tarpayāmi skandaṃ tarpayāmi vināyakaṃ tarpayāmi //
VaikhGS, 1, 4, 8.0 atha nivītī bhaumāṃstarpayāmi bhaumadivyāṃstarpayāmi nāgāṃstarpayāmi nāgadivyāṃstarpayāmi yāvanto jalārthinastāvantaḥ pratigṛhṇantvity apo visṛjyācamya brahmayajñaṃ karoti //
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
Vasiṣṭhadharmasūtra
VasDhS, 6, 17.1 antarjale devagṛhe valmīke mūṣakasthale /
VasDhS, 6, 36.1 na pādena pāṇinā vā jalam abhihanyāt //
VasDhS, 6, 37.1 na jalena jalam //
VasDhS, 6, 37.1 na jalena jalam //
VasDhS, 23, 15.1 kāṣṭhajalaloṣṭapāṣāṇaśastraviṣarajjubhir ya ātmānam avasādayati sa ātmahā bhavati //
Ṛgvedakhilāni
ṚVKh, 2, 12, 3.2 romāṇi māṃsaṃ rudhirāsthimajjam etaccharīraṃ jalabudbudopamam //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 9.1 vasus tvaṣṭā bhavo 'jaś ca mitraḥ sarpāśvinau jalam /
Ṛgvidhāna
ṚgVidh, 1, 8, 1.1 taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān /
Arthaśāstra
ArthaŚ, 2, 16, 1.1 paṇyādhyakṣaḥ sthalajalajānāṃ nānāvidhānāṃ paṇyānāṃ sthalapathavāripathopayātānāṃ sāraphalgvarghāntaraṃ priyāpriyatāṃ ca vidyāt tathā vikṣepasaṃkṣepakrayavikrayaprayogakālān //
Avadānaśataka
AvŚat, 13, 1.4 te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 12.2 ekadhā bahudhā caiva dṛśyate jalacandravat //
Buddhacarita
BCar, 1, 29.2 prītā ca bhītā ca babhūva devī śītoṣṇamiśreva jalasya dhārā //
BCar, 4, 50.1 dṛśyatāṃ strīṣu māhātmyaṃ cakravāko hyasau jale /
BCar, 4, 76.1 kālīṃ caiva purā kanyāṃ jalaprabhavasaṃbhavām /
BCar, 5, 49.2 ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva //
BCar, 5, 61.1 vivṛtāsyapuṭā vivṛddhagātrī prapatadvaktrajalā prakāśaguhyā /
BCar, 7, 17.1 kecijjalaklinnajaṭākalāpā dviḥ pāvakaṃ juhvati mantrapūrvam /
BCar, 8, 6.1 sapuṇḍarīkairapi śobhitaṃ jalairalaṃkṛtaṃ puṣpadharairnagairapi /
BCar, 8, 27.2 navāmbukāle 'mbudavṛṣṭitāḍitaiḥ sravajjalaistāmarasairyathā saraḥ //
BCar, 8, 56.2 kathaṃ nu śītoṣṇajalāgameṣu taccharīramojasvi vane bhaviṣyati //
BCar, 8, 74.2 nirīkṣya dṛṣṭyā jalapūrṇayā hayaṃ mahītalastho vilalāpa pārthivaḥ //
BCar, 13, 72.2 yuvatiriva sahāsā dyauścakāśe sacandrā surabhi ca jalagarbhaṃ puṣpavarṣaṃ papāta //
BCar, 14, 26.1 khasthāḥ khasthairhi bādhyante jalasthā jalacāribhiḥ /
BCar, 14, 26.1 khasthāḥ khasthairhi bādhyante jalasthā jalacāribhiḥ /
Carakasaṃhitā
Ca, Sū., 3, 27.2 yavāsamūlaṃ kuśakāśayośca nirvāpaṇaḥ syājjalamerakā ca //
Ca, Sū., 6, 32.1 kānanāni ca śītāni jalāni kusumāni ca /
Ca, Sū., 6, 34.1 bhūbāṣpānmeghanisyandāt pākādamlājjalasya ca /
Ca, Sū., 6, 35.2 udamanthaṃ divāsvapnam avaśyāyaṃ nadījalam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 11, 23.1 jalakarṣaṇabījartusaṃyogāt sasyasaṃbhavaḥ /
Ca, Sū., 13, 22.1 jalamuṣṇaṃ ghṛte peyaṃ yūṣastaile 'nu śasyate /
Ca, Sū., 13, 67.1 drākṣārasaṃ pīlurasaṃ jalamuṣṇamathāpi vā /
Ca, Sū., 13, 97.1 yathā vākledya mṛtpiṇḍamāsiktaṃ tvarayā jalam /
Ca, Sū., 14, 12.2 jalārdrairjalajairhastaiḥ svidyato hṛdayaṃ spṛśet //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 23, 10.2 mustaṃ samadanaṃ nimbaṃ jalenotkvathitaṃ pibet //
Ca, Sū., 23, 39.1 svāduramlo jalakṛtaḥ sasneho rūkṣa eva vā /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 27, 54.2 jale nivāsājjalajā jalecaryāj jalecarāḥ //
Ca, Vim., 3, 10.1 vātājjalaṃ jalāddeśaṃ deśāt kālaṃ svabhāvataḥ /
Ca, Vim., 3, 10.1 vātājjalaṃ jalāddeśaṃ deśāt kālaṃ svabhāvataḥ /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Vim., 8, 127.3 varṣāsu tu meghajalāvatate gūḍhārkacandratāre dhārākule viyati bhūmau paṅkajalapaṭalasaṃvṛtāyāmatyarthopaklinnaśarīreṣu bhūteṣu vihatasvabhāveṣu ca kevaleṣvauṣadhagrāmeṣu toyatoyadānugatamārutasaṃsargād gurupravṛttīni vamanādīni bhavanti gurusamutthānāni ca śarīrāṇi /
Ca, Śār., 1, 29.1 kharadravacaloṣṇatvaṃ bhūjalānilatejasām /
Ca, Śār., 1, 55.2 tattvaṃ jale vā kaluṣe cetasyupahate tathā //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 39.3 kṣitirjalaṃ viyattejo vāyurviṣṇuḥ prajāpatiḥ /
Ca, Indr., 4, 9.1 jale suvimale jālam ajālāvatate naraḥ /
Ca, Indr., 7, 9.1 pratipramāṇasaṃsthānā jalādarśātapādiṣu /
Ca, Cik., 1, 65.2 pañca dadyāttadaikadhyaṃ jaladroṇe vipācayet //
Ca, Cik., 3, 146.1 śṛtaśītaṃ jalaṃ dadyāt pipāsājvaraśāntaye /
Ca, Cik., 3, 251.1 piṣṭvā kṣīraṃ jalaṃ sarpistailaṃ ca vipacedbhiṣak /
Ca, Cik., 4, 33.1 jalaṃ kharjūramṛdvīkāmadhūkaiḥ saparūṣakaiḥ /
Ca, Cik., 4, 44.2 jale sādhyā rase tasmin peyā syādraktapittinām //
Ca, Cik., 4, 52.2 jalaṃ pipāsave dadyādvisargādalpaśo 'pi vā //
Ca, Cik., 4, 78.2 balājale paryuṣitāḥ kaṣāyā raktaṃ sapittaṃ śamayantyudīrṇam //
Ca, Cik., 4, 81.1 priyaṅgukācandanalodhrasārivāmadhūkamustābhayadhātakījalam /
Ca, Cik., 4, 83.1 chāgaṃ payaḥ syāt paramaṃ prayoge gavyaṃ śṛtaṃ pañcaguṇe jale vā /
Ca, Cik., 4, 99.1 nīlotpalaṃ gairikaśaṅkhayuktaṃ sacandanaṃ syāttu sitājalena /
Ca, Cik., 4, 102.2 uśīravānīrajalaṃ mṛṇālaṃ sahasravīryā madhukaṃ payasyā //
Ca, Cik., 4, 106.1 dhārāgṛhaṃ bhūmigṛhaṃ suśītaṃ vanaṃ ca ramyaṃ jalavātaśītam /
Ca, Cik., 4, 108.2 dāhe praśastāḥ sajalāḥ suśītāḥ padmotpalānāṃ ca kalāpavātāḥ //
Ca, Cik., 5, 106.2 pacedviḍaṅgaṃ vyāghrīṃ ca palikāni jalāḍhake //
Ca, Cik., 5, 111.2 samaṇḍavāruṇīpānaṃ pakvaṃ vā dhānyakairjalam //
Ca, Cik., 5, 118.2 jale daśaguṇe sādhyaṃ trāyamāṇācatuṣpalam /
Ca, Cik., 5, 124.1 jalāḍhake pādaśeṣe rasamāmalakasya ca /
Ca, Cik., 5, 126.2 vṛṣaṃ samūlamāpothya pacedaṣṭaguṇe jale /
Ca, Cik., 5, 128.2 dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam /
Ca, Cik., 5, 149.3 jale caturguṇe paktvā caturbhāgasthitaṃ rasam //
Ca, Cik., 5, 154.1 jaladroṇe vipaktavyā viṃśatiḥ pañca cābhayāḥ /
Ca, Cik., 22, 7.1 pītaṃ pītaṃ hi jalaṃ śoṣayatastāvato na yāti śamam /
Ca, Cik., 2, 1, 27.1 vipācayejjaladroṇe caturbhāgaṃ ca śeṣayet /
Ca, Cik., 2, 2, 15.1 kṣīraprasthaṃ jalaprasthametat prasthāvaśeṣitam /
Ca, Cik., 2, 2, 22.1 śṛṅgāṭakaṃ vidārīṃ ca navaṃ sarpiḥ payo jalam /
Ca, Cik., 2, 4, 28.2 śvadaṃṣṭrāyāśca niṣkvāthāñjaleṣu ca pṛthak pṛthak //
Ca, Cik., 2, 4, 33.2 kṣaudrapādena saṃyuktaṃ sādhayejjalapādikam //
Ca, Cik., 2, 4, 47.2 śukraṃ pracyavate sthānājjalamārdrātpaṭādiva //
Lalitavistara
LalVis, 1, 49.1 lābhāgryayaśo'gryaprāptaśca bhagavān sarvatra cānupaliptaḥ padma iva jalena //
LalVis, 5, 7.1 yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan /
LalVis, 7, 96.10 rāgadveṣamohāgnisaṃtaptānāṃ sattvānāṃ saddharmajalavarṣeṇa prahlādanaṃ kariṣyati /
Mahābhārata
MBh, 1, 2, 61.2 jalapradānikaṃ parva strīparva ca tataḥ param //
MBh, 1, 2, 242.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena /
MBh, 1, 2, 243.2 śrutvādau bhavati nṛṇāṃ sukhāvagāhaṃ vistīrṇaṃ lavaṇajalaṃ yathā plavena //
MBh, 1, 16, 8.2 tam ūcur amṛtārthāya nirmathiṣyāmahe jalam //
MBh, 1, 17, 28.1 tato mahīṃ lavaṇajalaṃ ca sāgaraṃ mahāsurāḥ praviviśur arditāḥ suraiḥ /
MBh, 1, 19, 7.2 aprameyam acintyaṃ ca supuṇyajalam adbhutam //
MBh, 1, 19, 11.2 varāharūpiṇā cāntarvikṣobhitajalāvilam //
MBh, 1, 19, 17.17 aprameyam acintyaṃ ca supuṇyajalasaṃmitam /
MBh, 1, 22, 5.3 rasātalam anuprāptaṃ śītalaṃ vimalaṃ jalam /
MBh, 1, 22, 5.4 tadā bhūr abhavacchannā jalormibhir anekaśaḥ /
MBh, 1, 23, 1.2 samprahṛṣṭāstato nāgā jaladhārāplutāstadā /
MBh, 1, 25, 22.1 taṃ dṛṣṭvāveṣṭitakaraḥ patatyeṣa gajo jalam /
MBh, 1, 25, 26.10 apaśyan nirmalajalaṃ nānāpakṣisamākulam /
MBh, 1, 26, 9.1 bhettāraṃ giriśṛṅgāṇāṃ nadījalaviśoṣaṇam /
MBh, 1, 33, 26.1 apare tvabruvaṃstatra jale prakrīḍitaṃ nṛpam /
MBh, 1, 57, 21.5 vratibhiḥ sajalaiḥ sarvaiḥ krīḍitvā nṛpaśāsanāt /
MBh, 1, 57, 56.1 śuśrūṣārthaṃ pitur nāvaṃ tāṃ tu vāhayatīṃ jale /
MBh, 1, 57, 57.15 matsyagandhā tathetyuktvā nāvaṃ vāhayatī jale /
MBh, 1, 57, 68.59 jalapūrṇaghaṭaiścaiva sarvataḥ pariśobhitam /
MBh, 1, 61, 88.29 utsasarja jale kuntī taṃ kumāraṃ yaśasvinam /
MBh, 1, 61, 88.30 tam utsṛṣṭaṃ jale garbhaṃ rādhābhartā mahāyaśāḥ /
MBh, 1, 63, 22.1 śuṣkāṃ cāpi nadīṃ gatvā jalanairāśyakarśitāḥ /
MBh, 1, 65, 30.1 śaucārthaṃ yo nadīṃ cakre durgamāṃ bahubhir jalaiḥ /
MBh, 1, 66, 7.9 pādair jalaravaṃ kṛtvā antardvīpe kuṭīṃ gataḥ /
MBh, 1, 66, 7.10 menakā gantukāmā vai śuśrāva jalanisvanam /
MBh, 1, 68, 69.6 jalārtham agnihotrasya gataṃ dṛṣṭvā tu pakṣiṇaḥ /
MBh, 1, 73, 5.1 tato jalāt samuttīrya kanyāstāḥ sahitāstadā /
MBh, 1, 73, 36.11 ahaṃ jalaṃ vimuñcāmi prajānāṃ hitakāmyayā /
MBh, 1, 76, 4.2 tam eva deśaṃ samprāpto jalārthī śramakarśitaḥ //
MBh, 1, 94, 21.2 bhāgīrathīm alpajalāṃ śaṃtanur dṛṣṭavān nṛpaḥ //
MBh, 1, 99, 5.9 mātaraṃ me jalāddhṛtvā dāśaḥ paramadharmavit /
MBh, 1, 104, 13.2 utsasarja jale kuntī taṃ kumāraṃ salakṣaṇam //
MBh, 1, 118, 19.3 paryaṣiñcajjalenāśu śātakumbhamayair ghaṭaiḥ //
MBh, 1, 119, 19.1 daśa bālāñ jale krīḍan bhujābhyāṃ parigṛhya saḥ /
MBh, 1, 119, 29.1 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 30.7 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 119, 30.15 gavākṣakaistathā jālair jalaiḥ sāṃcārikair api /
MBh, 1, 119, 30.18 jalaṃ tacchuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 119, 30.32 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 32.2 vāhayitvā kumārāṃstāñ jalakrīḍāgatān vibhuḥ /
MBh, 1, 119, 34.3 gambhīraṃ bhīmavegaṃ ca sthalājjalam apātayat /
MBh, 1, 119, 34.4 sa niḥsaṃjño jalasyāntam atha vai pāṇḍavo 'viśat /
MBh, 1, 119, 35.2 udatiṣṭhajjalād bhūyo bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 119, 38.75 gacchādya ca tvaṃ svagṛhaṃ snāto divyair imair jalaiḥ /
MBh, 1, 119, 38.84 utkṣiptaḥ sa tu nāgena jalājjalaruhekṣaṇaḥ /
MBh, 1, 119, 43.14 taṃ tu suptaṃ purodyāne jalaśūle kṣipāmahe /
MBh, 1, 119, 43.15 tato jalavihārārthaṃ kārayāmāsa bhārata /
MBh, 1, 119, 43.25 sahitā bhrātaraḥ sarve jalakrīḍām avāpnumaḥ /
MBh, 1, 119, 43.33 gavākṣakaistathā jālair jalasaṃsārakair api /
MBh, 1, 119, 43.36 jalaṃ tu śuśubhe channaṃ phullair jalaruhaistathā /
MBh, 1, 119, 43.50 tataste sahitāḥ sarve jalakrīḍām akurvata /
MBh, 1, 119, 43.53 bhīmastu balavān bhuktvā vyāyāmābhyadhikaṃ jale /
MBh, 1, 119, 43.54 vāhayitvā kumārāṃstāñ jale krīḍāṃ mahābalaḥ /
MBh, 1, 119, 43.59 śūlāny apsu nikhānyāśu sthalājjalam apātayat /
MBh, 1, 119, 43.60 saśeṣatvān na samprāpto jale śūlāni pāṇḍavaḥ /
MBh, 1, 119, 43.62 sa niḥsaṃjño jalasyāntam avāg vai pāṇḍavo 'viśat /
MBh, 1, 119, 43.127 utkṣipya ca tadā nāgair jalājjalaruhekṣaṇaḥ /
MBh, 1, 123, 6.10 śiśukaṃ mṛṇmayaṃ kṛtvā droṇo gaṅgājale tataḥ /
MBh, 1, 123, 6.13 śiśukaṃ vidhyatemaṃ vai jalasthaṃ baddhacakṣuṣaḥ /
MBh, 1, 125, 28.2 kiṃ svid āpūryate vyoma jalabhāraghanair ghanaiḥ //
MBh, 1, 136, 19.8 jananyā saha kauravya māpayānān nadījalam /
MBh, 1, 138, 11.2 dhruvam atra jalasthāyo mahān iti matir mama //
MBh, 1, 138, 14.3 bhrātṝṃśca mātaraṃ caiva jalaṃ śītam apāyayat /
MBh, 1, 138, 31.1 pāsyantīme jalaṃ paścāt pratibuddhā jitaklamāḥ /
MBh, 1, 142, 29.2 pūrayaṃstad vanaṃ sarvaṃ jalārdra iva dundubhiḥ //
MBh, 1, 143, 19.11 śālihotrasaro ramyam āseduste jalārthinaḥ /
MBh, 1, 143, 19.17 tṛṣitāḥ kṣutpipāsārtā jalamātreṇa vartayan /
MBh, 1, 146, 20.2 vinaśyetāṃ na saṃdeho matsyāviva jalakṣaye //
MBh, 1, 146, 22.4 maraṇaṃ yāti yā bhartustad dattajalapāyinī /
MBh, 1, 158, 4.1 tatra gaṅgājale ramye vivikte krīḍayan striyaḥ /
MBh, 1, 158, 4.2 īrṣyur gandharvarājaḥ sma jalakrīḍām upāgataḥ //
MBh, 1, 158, 10.1 tato rātrau prāpnuvato jalaṃ brahmavido janāḥ /
MBh, 1, 158, 11.2 kasmān māṃ nābhijānīta prāptaṃ bhāgīrathījalam //
MBh, 1, 158, 21.2 na spṛśema yathākāmaṃ puṇyaṃ bhāgīrathījalam //
MBh, 1, 163, 14.1 tato dvādaśa varṣāṇi kānaneṣu jaleṣu ca /
MBh, 1, 167, 4.2 tasyā jale mahānadyā nimamajja suduḥkhitaḥ //
MBh, 1, 176, 29.9 satūryaṃ snāpayāṃcakruḥ svarṇakumbhasthitair jalaiḥ /
MBh, 1, 188, 22.136 gaccha gaṅgājalasthā ca naraṃ paśyasi yaṃ śubhe /
MBh, 1, 189, 11.1 sā tatra yoṣā rudatī jalārthinī gaṅgāṃ devīṃ vyavagāhyāvatiṣṭhat /
MBh, 1, 189, 11.2 tasyāśrubinduḥ patito jale vai tat padmam āsīd atha tatra kāñcanam //
MBh, 1, 199, 14.5 muktapuṣpāvakīrṇaṃ tu jalasiktaṃ tu sarvaśaḥ /
MBh, 1, 206, 12.2 uttitīrṣur jalād rājann agnikāryacikīrṣayā //
MBh, 1, 206, 13.2 antarjale mahārāja ulūpyā kāmayānayā /
MBh, 1, 206, 22.1 tava cāpi priyaṃ kartum icchāmi jalacāriṇi /
MBh, 1, 206, 34.10 dattvā varam ajeyatvaṃ jale sarvatra bhārata /
MBh, 1, 206, 34.11 sādhyā jalacarāḥ sarve bhaviṣyanti na saṃśayaḥ //
MBh, 1, 208, 9.2 nijagrāha jale grāhaḥ kuntīputraṃ dhanaṃjayam //
MBh, 1, 208, 21.2 grāhabhūtā jale yūyaṃ cariṣyadhvaṃ śataṃ samāḥ //
MBh, 1, 209, 9.1 yadā ca vo grāhabhūtā gṛhṇantīḥ puruṣāñ jale /
MBh, 1, 209, 9.2 utkarṣati jalāt kaścit sthalaṃ puruṣasattamaḥ //
MBh, 1, 209, 20.1 etāstu mama vai sakhyaścatasro 'nyā jale sthitāḥ /
MBh, 1, 209, 22.1 utthāya ca jalāt tasmāt pratilabhya vapuḥ svakam /
MBh, 1, 214, 16.2 kuntīmātar mamāpyetad rocate yad vayaṃ jale /
MBh, 1, 214, 21.1 vane kāścij jale kāścit kāścid veśmasu cāṅganāḥ /
MBh, 1, 215, 11.123 karaistu kariṇaḥ śīghraṃ jalam ādāya satvarāḥ /
MBh, 1, 215, 11.125 bahuśīrṣāstathā nāgāḥ śirobhir jalavṛṣṭayaḥ /
MBh, 1, 217, 9.1 jalasthāneṣu sarveṣu kvāthyamāneṣu bhārata /
MBh, 1, 218, 14.2 viyatstho 'janayan meghāñ jaladhārāmuca ākulān /
MBh, 1, 218, 16.2 jaladhārāśca tāḥ śoṣaṃ jagmur neśuśca vidyutaḥ //
MBh, 2, 3, 33.1 jalajānāṃ ca mālyānāṃ sthalajānāṃ ca sarvaśaḥ /
MBh, 2, 7, 18.1 jalavāhāstathā meghā vāyavaḥ stanayitnavaḥ /
MBh, 2, 11, 15.5 mano 'ntarikṣaṃ vidyāśca vāyustejo jalaṃ mahī //
MBh, 2, 17, 16.2 varṣāsvivoddhatajalā nadīr nadanadīpatiḥ //
MBh, 2, 18, 17.1 yato hi nimnaṃ bhavati nayantīha tato jalam /
MBh, 2, 38, 32.1 athāsya bhakṣyam ājahruḥ samudrajalacāriṇaḥ /
MBh, 2, 43, 3.2 sphāṭikaṃ talam āsādya jalam ityabhiśaṅkayā //
MBh, 2, 43, 5.2 vāpīṃ matvā sthalam iti savāsāḥ prāpatajjale //
MBh, 2, 43, 6.1 jale nipatitaṃ dṛṣṭvā kiṃkarā jahasur bhṛśam /
MBh, 2, 46, 31.1 klinnavastrasya ca jale kiṃkarā rājacoditāḥ /
MBh, 2, 58, 42.2 itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpatajjalam //
MBh, 2, 60, 23.1 ye rājasūyāvabhṛthe jalena mahākratau mantrapūtena siktāḥ /
MBh, 2, 70, 9.1 tathetyuktvā tu sā devī sravannetrajalāvilā /
MBh, 3, 2, 68.2 jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ //
MBh, 3, 4, 4.1 labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit /
MBh, 3, 6, 16.2 yathā parṇe puṣkarasyeva siktaṃ jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin //
MBh, 3, 12, 10.2 vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha //
MBh, 3, 15, 20.1 tataḥ pradhmāpya jalajaṃ pāñcajanyam ahaṃ nṛpa /
MBh, 3, 21, 30.2 jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam //
MBh, 3, 28, 9.2 duḥkhenābhiparītānāṃ netrebhyaḥ prāpatajjalam //
MBh, 3, 39, 19.2 puṇyaśītāmalajalāḥ paśyan prītamanābhavat //
MBh, 3, 53, 4.2 viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt //
MBh, 3, 58, 10.2 trirātram uṣito rājā jalamātreṇa vartayan //
MBh, 3, 61, 94.1 kva sā puṇyajalā ramyā nānādvijaniṣevitā /
MBh, 3, 73, 4.2 yācate na jalaṃ deyaṃ samyag atvaramāṇayā //
MBh, 3, 74, 15.1 atīva kṛṣṇatārābhyāṃ raktāntābhyāṃ jalaṃ tu tat /
MBh, 3, 82, 6.1 tatrābhiṣekaṃ kurvīta valmīkānniḥsṛte jale /
MBh, 3, 82, 97.1 gaṇḍakīṃ tu samāsādya sarvatīrthajalodbhavām /
MBh, 3, 83, 34.1 tato devahrade ramye kṛṣṇaveṇṇājalodbhave /
MBh, 3, 85, 9.1 sā ca puṇyajalā yatra phalgunāmā mahānadī /
MBh, 3, 85, 20.2 naiṣadhas tṛṣito yatra jalaṃ śarma ca labdhavān //
MBh, 3, 86, 2.2 bahvārāmā bahujalā tāpasācaritā śubhā //
MBh, 3, 86, 4.2 ramyatīrthā bahujalā payoṣṇī dvijasevitā //
MBh, 3, 86, 13.1 śītatoyo bahujalaḥ puṇyas tāta śivaś ca saḥ /
MBh, 3, 107, 9.1 jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam /
MBh, 3, 107, 18.2 yāvat tāni śarīrāṇi tvaṃ jalair nābhiṣiñcasi //
MBh, 3, 108, 6.1 tataḥ puṇyajalā ramyā rājñā samanucintitā /
MBh, 3, 108, 10.2 phenapuñjākulajalā haṃsānām iva paṅktayaḥ //
MBh, 3, 109, 20.3 jagāma kauśikīṃ puṇyāṃ ramyāṃ śivajalāṃ nadīm //
MBh, 3, 113, 10.2 dadarśa devaṃ sahasā pravṛṣṭam āpūryamāṇaṃ ca jagajjalena //
MBh, 3, 118, 17.1 sa dvādaśāhaṃ jalavāyubhakṣaḥ kurvan kṣapāhaḥsu tadābhiṣekam /
MBh, 3, 125, 12.3 puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa //
MBh, 3, 126, 14.1 tatas taṃ kalaśaṃ dṛṣṭvā jalapūrṇaṃ sa pārthivaḥ /
MBh, 3, 133, 17.2 tvayā nisṛṣṭaiḥ puruṣair āptakṛdbhir jale sarvān majjayatīti naḥ śrutam //
MBh, 3, 134, 1.3 na vai vivitsāntaram asti vādināṃ mahājale haṃsaninādinām iva //
MBh, 3, 137, 16.1 jalahīnaṃ saro dṛṣṭvā yavakrīs tvaritaḥ punaḥ /
MBh, 3, 138, 8.1 tataḥ sa nihato hyatra jalakāmo 'śucir dhruvam /
MBh, 3, 144, 18.1 sevyamānā ca śītena jalamiśreṇa vāyunā /
MBh, 3, 145, 40.1 bhāgīrathīṃ sutīrthāṃ ca śītāmalajalāṃ śivām /
MBh, 3, 146, 27.2 srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ //
MBh, 3, 146, 45.2 ruruvāraṇasaṃghāś ca mahiṣāś ca jalāśrayāḥ //
MBh, 3, 146, 51.2 jalārdrapakṣā vihagāḥ samutpetuḥ sahasraśaḥ //
MBh, 3, 155, 68.1 padmotpalavicitrāṇi sukhasparśajalāni ca /
MBh, 3, 163, 15.1 dvitīyaścāpi me māso jalaṃ bhakṣayato gataḥ /
MBh, 3, 165, 22.1 pradīyamānaṃ devais tu devadattaṃ jalodbhavam /
MBh, 3, 166, 3.2 makarāścātra dṛśyante jale magnā ivādrayaḥ //
MBh, 3, 168, 4.1 tato 'śmavarṣe nihate jalavarṣaṃ mahattaram /
MBh, 3, 168, 8.2 dīptaṃ prāhiṇavaṃ ghoram aśuṣyat tena tajjalam //
MBh, 3, 168, 9.1 hate 'śmavarṣe tu mayā jalavarṣe ca śoṣite /
MBh, 3, 179, 10.2 rūḍhakakṣavanaprasthā prasannajalanimnagā //
MBh, 3, 185, 13.2 aliñjare jale caiva nāsau samabhavat kila //
MBh, 3, 185, 36.1 taṃ dṛṣṭvā manujendrendra manur matsyaṃ jalārṇave /
MBh, 3, 186, 79.1 ekārṇave jale ghore vicaran pārthivottama /
MBh, 3, 187, 11.2 majjamānā jale vipra vīryeṇāsīt samuddhṛtā //
MBh, 3, 198, 67.1 kāmalobhagrahākīrṇāṃ pañcendriyajalāṃ nadīm /
MBh, 3, 222, 15.1 jalodarasamāyuktāḥ śvitriṇaḥ palitās tathā /
MBh, 3, 238, 28.2 duḥkhitaḥ pādayos tasya netrajaṃ jalam utsṛjan //
MBh, 3, 244, 15.1 te yātvānusṛtair mārgaiḥ svannaiḥ śucijalānvitaiḥ /
MBh, 3, 263, 40.1 eṣā pampā śivajalā haṃsakāraṇḍavāyutā /
MBh, 3, 266, 57.3 śatayojanavistīrṇaṃ nihatya jalarākṣasīm //
MBh, 3, 292, 9.1 samutsṛjantī mañjūṣām aśvanadyās tadā jale /
MBh, 3, 292, 22.2 avāsṛjata mañjūṣām aśvanadyāstadā jale //
MBh, 3, 293, 5.1 sa tām uddhṛtya mañjūṣām utsārya jalam antikāt /
MBh, 3, 297, 4.3 ekāgraṃ cintayiṣyāmi pītvā vetsyāmi vā jalam //
MBh, 3, 297, 62.2 santo dig jalam ākāśaṃ gaur annaṃ prārthanā viṣam /
MBh, 4, 1, 1.6 kiṃ tasya puṣkarajalair abhiṣecanena /
MBh, 4, 19, 7.1 sthitaṃ pūrvaṃ jalaṃ yatra punastatraiva tiṣṭhati /
MBh, 4, 48, 17.2 duryodhanaḥ pārthajale purā naur iva majjati //
MBh, 5, 39, 63.1 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
MBh, 5, 40, 20.1 kāmakrodhagrāhavatīṃ pañcendriyajalāṃ nadīm /
MBh, 5, 82, 7.2 udapānāśca kumbhāśca prāsiñcañ śataśo jalam //
MBh, 5, 84, 18.2 jalāvasikto virajāḥ panthāstasyeti cānvaśāt //
MBh, 5, 95, 4.1 nimittamaraṇāstvanye candrasūryau mahī jalam /
MBh, 5, 97, 6.1 yasmād atra samagrāstāḥ patanti jalamūrtayaḥ /
MBh, 5, 97, 17.1 aṇḍam etajjale nyastaṃ dīpyamānam iva śriyā /
MBh, 5, 110, 8.1 samīnanāganakraṃ ca kham ivāropyate jalam /
MBh, 5, 149, 73.2 sūpatīrthāṃ śucijalāṃ śarkarāpaṅkavarjitām //
MBh, 5, 149, 76.1 prabhūtajalakāṣṭhāni durādharṣatarāṇi ca /
MBh, 5, 150, 15.1 āsannajalakāṣṭhāni śataśo 'tha sahasraśaḥ /
MBh, 5, 181, 26.2 pāṇibhir jalaśītaiśca jayāśīrbhiśca kaurava //
MBh, 5, 183, 13.3 svapann ivāntarikṣe ca jalabindubhir ukṣitaḥ //
MBh, 5, 187, 29.1 tām abravīt kauraveya mama mātā jalotthitā /
MBh, 6, 6, 13.1 nadījalapraticchannaḥ parvataiścābhrasaṃnibhaiḥ /
MBh, 6, 12, 15.2 yatra nityam upādatte vāsavaḥ paramaṃ jalam /
MBh, 6, 12, 29.2 nadyaḥ puṇyajalāstatra gaṅgā ca bahudhāgatiḥ //
MBh, 6, 44, 38.2 bhūmau nipatitāḥ saṃkhye jalam eva yayācire //
MBh, 6, 46, 8.2 so 'ham evaṃ gate magno bhīṣmāgādhajale 'plavaḥ //
MBh, 6, 58, 12.2 giriṃ jalāgame yadvajjaladā jaladhāriṇaḥ //
MBh, 6, 72, 15.1 nānāyodhajalaṃ bhīmaṃ vāhanormitaraṅgiṇam /
MBh, 6, 81, 5.3 avīvṛṣan bāṇamahaughavṛṣṭyā yathā giriṃ toyadharā jalaughaiḥ //
MBh, 6, 82, 53.2 apanīya ca śalyāṃste snātvā ca vividhair jalaiḥ //
MBh, 6, 95, 48.1 rudatāṃ vāhanānāṃ ca netrebhyaḥ prāpatajjalam /
MBh, 6, 105, 31.2 teṣām ādatta tejāṃsi jalaṃ sūrya ivāṃśubhiḥ //
MBh, 6, 112, 100.1 uṣṇārto hi naro yadvajjaladhārāḥ pratīcchati /
MBh, 6, 113, 6.2 trātāraṃ nādhyagacchad vai majjamāneva naur jale //
MBh, 6, 116, 37.2 jalasya dhārā janitā śītasyāmṛtagandhinaḥ /
MBh, 7, 5, 8.2 āhaveṣvāhavaśreṣṭha netṛhīneva naur jale //
MBh, 7, 9, 2.2 jalenātyarthaśītena vījantaḥ puṇyagandhinā //
MBh, 7, 29, 24.2 hate tasmiñ jalaughāstu prādurāsan bhayānakāḥ //
MBh, 7, 38, 30.2 ninadam atibhṛśaṃ narāḥ pracakrur lavaṇajalodbhavasiṃhanādamiśram //
MBh, 7, 48, 19.2 itareṣāṃ tu vīrāṇāṃ netrebhyaḥ prāpatajjalam //
MBh, 7, 48, 49.1 śarīrasaṃghāṭavahā asṛgjalā rathoḍupā kuñjaraśailasaṃkaṭā /
MBh, 7, 53, 51.1 yathā hi lakṣma candre vai samudre ca yathā jalam /
MBh, 7, 55, 16.2 aho hyanityaṃ mānuṣyaṃ jalabudbudacañcalam //
MBh, 7, 57, 68.2 nāgam antarjale ghoraṃ dadṛśāte 'rjunācyutau //
MBh, 7, 58, 10.2 āplutaḥ sādhivāsena jalena ca sugandhinā //
MBh, 7, 58, 19.2 mālyaṃ ca jalakumbhāṃśca jvalitaṃ ca hutāśanam //
MBh, 7, 70, 13.1 vārayāmāsa tān droṇo jalaughān acalo yathā /
MBh, 7, 74, 55.2 parīpsante jalaṃ ceme peyaṃ na tvavagāhanam //
MBh, 7, 89, 12.1 yodhākṣayyajalaṃ bhīmaṃ vāhanormitaraṅgiṇam /
MBh, 7, 98, 43.2 dhṛṣṭadyumno bhṛśaṃ kruddho netrābhyāṃ pātayañ jalam /
MBh, 7, 100, 38.2 caṇḍavātoddhutānmeghān sajalān acalo yathā //
MBh, 7, 116, 12.1 tarann iva jale śrānto yathā sthalam upeyivān /
MBh, 7, 121, 41.2 putrāṇāṃ tava netrebhyo duḥkhād bahvapatajjalam //
MBh, 7, 125, 23.2 tarpayiṣyāmi tān eva jalena yamunām anu //
MBh, 7, 131, 68.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 133, 29.1 vṛthā śūrā na garjanti sajalā iva toyadāḥ /
MBh, 7, 135, 17.2 drauṇiṃ prati mahārāja jalaṃ jaladharā iva //
MBh, 7, 135, 21.1 tataḥ kāñcanacitrāṇāṃ sajalāmbudanādinām /
MBh, 7, 150, 67.2 śūlaprāsāsimusalajalaprasravaṇo mahān //
MBh, 7, 167, 17.2 jalena kledayantyanye vimucya kavacānyapi //
MBh, 7, 172, 21.1 jalajāni ca sattvāni dahyamānāni bhārata /
MBh, 7, 172, 61.1 jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau tathā vāyvagnī pratimānaṃ jagacca /
MBh, 8, 5, 50.1 jalasya dhārāṃ vihitāṃ dṛṣṭvā tāṃ pāṇḍavena ha /
MBh, 8, 14, 54.1 jalārthaṃ ca gatāḥ kecinniṣprāṇā bahavo 'rjuna /
MBh, 8, 14, 55.1 jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam /
MBh, 8, 14, 55.2 jalaṃ pītvā mṛtān paśya pibato 'nyāṃś ca bhārata //
MBh, 8, 17, 105.2 kṣarantaḥ śoṇitaṃ gātrair nagā iva jalaplavam //
MBh, 8, 28, 40.3 nipateyaṃ kva nu śrānta iti tasmiñ jalārṇave //
MBh, 8, 28, 46.2 jalaṃ spṛśasi pakṣābhyāṃ tuṇḍena ca punaḥ punaḥ //
MBh, 8, 28, 47.1 sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave /
MBh, 8, 28, 52.1 tathaitya vāyasaṃ haṃso jalaklinnaṃ sudurdaśam /
MBh, 8, 35, 52.2 upāsarpata vegena jalaugha iva sāgaram //
MBh, 8, 42, 5.2 dadhāraiko raṇe karṇo jalaughān iva parvataḥ //
MBh, 8, 42, 6.2 yathācalaṃ samāsādya jalaughāḥ sarvatodiśam /
MBh, 8, 51, 52.1 sākāśajalapātālāṃ saparvatamahāvanām /
MBh, 8, 57, 53.2 nadīnadān bhūrijalo mahārṇavo yathā tathā tān samare 'rjuno 'grasat //
MBh, 8, 62, 45.2 śacīśavajraprahato 'mbudāgame yathā jalaṃ gairikaparvatas tathā //
MBh, 9, 4, 49.2 aruṇāṃ sarasvatīṃ prāpya papuḥ sasnuśca tajjalam //
MBh, 9, 14, 2.2 ambudānāṃ yathā kāle jaladhārāḥ samantataḥ //
MBh, 9, 29, 54.1 śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram /
MBh, 9, 30, 15.3 jalasthaṃ taṃ mahārāja tava putraṃ mahābalam /
MBh, 9, 30, 66.2 āśīviṣair viṣaiścāpi jale cāpi praveśanaiḥ /
MBh, 9, 31, 35.3 antarjalāt samuttasthau nāgendra iva niḥśvasan //
MBh, 9, 31, 45.1 utthitastu jalāt tasmāt putro duryodhanastava /
MBh, 9, 32, 49.1 mā vṛthā garja kaunteya śāradābhram ivājalam /
MBh, 9, 36, 46.1 vāyubhakṣā jalāhārāḥ parṇabhakṣāśca tāpasāḥ /
MBh, 9, 38, 17.3 tacchiraścaraṇaṃ muktvā papātāntarjale tadā //
MBh, 9, 39, 24.1 jalāhāro vāyubhakṣaḥ parṇāhāraśca so 'bhavat /
MBh, 9, 49, 18.2 kalaśaṃ jalapūrṇaṃ vai gṛhītvā janamejaya //
MBh, 9, 64, 41.1 ācārya śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya //
MBh, 10, 17, 14.2 sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim //
MBh, 10, 17, 20.2 udatiṣṭhajjalājjyeṣṭhaḥ prajāścemā dadarśa saḥ //
MBh, 10, 18, 21.2 sa jalaṃ pāvako bhūtvā śoṣayaty aniśaṃ prabho //
MBh, 11, 8, 3.2 jalena sukhaśītena tālavṛntaiśca bhārata //
MBh, 12, 1, 22.2 putraṃ sarvaguṇopetam avakīrṇaṃ jale purā //
MBh, 12, 26, 8.2 kālena padmotpalavajjalaṃ ca kālena puṣyanti nagā vaneṣu //
MBh, 12, 28, 25.1 vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam /
MBh, 12, 36, 34.2 trir ahnastrir niśāyāśca savāsā jalam āviśet //
MBh, 12, 37, 17.2 catuṣpāt kacchapād anyo maṇḍūkā jalajāśca ye //
MBh, 12, 52, 21.2 bhīṣma drakṣyasi tattvena jale mīna ivāmale //
MBh, 12, 67, 17.2 parasparaṃ bhakṣayanto matsyā iva jale kṛśān //
MBh, 12, 69, 37.2 jalaṃ nisrāvayet sarvam anisrāvyaṃ ca dūṣayet //
MBh, 12, 113, 11.2 sadārastāṃ guhām āśu praviveśa jalārditaḥ //
MBh, 12, 120, 8.1 āpaddvāreṣu yattaḥ syājjalaprasravaṇeṣviva /
MBh, 12, 128, 12.1 kośaṃ saṃjanayed rājā nirjalebhyo yathā jalam /
MBh, 12, 135, 2.1 nātigādhe jalasthāye suhṛdaḥ śakulāstrayaḥ /
MBh, 12, 135, 4.1 kadācit tajjalasthāyaṃ matsyabandhāḥ samantataḥ /
MBh, 12, 135, 5.1 prakṣīyamāṇaṃ taṃ buddhvā jalasthāyaṃ bhayāgame /
MBh, 12, 135, 15.1 tataḥ prakṣālyamāneṣu matsyeṣu vimale jale /
MBh, 12, 139, 18.1 upaśuṣkajalasthāyā vinivṛttasabhāprapā /
MBh, 12, 140, 28.1 yasya dasyugaṇā rāṣṭre dhvāṅkṣā matsyāñ jalād iva /
MBh, 12, 141, 20.2 pūrito hi jalaughena mārgastasya vanasya vai //
MBh, 12, 143, 6.2 yathā svalpaṃ jalaṃ grīṣme śoṣayiṣyāmyahaṃ tathā //
MBh, 12, 145, 4.2 nānādvijagaṇākīrṇaṃ saraḥ śītajalaṃ śubham /
MBh, 12, 149, 43.2 yad gacchatha jalasthāyaṃ sneham utsṛjya dustyajam //
MBh, 12, 154, 28.1 śakunīnām ivākāśe jale vāricarasya vā /
MBh, 12, 160, 19.2 nānākṛtibalāścānye jalakṣitivicāriṇaḥ //
MBh, 12, 172, 14.1 jalajānām api hyantaṃ paryāyeṇopalakṣaye /
MBh, 12, 175, 27.2 tamaso 'nte jalaṃ prāhur jalasyānte 'gnir eva ca //
MBh, 12, 175, 27.2 tamaso 'nte jalaṃ prāhur jalasyānte 'gnir eva ca //
MBh, 12, 175, 28.1 rasātalānte salilaṃ jalānte pannagādhipaḥ /
MBh, 12, 175, 28.2 tadante punar ākāśam ākāśānte punar jalam //
MBh, 12, 176, 2.3 saṃdhukṣaṇārthaṃ bhūtānāṃ sṛṣṭaṃ prathamato jalam //
MBh, 12, 176, 15.1 agniḥ pavanasaṃyuktaḥ khāt samutpatate jalam /
MBh, 12, 177, 16.1 vaktreṇotpalanālena yathordhvaṃ jalam ādadet /
MBh, 12, 177, 18.1 tena tajjalam ādattaṃ jarayatyagnimārutau /
MBh, 12, 187, 9.2 rasaḥ kledaśca jihvā ca trayo jalaguṇāḥ smṛtāḥ //
MBh, 12, 187, 39.2 yathā matsyo jalaṃ caiva samprayuktau tathaiva tau //
MBh, 12, 188, 12.1 jalabindur yathā lolaḥ parṇasthaḥ sarvataścalaḥ /
MBh, 12, 192, 113.2 jalam etannipatitaṃ mama pāṇau dvijottama /
MBh, 12, 194, 6.1 mahī mahījāḥ pavano 'ntarikṣaṃ jalaukasaścaiva jalaṃ divaṃ ca /
MBh, 12, 195, 1.2 akṣarāt khaṃ tato vāyur vāyor jyotistato jalam /
MBh, 12, 195, 1.3 jalāt prasūtā jagatī jagatyāṃ jāyate jagat //
MBh, 12, 195, 2.1 ime śarīrair jalam eva gatvā jalācca tejaḥ pavano 'ntarikṣam /
MBh, 12, 195, 2.1 ime śarīrair jalam eva gatvā jalācca tejaḥ pavano 'ntarikṣam /
MBh, 12, 195, 20.2 jalāśrayaḥ sveda ukto rasaśca vāyvātmakaḥ sparśakṛto guṇaśca //
MBh, 12, 196, 11.2 sūtrajālair yathā matsyān badhnanti jalajīvinaḥ //
MBh, 12, 212, 44.2 na lipyate karmaphalair aniṣṭaiḥ patraṃ bisasyeva jalena siktam //
MBh, 12, 227, 11.1 pañcendriyajalāṃ ghorāṃ lobhakūlāṃ sudustarām /
MBh, 12, 228, 18.2 jalarūpam ivākāśe tatraivātmani paśyati //
MBh, 12, 231, 7.1 bhūmer deho jalāt sāro jyotiṣaścakṣuṣī smṛte /
MBh, 12, 231, 24.1 śakunīnām ivākāśe jale vāricarasya vā /
MBh, 12, 236, 10.1 abhrāvakāśā varṣāsu hemante jalasaṃśrayāḥ /
MBh, 12, 240, 16.1 yathā vāricaraḥ pakṣī na lipyati jale caran /
MBh, 12, 250, 21.2 tatra vāyujalāhārā cacāra niyamaṃ punaḥ //
MBh, 12, 253, 4.1 sa kadācinmahātejā jalavāso mahīpate /
MBh, 12, 253, 5.1 sa cintayāmāsa munir jalamadhye kadācana /
MBh, 12, 253, 7.1 sa dṛśyamāno rakṣobhir jalamadhye 'vadat tataḥ /
MBh, 12, 253, 15.2 varṣāsvākāśaśāyī sa hemante jalasaṃśrayaḥ //
MBh, 12, 253, 17.2 antarikṣājjalaṃ mūrdhnā pratyagṛhṇānmuhur muhuḥ //
MBh, 12, 263, 6.2 pratyapaśyajjaladharaṃ kuṇḍadhāram avasthitam //
MBh, 12, 263, 10.1 tataḥ svalpena kālena tuṣṭo jaladharastadā /
MBh, 12, 263, 29.2 tataḥ prīto jaladharaḥ kṛtakāryo yudhiṣṭhira /
MBh, 12, 263, 34.2 parṇaṃ tyaktvā jalāhārastadāsīd dvijasattamaḥ //
MBh, 12, 271, 32.1 vāpyā jalaṃ kṣipyati vālakoṭyā tvahnā sakṛccāpyatha na dvitīyam /
MBh, 12, 274, 16.1 gaṅgā ca saritāṃ śreṣṭhā sarvatīrthajalodbhavā /
MBh, 12, 278, 22.2 purā so 'ntarjalagataḥ sthāṇubhūto mahāvrataḥ /
MBh, 12, 287, 33.2 prakṛtisthā viṣīdanti jale saikataveśmavat //
MBh, 12, 289, 12.1 yathā cānimiṣāḥ sthūlā jālaṃ chittvā punar jalam /
MBh, 12, 291, 33.1 jale bhuvi tathākāśe nānyatreti viniścayaḥ /
MBh, 12, 308, 173.1 yathā puṣkaraparṇasthaṃ jalaṃ tatparṇasaṃsthitam /
MBh, 12, 309, 16.1 kāmaṃ krodhaṃ ca mṛtyuṃ ca pañcendriyajalāṃ nadīm /
MBh, 12, 310, 28.1 yathā hyagnir yathā vāyur yathā bhūmir yathā jalam /
MBh, 12, 312, 33.2 suvibhaktajalākrīḍaṃ ramyaṃ puṣpitapādapam //
MBh, 12, 313, 29.2 saṃpaśyannopalipyeta jale vāricaro yathā //
MBh, 12, 315, 39.1 yaścaturbhyaḥ samudrebhyo vāyur dhārayate jalam /
MBh, 12, 316, 38.2 gandhapaṅkāṃ śabdajalāṃ svargamārgadurāvahām //
MBh, 12, 320, 29.1 jale nililyire kāścit kāścid gulmān prapedire /
MBh, 12, 329, 3.3 jyotirdharaṇivāyurahite 'ndhe tamasi jalaikārṇave loke /
MBh, 12, 329, 48.3 tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ /
MBh, 12, 333, 12.2 jalakardamaliptāṅgo lokakāryārtham udyataḥ //
MBh, 12, 335, 12.2 jyotirbhūte jale cāpi līne jyotiṣi cānile //
MBh, 12, 336, 77.1 yathā samudrāt prasṛtā jalaughās tam eva rājan punar āviśanti /
MBh, 12, 336, 77.2 ime tathā jñānamahājalaughā nārāyaṇaṃ vai punar āviśanti //
MBh, 12, 348, 6.1 sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā /
MBh, 13, 2, 18.1 taṃ narmadā devanadī puṇyā śītajalā śivā /
MBh, 13, 4, 16.2 gaṅgājalāt samuttasthau sahasraṃ vipulaujasām //
MBh, 13, 25, 7.1 gokulasya tṛṣārtasya jalārthe vasudhādhipa /
MBh, 13, 26, 27.1 citrakūṭe janasthāne tathā mandākinījale /
MBh, 13, 26, 41.1 kalaśyāṃ vāpyupaspṛśya vedyāṃ ca bahuśojalām /
MBh, 13, 27, 32.2 tathāpahatya pāpmānaṃ bhāti gaṅgājalokṣitaḥ //
MBh, 13, 27, 33.2 tadvad deśā diśaścaiva hīnā gaṅgājalaiḥ śubhaiḥ //
MBh, 13, 27, 36.2 tarpyamāṇāḥ parāṃ tṛptiṃ yānti gaṅgājalaiḥ śubhaiḥ //
MBh, 13, 27, 37.1 yastu sūryeṇa niṣṭaptaṃ gāṅgeyaṃ pibate jalam /
MBh, 13, 27, 48.2 sudhā yathā ca nāgānāṃ tathā gaṅgājalaṃ nṛṇām //
MBh, 13, 27, 52.2 amṛtānyupajīvanti tathā gaṅgājalaṃ narāḥ //
MBh, 13, 27, 66.2 samarthā ye na paśyanti gaṅgāṃ puṇyajalāṃ śivām //
MBh, 13, 27, 72.2 yastu tasyā jalaṃ sevet kṛtakṛtyaḥ pumān bhavet //
MBh, 13, 27, 86.2 tasyā jalaṃ sevya saridvarāyā martyāḥ sarve kṛtakṛtyā bhavanti //
MBh, 13, 27, 97.2 vaktuṃ śakyaṃ neha gaṅgājalānāṃ guṇākhyānaṃ parimātuṃ tathaiva //
MBh, 13, 40, 52.1 asaktaḥ padmapatrastho jalabindur yathā calaḥ /
MBh, 13, 50, 4.2 varṣāṇi dvādaśa munir jalavāse dhṛtavrataḥ //
MBh, 13, 50, 6.2 gaṅgāyamunayor madhye jalaṃ sampraviveśa ha //
MBh, 13, 50, 9.1 antarjale sa suṣvāpa kāṣṭhabhūto mahāmuniḥ /
MBh, 13, 50, 10.1 jalaukasāṃ sa sattvānāṃ babhūva priyadarśanaḥ /
MBh, 13, 62, 47.1 anekaśatabhaumāni sāntarjalavanāni ca /
MBh, 13, 66, 13.1 annauṣadhyo mahārāja vīrudhaśca jalodbhavāḥ /
MBh, 13, 66, 17.1 dhanyaṃ yaśasyam āyuṣyaṃ jaladānaṃ viśāṃ pate /
MBh, 13, 69, 3.1 prayatnaṃ tatra kurvāṇāstasmāt kūpājjalārthinaḥ /
MBh, 13, 70, 4.2 idhmā darbhāḥ sumanasaḥ kalaśaścābhito jalam /
MBh, 13, 70, 22.2 anekaśatabhaumāni sāntarjalavanāni ca //
MBh, 13, 84, 24.1 sa saṃsupto jale devā bhagavān havyavāhanaḥ /
MBh, 13, 84, 26.2 etāvad uktvā maṇḍūkastvarito jalam āviśat //
MBh, 13, 92, 16.1 jalaṃ prataramāṇaśca kīrtayeta pitāmahān /
MBh, 13, 92, 17.2 suhṛtsaṃbandhivargāṇāṃ tato dadyājjalāñjalim //
MBh, 13, 92, 18.1 kalmāṣagoyugenātha yuktena tarato jalam /
MBh, 13, 92, 18.3 sadā nāvi jalaṃ tajjñāḥ prayacchanti samāhitāḥ //
MBh, 13, 95, 16.1 nānāvidhaiśca vihagair jalaprakarasevibhiḥ /
MBh, 13, 95, 52.1 athotthāya jalāt tasmāt sarve te vai samāgaman /
MBh, 13, 96, 7.2 devasya tīrthe jalam agnikalpā vigāhya te bhuktabisaprasūnāḥ //
MBh, 13, 99, 17.1 taḍāge yasya gāvastu pibanti tṛṣitā jalam /
MBh, 13, 99, 18.1 yat pibanti jalaṃ tatra snāyante viśramanti ca /
MBh, 13, 101, 28.1 jalajāni ca mālyāni padmādīni ca yāni ca /
MBh, 13, 127, 24.1 bibhratī kalaśaṃ raukmaṃ sarvatīrthajalodbhavam /
MBh, 13, 149, 8.1 yathā pipāsāṃ jayati puruṣaḥ prāpya vai jalam /
MBh, 14, 10, 14.2 vajraṃ tathā sthāpayatāṃ ca vāyur mahāghoraṃ plavamānaṃ jalaughaiḥ //
MBh, 14, 49, 12.2 jalabindur yathā lolaḥ padminīpatrasaṃsthitaḥ /
MBh, 14, 54, 33.2 tadā marau bhaviṣyanti jalapūrṇāḥ payodharāḥ //
MBh, 14, 87, 6.1 sthalajā jalajā ye ca paśavaḥ kecana prabho /
MBh, 14, 90, 33.1 ṛṣabhāḥ śāstrapaṭhitāstathā jalacarāśca ye /
MBh, 15, 6, 27.2 tato 'sya pāṇinā rājā jalaśītena pāṇḍavaḥ /
MBh, 15, 20, 13.1 grāmāgrahārakulyāḍhyo maṇihemajalārṇavaḥ /
MBh, 15, 33, 37.2 tāṃ rātriṃ nyavasan sarve phalamūlajalāśanāḥ //
MBh, 15, 38, 14.2 gūḍhotpannaṃ sutaṃ bālaṃ jale karṇam avāsṛjam //
MBh, 15, 40, 4.1 tato vyāso mahātejāḥ puṇyaṃ bhāgīrathījalam /
MBh, 15, 40, 6.1 tataḥ sutumulaḥ śabdo jalāntar janamejaya /
MBh, 15, 40, 13.2 sarve bhāsuradehāste samuttasthur jalāt tataḥ //
MBh, 15, 41, 18.2 tā jāhnavījalaṃ kṣipram avagāhantvatandritāḥ //
MBh, 15, 41, 19.2 śvaśuraṃ samanujñāpya viviśur jāhnavījalam //
MBh, 15, 45, 14.1 gāndhārī tu jalāhārā kuntī māsopavāsinī /
MBh, 15, 45, 27.1 jalam agnistathā vāyur atha vāpi vikarśanam /
MBh, 16, 6, 8.1 tāṃ sa vṛṣṇyandhakajalāṃ hayamīnāṃ rathoḍupām /
MBh, 16, 6, 9.2 rathyāsrotojalāvartāṃ catvarastimitahradām //
MBh, 16, 8, 40.2 dvārakāṃ ratnasampūrṇāṃ jalenāplāvayat tadā //
MBh, 17, 1, 40.2 sa jale prākṣipat tat tu tathākṣayyau maheṣudhī //
MBh, 18, 3, 40.2 nirvairo gatasaṃtāpo jale tasmin samāplutaḥ //
MBh, 18, 5, 54.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena //
Manusmṛti
ManuS, 3, 207.1 avakāśeṣu cokṣeṣu jalatīreṣu caiva hi /
ManuS, 4, 46.1 na phālakṛṣṭe na jale na cityāṃ na ca parvate /
ManuS, 4, 129.2 na vāsobhiḥ sahājasraṃ nāvijñāte jalāśaye //
ManuS, 5, 77.2 savāsā jalam āplutya śuddho bhavati mānavaḥ //
ManuS, 5, 78.2 savāsā jalam āplutya sadya eva viśudhyati //
ManuS, 6, 46.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
ManuS, 7, 76.2 guptaṃ sarvartukaṃ śubhraṃ jalavṛkṣasamanvitam //
ManuS, 8, 189.1 caurair hṛtaṃ jalenoḍham agninā dagdham eva vā /
ManuS, 9, 159.1 yādṛśaṃ phalam āpnoti kuplavaiḥ saṃtaran jalam /
ManuS, 11, 164.2 kūpavāpījalānāṃ ca śuddhiś cāndrāyaṇaṃ smṛtam //
ManuS, 11, 174.2 retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret //
ManuS, 11, 215.1 taptakṛcchraṃ caran vipro jalakṣīraghṛtānilān /
ManuS, 11, 224.1 trir ahnas trir niśāyāṃ ca savāsā jalam āviśet /
ManuS, 12, 62.1 dhānyaṃ hṛtvā bhavaty ākhuḥ kāṃsyaṃ haṃso jalaṃ plavaḥ /
Rāmāyaṇa
Rām, Bā, 5, 8.2 muktapuṣpāvakīrṇena jalasiktena nityaśaḥ //
Rām, Bā, 21, 18.1 tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ /
Rām, Bā, 34, 4.1 ayaṃ śoṇaḥ śubhajalo gādhaḥ pulinamaṇḍitaḥ /
Rām, Bā, 37, 20.2 bālān gṛhītvā tu jale sarayvā raghunandana /
Rām, Bā, 42, 7.2 vyasarpata jalaṃ tatra tīvraśabdapuraskṛtam //
Rām, Bā, 43, 4.1 sāgarasya jalaṃ loke yāvat sthāsyati pārthiva /
Rām, Ay, 13, 4.1 kāñcanā jalakumbhāś ca bhadrapīṭhaṃ svalaṃkṛtam /
Rām, Ay, 13, 5.1 gaṅgāyamunayoḥ puṇyāt saṃgamād āhṛtaṃ jalam /
Rām, Ay, 22, 1.1 sāpanīya tam āyāsam upaspṛśya jalaṃ śuci /
Rām, Ay, 26, 19.2 viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt //
Rām, Ay, 43, 9.1 gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm /
Rām, Ay, 44, 24.2 jalam evādade bhojyaṃ lakṣmaṇenāhṛtaṃ svayam //
Rām, Ay, 47, 31.2 muhūrtam api jīvāvo jalān matsyāv ivoddhṛtau //
Rām, Ay, 50, 4.1 tata utthāya te sarve spṛṣṭvā nadyāḥ śivaṃ jalam /
Rām, Ay, 53, 7.1 jalajāni ca puṣpāṇi mālyāni sthalajāni ca /
Rām, Ay, 57, 16.1 athāndhakāre tv aśrauṣaṃ jale kumbhasya pūryataḥ /
Rām, Ay, 57, 39.1 jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam /
Rām, Ay, 58, 13.1 tatra śruto mayā śabdo jale kumbhasya pūryataḥ /
Rām, Ay, 75, 6.2 paribhramati rājaśrīr naur ivākarṇikā jale //
Rām, Ay, 75, 14.1 hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ /
Rām, Ay, 81, 18.1 tatas tu jalaśeṣeṇa lakṣmaṇo 'py akarot tadā /
Rām, Ay, 88, 13.1 jalaprapātair udbhedair nisyandaiś ca kvacit kvacit /
Rām, Ay, 89, 1.2 adarśayac chubhajalāṃ ramyāṃ mandākinīṃ nadīm //
Rām, Ay, 89, 10.2 poplūyamānān aparān paśya tvaṃ jalamadhyagān //
Rām, Ay, 89, 13.2 nityavikṣobhitajalāṃ vigāhasva mayā saha //
Rām, Ay, 92, 7.2 abhiṣekajalaklinno na me śāntir bhaviṣyati //
Rām, Ay, 95, 21.2 jalakriyārthaṃ tātasya gamiṣyāmi mahātmanaḥ //
Rām, Ay, 95, 27.1 pragṛhya ca mahīpālo jalapūritam añjalim /
Rām, Ay, 96, 5.1 itaḥ sumitre putras te sadā jalam atandritaḥ /
Rām, Ay, 98, 19.2 āyūṃṣi kṣapayanty āśu grīṣme jalam ivāṃśavaḥ //
Rām, Ay, 103, 24.1 athotthāya jalaṃ spṛṣṭvā bharato vākyam abravīt /
Rām, Ay, 105, 21.2 dadṛśus tāṃ punaḥ sarve gaṅgāṃ śivajalāṃ nadīm //
Rām, Ay, 105, 22.1 tāṃ ramyajalasampūrṇāṃ saṃtīrya sahabāndhavaḥ /
Rām, Ay, 106, 7.2 praśāntamārutoddhūtāṃ jalormim iva niḥsvanām //
Rām, Ay, 110, 48.2 udyatā dātum udyamya jalabhājanam uttamam //
Rām, Ār, 7, 2.2 upāspṛśat suśītena jalenotpalagandhinā //
Rām, Ār, 10, 3.2 sarāṃsi ca sapadmāni yutāni jalajaiḥ khagaiḥ //
Rām, Ār, 10, 6.2 sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ //
Rām, Ār, 10, 12.2 daśavarṣasahasrāṇi vāyubhakṣo jalāśrayaḥ //
Rām, Ār, 14, 5.1 vanarāmaṇyakaṃ yatra jalarāmaṇyakaṃ tathā /
Rām, Ār, 15, 5.2 jalāny anupabhogyāni subhago havyavāhanaḥ //
Rām, Ār, 15, 23.2 śaityād agāgrastham api prāyeṇa rasavaj jalam //
Rām, Ār, 26, 8.2 vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ //
Rām, Ār, 50, 35.1 jalaprapātāsramukhāḥ śṛṅgair ucchritabāhavaḥ /
Rām, Ār, 58, 9.2 atha vā padminīṃ yātā jalārthaṃ vā nadīṃ gatā //
Rām, Ki, 1, 27.2 nalināni prakāśante jale taruṇasūryavat //
Rām, Ki, 1, 43.1 paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām /
Rām, Ki, 3, 6.1 imāṃ nadīṃ śubhajalāṃ śobhayantau tarasvinau /
Rām, Ki, 7, 10.2 sa majjaty avaśaḥ śoke bhārākrānteva naur jale //
Rām, Ki, 13, 17.2 saptaivāsann adhaḥśīrṣā niyataṃ jalaśāyinaḥ //
Rām, Ki, 24, 30.1 puline girinadyās tu vivikte jalasaṃvṛte /
Rām, Ki, 24, 42.2 ājagmur udakaṃ kartuṃ nadīṃ śītajalāṃ śubhām //
Rām, Ki, 24, 43.2 sugrīvatārāsahitāḥ siṣicur vāline jalam //
Rām, Ki, 26, 3.2 megharāśinibhaṃ śailaṃ nityaṃ śucijalāśrayam //
Rām, Ki, 27, 18.1 vyāmiśritaṃ sarjakadambapuṣpair navaṃ jalaṃ parvatadhātutāmram /
Rām, Ki, 27, 46.2 śaratpratīkṣaḥ kṣamatām imaṃ bhavāñ jalaprapātaṃ ripunigrahe dhṛtaḥ //
Rām, Ki, 29, 25.1 jalagarbhā mahāvegāḥ kuṭajārjunagandhinaḥ /
Rām, Ki, 39, 34.1 tato raktajalaṃ bhīmaṃ lohitaṃ nāma sāgaram /
Rām, Ki, 39, 37.1 te patanti jale nityaṃ sūryasyodayanaṃ prati /
Rām, Ki, 39, 42.2 jalodaṃ sāgaraśreṣṭhaṃ sarvabhūtabhayāvaham //
Rām, Ki, 41, 7.1 pratyak srotogamāś caiva nadyaḥ śītajalāḥ śivāḥ /
Rām, Ki, 41, 8.3 timinakrāyutajalam akṣobhyam atha vānarāḥ //
Rām, Ki, 49, 8.2 jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ //
Rām, Ki, 49, 13.2 jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ //
Rām, Ki, 50, 7.1 kāñcanāni ca padmāni jātāni vimale jale /
Rām, Ki, 51, 12.1 asmāddhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ /
Rām, Ki, 63, 5.1 sattvair mahadbhir vikṛtaiḥ krīḍadbhir vividhair jale /
Rām, Ki, 63, 6.2 kvacit parvatamātraiśca jalarāśibhir āvṛtam //
Rām, Su, 1, 69.2 chāyā vānarasiṃhasya jale cārutarābhavat //
Rām, Su, 1, 89.2 utpapāta jalāt tūrṇaṃ mahādrumalatāyutaḥ //
Rām, Su, 1, 90.1 sa sāgarajalaṃ bhittvā babhūvātyutthitastadā /
Rām, Su, 9, 25.2 kvacit saṃpṛktamālyāni jalāni ca phalāni ca //
Rām, Su, 12, 30.1 jale nipatitāgraiśca pādapair upaśobhitām /
Rām, Su, 12, 48.2 nadīṃ cemāṃ śivajalāṃ saṃdhyārthe varavarṇinī //
Rām, Su, 12, 50.2 āgamiṣyati sāvaśyam imāṃ śivajalāṃ nadīm //
Rām, Su, 23, 7.1 sā snāpayantī vipulau stanau netrajalasravaiḥ /
Rām, Su, 33, 77.2 netrābhyāṃ vakrapakṣmābhyāṃ mumocānandajaṃ jalam //
Rām, Su, 34, 27.2 mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena //
Rām, Su, 63, 25.2 sarvathā sāgarajale saṃtāraḥ pravidhīyatām //
Rām, Su, 64, 5.1 ayaṃ hi jalasambhūto maṇiḥ pravarapūjitaḥ /
Rām, Yu, 4, 74.2 madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ //
Rām, Yu, 4, 81.2 utpetuśca nipetuśca pravṛddhā jalarāśayaḥ //
Rām, Yu, 4, 87.1 ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā /
Rām, Yu, 4, 88.3 bhrāntormijalasaṃnādaṃ pralolam iva sāgaram //
Rām, Yu, 5, 9.2 kathaṃcit prajvalan kāmaḥ samāsuptaṃ jale dahet //
Rām, Yu, 5, 19.2 sotkaṇṭhā kaṇṭham ālambya mokṣyatyānandajaṃ jalam //
Rām, Yu, 13, 7.2 abravīl lakṣmaṇaṃ prītaḥ samudrājjalam ānaya //
Rām, Yu, 15, 6.2 grāhanakrākulajalaṃ stambhayeyaṃ kathaṃcana //
Rām, Yu, 15, 19.1 prakṣipyamāṇair acalaiḥ sahasā jalam uddhatam /
Rām, Yu, 15, 32.2 upetya rāmaṃ sahitā maharṣibhiḥ samabhyaṣiñcan suśubhair jalaiḥ pṛthak //
Rām, Yu, 35, 21.2 asṛksusruvatustīvraṃ jalaṃ prasravaṇāviva //
Rām, Yu, 36, 29.1 evam uktvā tatastasya jalaklinnena pāṇinā /
Rām, Yu, 38, 26.2 senā bhramati saṃkhyeṣu hatakarṇeva naur jale //
Rām, Yu, 40, 1.2 kim iyaṃ vyathitā senā mūḍhavāteva naur jale //
Rām, Yu, 40, 14.1 jalaklinnena hastena tayor netre pramṛjya ca /
Rām, Yu, 91, 21.2 utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ //
Rām, Yu, 107, 19.2 jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam //
Rām, Yu, 116, 48.2 ṛṣabhaś caiva kalaśāñ jalapūrṇān athānayan /
Rām, Yu, 116, 48.3 nadīśatānāṃ pañcānāṃ jale kumbhair upāharan //
Rām, Yu, 116, 49.1 pūrvāt samudrāt kalaśaṃ jalapūrṇam athānayat /
Rām, Yu, 116, 50.1 ṛṣabho dakṣiṇāt tūrṇaṃ samudrājjalam āharat //
Rām, Yu, 116, 52.2 uttarāc ca jalaṃ śīghraṃ garuḍānilavikramaḥ //
Rām, Utt, 3, 11.1 jalāśī mārutāhāro nirāhārastathaiva ca /
Rām, Utt, 10, 4.2 nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ //
Rām, Utt, 14, 16.2 niṣeduste tadā yakṣāḥ kūlā jalahatā iva //
Rām, Utt, 19, 12.2 mahārṇavaṃ samāsādya yathā pañcāpagājalam //
Rām, Utt, 24, 5.2 pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam //
Rām, Utt, 25, 26.2 yajñapravṛtte putre te mayi cāntarjaloṣite //
Rām, Utt, 26, 3.2 padminībhiśca phullābhir mandākinyā jalair api //
Rām, Utt, 31, 16.1 nadībhiḥ syandamānābhir agatipratimaṃ jalam /
Rām, Utt, 31, 18.1 calopalajalāṃ puṇyāṃ paścimodadhigāminīm /
Rām, Utt, 31, 18.3 uṣṇābhitaptaistṛṣitaiḥ saṃkṣobhitajalāśayām //
Rām, Utt, 31, 21.1 puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām /
Rām, Utt, 31, 21.2 jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām //
Rām, Utt, 31, 26.1 narmadājalaśītaśca sugandhiḥ śramanāśanaḥ /
Rām, Utt, 32, 5.1 kārtavīryabhujāsetuṃ tajjalaṃ prāpya nirmalam /
Rām, Utt, 32, 19.1 tena bāhusahasreṇa saṃniruddhajalā nadī /
Rām, Utt, 32, 37.2 uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ //
Rām, Utt, 36, 4.2 jalasiktaṃ yathā sasyaṃ punar jīvitam āptavān //
Rām, Utt, 45, 18.1 yojayasva rathaṃ śīghram adya bhāgīrathījalam /
Rām, Utt, 47, 8.1 na khalvadyaiva saumitre jīvitaṃ jāhnavījale /
Rām, Utt, 56, 11.2 yathā grīṣmāvaśeṣeṇa tareyur jāhnavījalam //
Rām, Utt, 79, 15.2 iti buddhiṃ samāsthāya jalāt sthalam upāgamat //
Rām, Utt, 100, 21.1 avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat /
Rām, Utt, 100, 22.1 tiryagyonigatāś cāpi samprāptāḥ sarayūjalam /
Saundarānanda
SaundĀ, 3, 14.1 sa hi doṣasāgaramagādhamupadhijalamādhijantukam /
SaundĀ, 3, 23.1 salile kṣitāviva cacāra jalamiva viveśa medinīm /
SaundĀ, 3, 24.1 yugapajjvalan jvalanavacca jalamavasṛjaṃśca meghavat /
SaundĀ, 4, 41.2 kākṣeṇa paśyan na tatarpa nandaḥ pibannivaikena jalaṃ kareṇa //
SaundĀ, 6, 10.2 kṛtvā kare vaktramupopaviṣṭā cintānadīṃ śokajalāṃ tatāra //
SaundĀ, 6, 23.2 bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ //
SaundĀ, 7, 23.1 nirīkṣamāṇasya jalaṃ sapadmaṃ vanaṃ ca phullaṃ parapuṣṭajuṣṭam /
SaundĀ, 7, 28.2 yasyāṃ vivasvāniva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ //
SaundĀ, 7, 40.1 nāśaṃ gatāyāṃ paramāṅganāyāṃ gaṃgājale 'naṅgaparītacetāḥ /
SaundĀ, 8, 17.2 jalatarṣavaśena tāṃ punaḥ saritaṃ grāhavatīṃ titīrṣati //
SaundĀ, 8, 62.1 tadvijñāya manaḥśarīraniyatānnārīṣu doṣānimān matvā kāmasukhaṃ nadījalacalaṃ kleśāya śokāya ca /
SaundĀ, 9, 6.2 na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase //
SaundĀ, 9, 8.2 jalaṃ śucau māsa ivārkaraśmibhiḥ kṣayaṃ vrajan kiṃ baladṛpta manyase //
SaundĀ, 9, 28.2 gataṃ gataṃ naiva tu saṃnivartate jalaṃ nadīnāṃ ca nṛṇāṃ ca yauvanam //
SaundĀ, 10, 3.2 pāṇau gṛhītvā viyadutpapāta malaṃ jale sādhurivojjihīrṣuḥ //
SaundĀ, 10, 39.2 nandasya rāgeṇa tanur vivepe jale cale candramasaḥ prabheva //
SaundĀ, 11, 5.2 jalāgneriva saṃsargācchaśāma ca śuśoṣa ca //
SaundĀ, 13, 5.1 padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam /
SaundĀ, 13, 5.1 padmaparṇaṃ yathā caiva jale jātaṃ jale sthitam /
SaundĀ, 13, 5.2 upariṣṭādadhastādvā na jalenopalipyate //
SaundĀ, 15, 12.2 prasādyaṃ tadvipakṣeṇa maṇinevākulaṃ jalam //
SaundĀ, 16, 65.2 kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca //
SaundĀ, 16, 66.1 dahet suvarṇaṃ hi dhamannakāle jale kṣipan saṃśamayedakāle /
SaundĀ, 16, 98.1 kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati /
SaundĀ, 17, 7.2 paryākulaṃ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 19.1 praveśayet karaṃ savyaṃ jale cāmaṇi bandhanam /
Vṛddhayamasmṛti, 1, 20.1 samantrakam aśabdaṃ ca hṛdayasthe jale punaḥ /
Vṛddhayamasmṛti, 1, 21.1 madhye madhye jalaṃ spṛśya tattad evaṃ su cintayet /
Vṛddhayamasmṛti, 1, 24.2 pibe ca brahmatīrthe na divā vīkṣya jalaṃ pibet //
Vṛddhayamasmṛti, 1, 25.1 pibed vipro jale hyasthe karmasthe bāhujaḥ punaḥ /
Yogasūtra
YS, 3, 39.1 udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca //
Śira'upaniṣad
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
Śvetāśvataropaniṣad
ŚvetU, 2, 10.1 same śucau śarkarāvahnivālukāvivarjite 'śabdajalāśrayādibhiḥ /
Agnipurāṇa
AgniPur, 2, 4.2 ekadā kṛtamālāyāṃ kurvato jalatarpaṇaṃ //
AgniPur, 2, 5.2 kṣeptukāmaṃ jale prāha na māṃ kṣipa narottama //
AgniPur, 6, 48.2 rāmaḥ śrutvā jalaṃ dattvā gṛhītvā pāduke vraja //
AgniPur, 19, 17.1 daṃṣṭriṇaḥ krodhavaśajā dharotthāḥ pakṣiṇo jale /
AgniPur, 19, 28.2 dakṣiṇasyāṃ śaṅkhapadaḥ ketumān pālako jale /
Amarakośa
AKośa, 1, 261.2 āpaḥ strī bhūmni vārvāri salilaṃ kamalaṃ jalam //
AKośa, 1, 278.2 timiṅgalādayaś cātha yādāṃsi jalajantavaḥ //
AKośa, 1, 284.1 jalāśayā jalādhārāstatrāgādhajalo hradaḥ /
AKośa, 2, 11.2 jalaprāyamanūpaṃ syātpuṃsi kacchastathāvidhaḥ //
Amaruśataka
AmaruŚ, 1, 9.2 iti dinaśataprāpyaṃ deśaṃ priyasya yiyāsato harati gamanaṃ bālālāpaiḥ sabāṣpagalajjalaiḥ //
AmaruŚ, 1, 59.1 aṅgaṃ candanapāṇḍupallavamṛdustāmbūlatāmrādharo dhārāyantrajalābhiṣekakaluṣe dhautāñjane locane /
AmaruŚ, 1, 62.2 kāle kevalamambudātimaline gantuṃ pravṛttaḥ śaṭhaḥ tanvyā bāṣpajalaughakalpitanadīpūreṇa baddhaḥ priyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 23.2 dakṣiṇānilaśīteṣu parito jalavāhiṣu //
AHS, Sū., 3, 39.2 utkṣepāś ca mṛdūtkṣepā jalavarṣihimānilāḥ //
AHS, Sū., 3, 48.2 nadījalodamanthāhaḥsvapnāyāsātapāṃs tyajet //
AHS, Sū., 3, 52.2 śuci haṃsodakaṃ nāma nirmalaṃ malajij jalam //
AHS, Sū., 6, 141.1 jantujuṣṭaṃ jale magnam abhūmijam anārtavam /
AHS, Sū., 12, 30.1 nivartate tu kupito malo 'lpālpaṃ jalaughavat /
AHS, Sū., 13, 9.1 sāmbhojajalatīrānte kāyamāne drumākule /
AHS, Sū., 15, 43.1 elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ /
AHS, Sū., 20, 38.1 jīvantījaladevadārujaladatvaksevyagopīhimam /
AHS, Sū., 21, 19.1 jale sthitām ahorātram iṣīkāṃ dvādaśāṅgulām /
AHS, Sū., 26, 40.2 avantisome takre vā punaścāśvāsitā jale //
AHS, Sū., 28, 39.2 sūkṣmākṣivraṇaśalyāni kṣaumavālajalair haret //
AHS, Sū., 29, 36.1 saindhavaṃ dāḍimaṃ dhātrī ghṛtaṃ taptahimaṃ jalam /
AHS, Sū., 30, 13.2 muṣkakottaram ādāya pratyekaṃ jalamūtrayoḥ //
AHS, Śār., 1, 15.2 pibed granthyārtave pāṭhāvyoṣavṛkṣakajaṃ jalam //
AHS, Śār., 1, 40.1 pibet puṣye jale piṣṭān ekadvitrisamastaśaḥ /
AHS, Śār., 1, 82.1 harṣayet tāṃ muhuḥ putrajanmaśabdajalānilaiḥ /
AHS, Śār., 1, 92.2 sucūrṇitaṃ yavakṣāraṃ ghṛtenoṣṇajalena vā //
AHS, Śār., 3, 80.2 raso jalaṃ ca dehe 'sminn ekaikāñjalivardhitam //
AHS, Śār., 6, 45.2 unmādena jale majjed yo nṛtyan rākṣasaiḥ saha //
AHS, Śār., 6, 51.2 majjanaṃ jalapaṅkādau śīghreṇa srotasā hṛtiḥ //
AHS, Nidānasthāna, 5, 48.2 mukhaśoṣo jalātṛptir annadveṣaḥ svarakṣayaḥ //
AHS, Nidānasthāna, 8, 5.2 ādhmānam avipākaśca tatra vātena viḍjalam //
AHS, Nidānasthāna, 12, 35.1 vardhayet tad adho nābherāśu caiti jalātmatām /
AHS, Nidānasthāna, 12, 37.2 ruddhvāmbumārgān anilaḥ kaphaśca jalamūrchitaḥ //
AHS, Cikitsitasthāna, 1, 124.1 piṣṭvā kṣīraṃ jalaṃ sarpis tailaṃ caikatra sādhitam /
AHS, Cikitsitasthāna, 2, 12.2 sasitaṃ vā jalaṃ kṣaudrayuktaṃ vā madhukodakam //
AHS, Cikitsitasthāna, 2, 19.2 pṛthak pṛthag jale teṣāṃ yavāgūḥ kalpayed rase //
AHS, Cikitsitasthāna, 2, 32.1 balājale paryuṣitaiḥ kaṣāyo raktapittahā /
AHS, Cikitsitasthāna, 2, 34.1 sthitaṃ tad guptam ākāśe rātriṃ prātaḥ srutaṃ jalam /
AHS, Cikitsitasthāna, 2, 48.2 kṣīrādīn sasitāṃs toyaṃ kevalaṃ vā jalaṃ hitaṃ //
AHS, Cikitsitasthāna, 3, 26.1 tathā madanakāśmaryamadhukakvathitair jalaiḥ /
AHS, Cikitsitasthāna, 3, 36.1 drākṣāṃ kaṇāṃ pañcamūlaṃ tṛṇākhyaṃ ca pacejjale /
AHS, Cikitsitasthāna, 3, 54.2 sakaṇaṃ kvathitaṃ mūtre kaphakāsī jale 'pi vā //
AHS, Cikitsitasthāna, 3, 120.2 pādaśeṣaṃ jaladroṇe pacen nāgabalātulām //
AHS, Cikitsitasthāna, 3, 128.2 harītakīśataṃ caikaṃ jalapañcāḍhake pacet //
AHS, Cikitsitasthāna, 3, 159.2 kulatthapippalīmūlapāṭhākolayavair jale //
AHS, Cikitsitasthāna, 4, 9.1 udīryate bhṛśataraṃ mārgarodhād vahajjalam /
AHS, Cikitsitasthāna, 4, 22.1 sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale /
AHS, Cikitsitasthāna, 5, 13.1 siddhaṃ vā pañcamūlena tāmalakyāthavā jalam /
AHS, Cikitsitasthāna, 5, 52.2 kaphād vamen nimbajalair dīpyakāragvadhodakam //
AHS, Cikitsitasthāna, 5, 61.1 arkāmṛtākṣārajale śarvarīm uṣitair yavaiḥ /
AHS, Cikitsitasthāna, 6, 27.2 kulatthān pañcamūlaṃ ca paktvā tasmin pacejjale //
AHS, Cikitsitasthāna, 6, 36.1 laghunā pañcamūlena śuṇṭhyā vā sādhitaṃ jalam /
AHS, Cikitsitasthāna, 6, 62.1 saśarkaraṃ vā kvathitaṃ pañcamūlena vā jalam /
AHS, Cikitsitasthāna, 6, 71.2 mūlāni kuśakāśānāṃ yaṣṭyāhvaṃ ca jale śṛtam //
AHS, Cikitsitasthāna, 6, 73.2 jalaṃ pibed rajanyā vā siddhaṃ sakṣaudraśarkaram //
AHS, Cikitsitasthāna, 6, 78.2 madyād ardhajalaṃ madyaṃ snāto 'mlalavaṇair yutam //
AHS, Cikitsitasthāna, 6, 79.1 snehatīkṣṇatarāgnis tu svabhāvaśiśiraṃ jalam /
AHS, Cikitsitasthāna, 6, 83.2 tṛṣyan pūrvāmayakṣīṇo na labheta jalaṃ yadi //
AHS, Cikitsitasthāna, 7, 19.2 pittolbaṇe bahujalaṃ śārkaraṃ madhu vā yutam //
AHS, Cikitsitasthāna, 7, 28.2 mustadāḍimalājāmbu jalaṃ vā parṇinīśṛtam //
AHS, Cikitsitasthāna, 7, 75.2 āpānabhūmim atha gandhajalābhiṣiktām āhāramaṇḍapasamīpagatāṃ śrayet //
AHS, Cikitsitasthāna, 7, 78.1 maṇikanakasamutthairāvaneyair vicitraiḥ sajalavividhalekhakṣaumavastrāvṛtāṅgaiḥ /
AHS, Cikitsitasthāna, 8, 68.2 jaladroṇe paced dantīdaśamūlavarāgnikān //
AHS, Cikitsitasthāna, 8, 151.2 dagdhe srute 'nu kalaśena jalena pakve pādasthite guḍatulāṃ palapañcakaṃ ca //
AHS, Cikitsitasthāna, 9, 9.1 hrīveranāgarābhyāṃ vā vipakvaṃ pāyayejjalam /
AHS, Cikitsitasthāna, 9, 101.2 ahorātraṃ jale tapte ghṛtaṃ tenāmbhasā pacet //
AHS, Cikitsitasthāna, 9, 111.1 maricāgnijalājājīdhānyasauvarcalaiḥ samaiḥ /
AHS, Cikitsitasthāna, 10, 36.1 cūrṇitaṃ madhunā lehyaṃ peyaṃ madyair jalena vā /
AHS, Cikitsitasthāna, 10, 48.1 mañjiṣṭhāṣṭapalaṃ caitaj jaladroṇatraye pacet /
AHS, Cikitsitasthāna, 11, 36.2 mūtrāghāteṣu sarveṣu surākṣīrajalaiḥ pibet //
AHS, Cikitsitasthāna, 12, 6.1 dārvīsurāhvatriphalāmustā vā kvathitā jale /
AHS, Cikitsitasthāna, 12, 34.1 subhāvitāṃ sārajalais tulāṃ pītvā śilodbhavāt /
AHS, Cikitsitasthāna, 13, 2.1 pañcamūlajalair dhautaṃ vātikaṃ lavaṇottaraiḥ /
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
AHS, Cikitsitasthāna, 14, 50.1 jalena kvathitaṃ pītaṃ koṣṭhadāharujāpaham /
AHS, Cikitsitasthāna, 14, 55.2 paced viḍaṅgaṃ vyāghrīṃ ca pālikāni jalāḍhake //
AHS, Cikitsitasthāna, 14, 60.2 samaṇḍā vāruṇī pānaṃ taptaṃ vā dhānyakair jalam //
AHS, Cikitsitasthāna, 14, 67.2 dvipalaṃ trāyamāṇāyā jaladviprasthasādhitam //
AHS, Cikitsitasthāna, 14, 70.1 sparśaḥ saroruhāṃ pattraiḥ pātraiśca pracalajjalaiḥ /
AHS, Cikitsitasthāna, 15, 7.1 caturguṇe jale mūtre dviguṇe citrakāt pale /
AHS, Cikitsitasthāna, 15, 72.2 madirādadhimaṇḍoṣṇajalāriṣṭasurāsavaiḥ //
AHS, Cikitsitasthāna, 15, 91.2 rohītakalatāḥ kᄆptāḥ khaṇḍaśaḥ sābhayā jale //
AHS, Cikitsitasthāna, 15, 101.2 jātaṃ jātaṃ jalaṃ srāvyam evaṃ tad yāpayed bhiṣak //
AHS, Cikitsitasthāna, 15, 113.1 sajale jaṭhare tailairabhyaktasyānilāpahaiḥ /
AHS, Cikitsitasthāna, 15, 116.2 tasya viśramya viśramya srāvayed alpaśo jalam //
AHS, Cikitsitasthāna, 17, 40.1 amṛtādvitayaṃ sivātikā surakāṣṭhaṃ sapuraṃ sagojalam /
AHS, Cikitsitasthāna, 18, 5.2 śārivāmalakośīramustaṃ vā kvathitaṃ jale //
AHS, Cikitsitasthāna, 18, 22.1 sitāmbhasāmbhodajalaiḥ kṣīreṇekṣurasena vā /
AHS, Cikitsitasthāna, 18, 24.2 daśamūlavipakvena tadvan mūtrair jalena vā //
AHS, Cikitsitasthāna, 19, 10.2 tair jale 'ṣṭaguṇe sarpir dviguṇāmalakīrase //
AHS, Cikitsitasthāna, 19, 14.1 piban kuṣṭhaṃ jayatyāśu bhajan sakhadiraṃ jalam /
AHS, Cikitsitasthāna, 19, 29.1 etat palaṃ jarjaritaṃ vipakvaṃ jale pibed doṣaviśodhanāya /
AHS, Cikitsitasthāna, 19, 40.1 pāṭhādārvīvahnighuṇeṣṭākaṭukābhir mūtraṃ yuktaṃ śakrayavaiścoṣṇajalaṃ vā /
AHS, Cikitsitasthāna, 19, 75.1 mayūrakakṣārajale saptakṛtvaḥ parisrute /
AHS, Cikitsitasthāna, 19, 88.1 jalavāpyalohakesarapattraplavacandanamṛṇālāni /
AHS, Cikitsitasthāna, 21, 46.2 śākairalavaṇaiḥ śastāḥ kiṃcittailair jalaiḥ śṛtaiḥ //
AHS, Cikitsitasthāna, 21, 74.1 jalāḍhakaśate paktvā śatabhāgasthite rase /
AHS, Kalpasiddhisthāna, 1, 7.1 śarvarīṃ madhuyaṣṭyā vā kovidārasya vā jale /
AHS, Kalpasiddhisthāna, 1, 12.1 pitte kaphasthānagate jīmūtādijalena tat /
AHS, Kalpasiddhisthāna, 4, 38.2 jalāḍhake pacet tacca pādaśeṣaṃ parisrutam //
AHS, Kalpasiddhisthāna, 4, 46.1 paktvā kṣīrajale kṣīraśeṣaṃ saghṛtamākṣikam /
AHS, Kalpasiddhisthāna, 4, 48.2 jalacāriṣu tadvacca matsyeṣu kṣīravarjitā //
AHS, Kalpasiddhisthāna, 6, 2.1 mṛdau pradakṣiṇajale kuśarohiṣasaṃstṛte /
AHS, Utt., 2, 4.1 kaphāt salavaṇaṃ sāndraṃ jale majjati picchilam /
AHS, Utt., 2, 20.1 stanye tridoṣamaline durgandhyāmaṃ jalopamam /
AHS, Utt., 6, 32.1 ebhyo dviśārivādīni jale paktvaikaviṃśatim /
AHS, Utt., 6, 49.1 kapikacchvāthavā taptair lohatailajalaiḥ spṛśet /
AHS, Utt., 10, 1.3 vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṃ jalavāhinīḥ /
AHS, Utt., 10, 1.3 vāyuḥ kruddhaḥ sirāḥ prāpya jalābhaṃ jalavāhinīḥ /
AHS, Utt., 11, 41.1 tatra kurvīta guṭikās tā jalakṣaudrapeṣitāḥ /
AHS, Utt., 12, 19.1 bindur jalasyeva calaḥ padminīpuṭasaṃsthitaḥ /
AHS, Utt., 13, 10.2 triphalāṣṭapalaṃ kvāthyaṃ pādaśeṣaṃ jalāḍhake //
AHS, Utt., 13, 34.1 śreṣṭhājalaṃ bhṛṅgarasaṃ saviṣājyam ajāpayaḥ /
AHS, Utt., 13, 43.1 akṣabījamaricāmalakatvaktutthayaṣṭimadhukair jalapiṣṭaiḥ /
AHS, Utt., 16, 25.2 jaladroṇe rase pūte punaḥ pakve ghane kṣipet //
AHS, Utt., 17, 1.3 pratiśyāyajalakrīḍākarṇakaṇḍūyanair marut /
AHS, Utt., 18, 58.1 jatūkā jalajanmā ca tathā śabarakandakam /
AHS, Utt., 19, 19.2 accho jalopamo 'jasraṃ viśeṣānniśi jāyate //
AHS, Utt., 20, 9.1 tyajet snānaṃ śucaṃ krodhaṃ bhṛśaṃ śayyāṃ himaṃ jalam /
AHS, Utt., 21, 10.2 jalabudbudavad vātakaphād oṣṭhe jalārbudam //
AHS, Utt., 21, 10.2 jalabudbudavad vātakaphād oṣṭhe jalārbudam //
AHS, Utt., 21, 66.2 karālo māṃsaraktauṣṭhāvarbudāni jalād vinā //
AHS, Utt., 22, 80.1 samaṅgādhātakīlodhraphalinīpadmakair jalam /
AHS, Utt., 22, 102.1 gomūtrakvathanavilīnavigrahāṇāṃ pathyānāṃ jalamiśikuṣṭhabhāvitānām /
AHS, Utt., 23, 30.1 tad vātāt sphuṭitaṃ śyāvaṃ kharaṃ rūkṣaṃ jalaprabham /
AHS, Utt., 24, 48.1 jale paktvā ghṛtaprasthaṃ tasmin kṣīrasamaṃ pacet /
AHS, Utt., 26, 45.2 aṅgulyā pramṛśet kaṇṭhaṃ jalenodvejayed api //
AHS, Utt., 34, 3.2 tvacaḥ kṣīridrumāṇāṃ ca triphalāṃ ca pacej jale //
AHS, Utt., 36, 28.1 jalāplutā ratikṣīṇā bhītā nakulanirjitāḥ /
AHS, Utt., 38, 32.2 jalapiṣṭo 'gado hanti nasyādyairākhujaṃ viṣam //
AHS, Utt., 39, 16.1 jale daśaguṇe paktvā daśabhāgasthite rase /
AHS, Utt., 39, 35.2 jaladroṇe pacet pañca dhātrīphalaśatāni ca //
AHS, Utt., 39, 75.2 ghṛṣṭveṣṭikācūrṇakaṇair jalena prakṣālya saṃśoṣya ca mārutena //
AHS, Utt., 39, 76.1 jarjarāṇi vipacej jalakumbhe pādaśeṣaghṛtagālitaśītam /
AHS, Utt., 39, 124.1 madyam ekaṃ pibet tatra tṛṭprabandhe jalānvitam /
AHS, Utt., 39, 133.2 prāk kevalajaladhautaṃ śuṣkaṃ kvāthais tato bhāvyam //
AHS, Utt., 39, 158.1 dine dine kṛṣṇatilaprakuñcaṃ samaśnatāṃ śītajalānupānam /
AHS, Utt., 40, 48.1 mustā parpaṭakaṃ jvare tṛṣi jalaṃ mṛdbhṛṣṭaloṣṭodbhavaṃ lājāśchardiṣu vastijeṣu girijaṃ meheṣu dhātrīniśe /
Bhallaṭaśataka
BhallŚ, 1, 26.1 na paṅkād udbhūtir na jalasahavāsavyasanitā vapur digdhaṃ kāntyā sthalanalinaratnadyutimuṣā /
BhallŚ, 1, 43.2 nirjaina jihreṣi jalair janasya jaghanyakāryaupayikaiḥ payodhe //
BhallŚ, 1, 72.2 sa jalabindur aho viparītadṛg jagad idaṃ vayam atra sacetanāḥ //
Bodhicaryāvatāra
BoCA, 2, 2.2 ratnāni yāvanti ca santi loke jalāni ca svacchamanoramāṇi //
BoCA, 5, 25.2 sacchidrakumbhajalavan na smṛtāv avatiṣṭhate //
BoCA, 5, 91.2 neṣṭaṃ jale sthale bhogye mūtrādeścāpi garhitam //
BoCA, 10, 5.2 bodhisattvamahāmeghasambhavairjalasāgaraiḥ //
BoCA, 10, 10.1 patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 78.2 hlādayāmāsatur vākyaiḥ sacivau sajalānilaiḥ //
BKŚS, 5, 120.2 dīrghadīrghabhujākṣepair agādhaṃ jalam āśritāḥ //
BKŚS, 5, 198.2 jalāśmapāṃśuyantrāṇi kāṇḍarāśikṛtāni ca //
BKŚS, 5, 235.2 saṃtatāśrujalāsāradhautaṃ mlānakapolakam //
BKŚS, 10, 209.1 śayanīyam athānīya sajalair vyajanānilaiḥ /
BKŚS, 11, 10.2 paṅkāvilajalāṃ paśyet tathādhyāsam ahaṃ priyām //
BKŚS, 13, 42.2 pratibodhya jalaṃ yāce taddhi me na virūpyate //
BKŚS, 14, 63.2 kalpitāhārakartavyā phalamūlajalānilaiḥ //
BKŚS, 14, 64.1 jalāharaṇasaṃmārgakusumapracayādibhiḥ /
BKŚS, 14, 94.2 uṭajābhyantare nyastaḥ sajalaḥ kalaśas tayā //
BKŚS, 15, 128.1 jalam atrāsti nāstīti saṃdehavinivṛttaye /
BKŚS, 15, 135.2 dhanuṣmantas taḍitvanto ghanā jalam apātayan //
BKŚS, 17, 15.2 patite droṇamegho 'pi na tiṣṭhati jalaṃ sthale //
BKŚS, 17, 69.1 āttaśṛṅgārabhṛṅgārā kācid āvarjayaj jalam /
BKŚS, 17, 70.2 tayā svedajalenaiva dhautaḥ ślathaśarīrayā //
BKŚS, 17, 71.1 āvarjitavatī yā ca jalaṃ lulitalocanā /
BKŚS, 18, 16.2 anubhūtajalakrīḍāḥ khādanti ca pibanti ca //
BKŚS, 18, 232.2 gaṅgāyāṃ gaṅgadattena pitre dattaṃ jalaṃ mama //
BKŚS, 18, 254.1 tato jalagajendreṇa jalād unmajjatāhataḥ /
BKŚS, 18, 254.1 tato jalagajendreṇa jalād unmajjatāhataḥ /
BKŚS, 18, 345.2 nārikelajalocchinnapipāsāvedanaḥ kvacit //
BKŚS, 18, 438.2 nirupya ca jalaṃ tasmai tatraivāneṣmahi kṣapām //
BKŚS, 18, 513.2 vratayanti dayāvantaḥ parṇapuṣpajalānilān //
BKŚS, 18, 551.1 puṣpoccayajalāhārakuṭīsaṃmārjanādibhiḥ /
BKŚS, 18, 604.2 kena bhāgīrathī dṛṣṭā vicchinnajalasaṃhatiḥ //
BKŚS, 18, 613.1 ambām athārghajalapātrabhṛtaṃ nirīkṣya dūrād apāsarad asau janatā vihastā /
BKŚS, 19, 24.2 krīḍeyaṃ saha yuṣmābhir jale jalanidher iti //
BKŚS, 19, 100.2 citrākārān apaśyāma prāṇino jalacāriṇaḥ //
BKŚS, 19, 111.1 ambhodhijalakalloladhautanīlopalaṃ tataḥ /
BKŚS, 20, 18.1 mṛṇālānilamuktālījalārdrapaṭacandanaiḥ /
BKŚS, 20, 21.2 pāścātyamarudādyoti jaḍaṃ jalam adhārayam //
BKŚS, 20, 23.2 jale rantum ivoṣṇāṃśuḥ prāviśat paścimārṇavam //
BKŚS, 20, 65.1 athavā yaḥ samudrasya tulayā tulayej jalam /
BKŚS, 20, 77.1 apanītapidhānaṃ ca dṛṣṭvā taj jalabhājanam /
BKŚS, 20, 78.1 tena tadviṣam udgīrṇaṃ tena tad dūṣitaṃ jalam /
BKŚS, 20, 418.2 ākrāmantaḥ prayāmaḥ sma svacchaśailasarijjalām //
BKŚS, 21, 100.2 pīṭhabuddhyā puras tasya nikṣiptaṃ jalabhājanam //
BKŚS, 21, 101.2 apareṇodapātreṇa jalam āvarjyatām iti //
Daśakumāracarita
DKCar, 1, 1, 45.1 deva sakalasya bhūpālakulasya madhye tejovariṣṭho gariṣṭho bhavānadya vindhyavanamadhyaṃ nivasatīti jalabudbudasamānā virājamānā sampattaḍillateva sahasaivodeti naśyati ca /
DKCar, 1, 1, 77.1 sā karayugena bāṣpajalam unmṛjya nijaśokaśaṅkūtpāṭanakṣamamiva māmavalokya śokahetumavocad dvijātmaja rājahaṃsamantriṇaḥ sitavarmaṇaḥ kanīyānātmajaḥ satyavarmā tīrthayātrāmiṣeṇa deśam enam āgacchat /
DKCar, 2, 6, 81.1 amutrāsanyavanāḥ te māmuddhṛtya rāmeṣunāmne nāvikanāyakāya kathitavantaḥ ko 'pyayam āyasanigalabaddha eva jale labdhaḥ puruṣaḥ //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 7, 59.0 tathādiṣṭe ca hṛṣṭe kṣitīśe gate niśi niśi nirniśākarārciṣi nīrandhrāndhakārakaṇanikaranigīrṇadaśadiśi nidrānigaḍitanikhilajanadṛśi nirgatya jalatalanilīnagāhanīyaṃ nīrandhraṃ kṛcchrācchidrīkṛtāntarālaṃ tadekataḥ sarastaṭaṃ tīrthāsaṃnikṛṣṭaṃ kenacitkhananasādhanenākārṣam //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
DKCar, 2, 7, 100.0 atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī lalitāñcitakaraśākhāntaritadantacchadakisalayā harṣajalakledajarjaranirañjanekṣaṇā racitāñjaliḥ nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiṃcid etādṛśam //
Divyāvadāna
Divyāv, 8, 356.0 adrākṣīt supriyo mahāsārthavāho nīlapītalohitāvadātaṃ pānīyam antarjale ca dīpārciṣaḥ paśyati dīpyamānāḥ //
Divyāv, 8, 357.0 dṛṣṭvā ca punarmaghāya sārthavāhāyārocayati yatkhalu mahāsārthavāha jānīyāḥ nīlapītalohitāvadātaṃ pānīyaṃ dṛśyate antarjale ca dīpārciṣo dīpyamānāḥ //
Divyāv, 8, 366.0 api tu mayā śrutaṃ paurāṇānāṃ mahāsārthavāhānām antikājjīrṇānāṃ vṛddhānāṃ mahallakānām ito jalamapahāya paścimāṃ diśaṃ sthalena gamyate //
Divyāv, 9, 29.0 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāraḥ vṛṣabha iva gogaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivāraḥ haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇa iva pakṣigaṇaparivṛtaḥ vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛtaḥ deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaḥ cakravartīva putrasahasraparivṛtaḥ candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛtaḥ dhṛtarāṣṭra iva gandharvagaṇaparivṛtaḥ virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛtaḥ dhanada iva yakṣagaṇaparivṛtaḥ vemacitrir ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛtaḥ brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jalanidhiḥ vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇair aśītyānuvyañjanairvirājitagātro daśabhirbalaiścaturbhirvaiśāradyaistribhiḥ smṛtyupasthānairmahākaruṇayā ca //
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 17, 403.1 tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjitāḥ //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 14.1 tataḥ sa udghoṣayituṃ pravṛttaḥ śṛṇvantu bhavanto jambudvīpakā manuṣyāḥ santyasmin mahāsamudre imāni evaṃrūpāṇi mahānti mahābhayāni tadyathā timibhayaṃ timiṃgilabhayamūrmibhayaṃ kūrmabhayaṃ sthale utsīdanabhayaṃ jale saṃsīdanabhayamantarjalagatānāṃ parvatānāmāghaṭṭanabhayaṃ kālikāvātabhayam //
Divyāv, 18, 143.1 yato 'sau saṃlakṣayati kiṃ mayā karma kṛtam yasya karmaṇo vipākena na kadācit vitṛpyamāna āhāramārāgayāmi sa viṣaṇṇacetāścintayituṃ pravṛttaḥ kiṃ tāvadagnipraveśaṃ karomi uta jalapraveśam atha taṭaprapātaṃ karomi sa evaṃ cintayā sthitaḥ //
Divyāv, 18, 292.1 tasmācca jalābhiṣekeṇa pratyāgataprāṇo jīvita utthāya bhūyaḥ pṛcchati kiṃ bhavanto jānīdhvaṃ śrāvakā api tāvattasya bhagavatastiṣṭhanti tairuktas te 'pi vaśino bhikṣavaḥ parinirvṛtāḥ //
Divyāv, 18, 331.1 tatra ca vividhāni jalajāni mālyāni ropitāni tadyathā utpalaṃ padmaṃ kumudaṃ puṇḍarīkaṃ sugandhikaṃ mṛdugandhikam //
Divyāv, 18, 553.1 tatastayā sa mātrā ghaṭajalapariṣekeṇāvasiktaḥ //
Divyāv, 18, 554.1 sa jalapariṣekāvasikto dārakaścireṇa kālena pratyāgataprāṇastayā mātrā samāśvāsyate kimevaṃ khedamupāgatastvam asmadīyaṃ vacanamupaśrutya dhīramanā bhavasva //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harivaṃśa
HV, 5, 13.1 icchan daheyaṃ pṛthivīṃ plāvayeyaṃ tathā jalaiḥ /
HV, 27, 7.1 saṃyujyātmānam evaṃ sa parṇāśāyā jalaṃ spṛśan /
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 82.1 evamuktā muktamuktāphaladhavalalocanajalalavā sarasvatī pratyavādīt priyasakhi tvayā saha vicarantyā na me kāṃcid api pīḍām utpādayiṣyati brahmalokavirahaḥ śāpaśoko vā //
Harṣacarita, 1, 179.1 mandamandamārutavidhutaiḥ kusumarajobhir adūṣitalocanāpy aśrujalaṃ mumoca //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 2, 12.1 abhinavapaṭupāṭalāmodasurabhiparimalaṃ na kevalaṃ jalam janasya pavanamapi pātumabhūdabhilāṣo divasakarasantāpāt //
Kirātārjunīya
Kir, 3, 46.2 yaśaḥkṣayakṣīṇajalārṇavābhas tvam anyam ākāram ivābhipannaḥ //
Kir, 4, 37.2 vigalitajalabhāraśuklabhāsāṃ nicaya ivāmbumucāṃ nagādhirājaḥ //
Kir, 5, 9.2 laghutuṣāratuṣārajalaścyutaṃ dhṛtasadānasadānanadantinam //
Kir, 5, 19.1 rucirapallavapuṣpalatāgṛhair upalasajjalajair jalarāśibhiḥ /
Kir, 5, 26.1 sādṛśyaṃ gatam apanidracūtagandhair āmodaṃ madajalasekajaṃ dadhānaḥ /
Kir, 7, 12.2 niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu //
Kir, 7, 25.2 ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā //
Kir, 7, 38.1 niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujhatām ajasram /
Kir, 8, 37.2 srajaṃ na kācid vijahau jalāvilāṃ vasanti hi premṇi guṇā na vastuni //
Kir, 8, 39.1 dyutiṃ vahanto vanitāvataṃsakā hṛtāḥ pralobhād iva vegibhir jalaiḥ /
Kir, 8, 41.2 yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām //
Kir, 8, 56.2 saṃrejire surasarijjaladhautahārās tārāvitānataralā iva yāmavatyaḥ //
Kir, 9, 32.1 saṃvidhātum abhiṣekam udāse manmathasya lasadaṃśujalaughaḥ /
Kir, 10, 19.1 sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām /
Kir, 10, 19.2 vyavahitarativigrahair vitene jalagurubhiḥ stanitair digantareṣu //
Kir, 10, 27.1 mukulitam atiśayya bandhujīvaṃ dhṛtajalabinduṣu śādvalasthalīṣu /
Kir, 11, 74.2 mamaivādhyeti nṛpatis tṛṣyann iva jalāñjaleḥ //
Kir, 12, 21.2 sādrijaladhijalavāhapathaṃ sadigaśnuvānam iva viśvam ojasā //
Kir, 12, 32.2 bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ //
Kir, 14, 41.2 manuṣyabhāve puruṣaṃ purātanaṃ sthitaṃ jalādarśa ivāṃśumālinam //
Kir, 16, 57.2 vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ //
Kir, 16, 59.1 jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ /
Kir, 16, 64.2 astreṣu bhūtapatināpahṛteṣu jiṣṇur varṣiṣyatā dinakṛteva jaleṣu lokaḥ //
Kir, 17, 36.2 anyadvipāpītajale satarṣaṃ mataṅgajasyeva nagāśmarandhre //
Kir, 17, 39.2 yugāntasaṃśuṣkajalau vijihmaḥ pūrvāparau loka ivāmburāśī //
Kumārasaṃbhava
KumSaṃ, 1, 60.1 avacitabalipuṣpā vedisammārgadakṣā niyamavidhijalānāṃ barhiṣāṃ copanetrī /
KumSaṃ, 2, 60.2 sā vā śaṃbhos tadīyā vā mūrtir jalamayī mama //
KumSaṃ, 3, 37.1 dadau rasāt paṅkajareṇugandhi gajāya gaṇḍūṣajalaṃ kareṇuḥ /
KumSaṃ, 4, 6.2 nalinīṃ kṣatasetubandhano jalasaṃghāta ivāsi vidrutaḥ //
KumSaṃ, 4, 44.2 ravipītajalā tapātyaye punar oghena hi yujyate nadī //
KumSaṃ, 5, 33.1 api kriyārthaṃ sulabhaṃ samitkuśaṃ jalāny api snānavidhikṣamāṇi te /
KumSaṃ, 7, 11.2 nirvṛttaparjanyajalābhiṣekā praphullakāśā vasudheva reje //
KumSaṃ, 7, 89.1 patrāntalagnair jalabindujālair ākṛṣṭamuktāphalajālaśobham /
KumSaṃ, 8, 37.2 khaṃ hṛtātapajalaṃ vivasvatā bhāti kiṃcid iva śeṣavat saraḥ //
KumSaṃ, 8, 67.1 candrapādajanitapravṛttibhiś candrakāntajalabindubhir giriḥ /
KumSaṃ, 8, 91.2 na tu suratasukheṣu chinnatṛṣṇo babhūva jvalana iva samudrāntargatas tajjaleṣu //
Kāmasūtra
KāSū, 1, 4, 11.3 etena racitodgrāhodakānāṃ grīṣme jalakrīḍāgamanaṃ vyākhyātam //
KāSū, 2, 6, 32.1 jale ca saṃviṣṭopaviṣṭasthitātmakāṃścitrān yogān upalakṣayet /
KāSū, 2, 10, 2.4 jalānupānaṃ vā khaṇḍakhādyakam anyad vā prakṛtisātmyayuktam ubhāvapyupayuñjīyātām /
KāSū, 3, 3, 3.13 kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam /
KāSū, 3, 4, 6.1 jalakrīḍāyāṃ taddūrato 'psu nimagnaḥ samīpam asyā gatvā spṛṣṭvā caināṃ tatraivonmajjet //
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 7, 1, 4.12 śatāvaryāḥ śvadaṃṣṭrāyāḥ śrīparṇīphalānāṃ ca kṣuṇṇānāṃ caturguṇe jale pāka ā prakṛtyavasthānāt /
KāSū, 7, 2, 26.0 aśvagandhāśabarakandajalaśūkabṛhatīphalamāhiṣanavanītahastikarṇavajravallīrasair ekaikena parimardanaṃ māsikaṃ vardhanam //
Kātyāyanasmṛti
KātySmṛ, 1, 314.1 rathyānirgamanadvārajalavāhādisaṃśaye /
KātySmṛ, 1, 419.1 ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai ghaṭam /
KātySmṛ, 1, 443.2 gamane tv āgamaḥ kāryaḥ pumān anyo jale viśet //
KātySmṛ, 1, 659.1 na tu dāpyo hṛtaṃ corair dagdhamūḍhaṃ jalena vā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 81.1 haripādaḥ śirolagnajahnukanyājalāṃśukaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 105.1 jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 190.2 kamalaṃ jalasaṃrohi tvanmukhaṃ tvadupāśrayam //
Kāvyālaṃkāra
KāvyAl, 2, 78.2 nīpo 'viliptasurabhir abhraṣṭakaluṣaṃ jalam //
KāvyAl, 5, 63.2 ahighnapadmasya jalāridhāmnas tavaiva nānyasya sutasya vṛttam //
Kūrmapurāṇa
KūPur, 1, 4, 36.1 ekakālasamutpannaṃ jalabudbudavacca tat /
KūPur, 1, 6, 8.1 jalakrīḍāsu ruciraṃ vārāhaṃ rūpam āsthitaḥ /
KūPur, 1, 6, 24.1 tasyopari jalaughasya mahatī nauriva sthitā /
KūPur, 1, 10, 26.1 sūryo jalaṃ mahī vahnirvāyurākāśameva ca /
KūPur, 1, 13, 28.1 mandākinījale snātvā saṃtarpya pitṛdevatāḥ /
KūPur, 1, 16, 52.2 vicintya devasya karāgrapallave nipātayāmāsa jalaṃ suśītalam //
KūPur, 1, 16, 56.1 athāṇḍabhedānnipapāta śītalaṃ mahājalaṃ tat puṇyakṛdbhiśca juṣṭam /
KūPur, 1, 16, 60.1 praṇamya mūrdhnā punareva daityo nipātayāmāsa jalaṃ karāgre /
KūPur, 1, 36, 6.1 jalapraveśaṃ yaḥ kuryāt saṃgame lokaviśrute /
KūPur, 1, 45, 34.2 vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ //
KūPur, 1, 45, 36.2 malayānniḥsṛtā nadyaḥ sarvāḥ śītajalāḥ smṛtāḥ //
KūPur, 1, 46, 6.2 upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā //
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 1, 47, 21.2 vidyudambhā mahī ceti nadyastatra jalāvahāḥ //
KūPur, 1, 47, 22.1 anyāśca śataśoviprā nadyo maṇijalāḥ śubhāḥ /
KūPur, 2, 7, 22.1 mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ /
KūPur, 2, 11, 28.2 mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥśuddhir athāntaram //
KūPur, 2, 11, 47.2 agnyabhyāse jale vāpi śuṣkaparṇacaye tathā //
KūPur, 2, 11, 96.1 jale vā vahnimadhye vā vyomni sūrye 'thavānyataḥ /
KūPur, 2, 13, 7.1 upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā /
KūPur, 2, 13, 10.1 sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ /
KūPur, 2, 13, 11.1 naikahastārpitajalairvinā sūtreṇa vā punaḥ /
KūPur, 2, 13, 45.1 na devāyatanāt kūpād grāmānna ca jalāt tathā /
KūPur, 2, 16, 2.1 tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā /
KūPur, 2, 16, 60.2 nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana //
KūPur, 2, 16, 74.1 na vāmahastenoddhatya pibed vaktreṇa vā jalam /
KūPur, 2, 16, 82.1 parabādhaṃ na kurvīta jalavātātapādibhiḥ /
KūPur, 2, 16, 89.1 nopānadvarjito vātha jalādirahitastathā /
KūPur, 2, 18, 24.2 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ //
KūPur, 2, 18, 62.1 abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ /
KūPur, 2, 18, 68.2 antarjalagato magno japet triraghamarṣaṇam //
KūPur, 2, 18, 70.2 antarjale trirāvartya sarvapāpaiḥ pramucyate //
KūPur, 2, 18, 105.1 śālāgnau laukike vāgnau jale bhūbhyām athāpivā /
KūPur, 2, 19, 11.2 niḥsravayed hastajalamūrdhvahastaḥ samāhitaḥ //
KūPur, 2, 22, 39.2 śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā //
KūPur, 2, 22, 76.1 piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā /
KūPur, 2, 28, 18.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
KūPur, 2, 30, 18.2 jvalantaṃ vā viśedagniṃ jalaṃ vā praviśet svayam //
KūPur, 2, 31, 44.1 puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam /
KūPur, 2, 32, 2.2 payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ //
KūPur, 2, 32, 3.1 jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim /
KūPur, 2, 32, 33.2 retaḥ siktvā jale caiva kṛcchraṃ sāṃtapanaṃ caret //
KūPur, 2, 33, 1.3 vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu //
KūPur, 2, 33, 37.1 cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam /
KūPur, 2, 33, 58.2 trirātreṇa viśudhyet tu nagno vā praviśejjalam //
KūPur, 2, 33, 76.2 sacailo jalamāplutya gāmālabhya viśudhyati //
KūPur, 2, 33, 77.1 buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ /
KūPur, 2, 34, 25.1 mahānadījalaṃ puṇyaṃ sarvapāpavināśanam /
KūPur, 2, 38, 21.1 agnipraveśe 'tha jale athavānaśane kṛte /
KūPur, 2, 38, 33.1 narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṃkṛtam /
KūPur, 2, 39, 49.2 jale cānaśanaṃ vāpi nāsau martyo 'bhijāyate //
KūPur, 2, 39, 81.2 mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam /
KūPur, 2, 40, 28.1 jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa /
KūPur, 2, 43, 42.2 plāvayanto 'tha bhuvanaṃ mahājalaparisravaiḥ //
KūPur, 2, 43, 44.1 sādridvīpā tathā pṛthvī jalaiḥ saṃchādyate śanaiḥ /
KūPur, 2, 43, 44.2 ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati /
Laṅkāvatārasūtra
LAS, 1, 44.108 tadyathā darpaṇāntargataṃ svabimbapratibimbaṃ jale vā svāṅgacchāyā vā jyotsnādīpapradīpite vā gṛhe vā aṅgacchāyā pratiśrutkāni /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.42 ebhirmahāmate caturbhiḥ kāraṇairoghāntarajalasthānīyād ālayavijñānāt pravṛttivijñānataraṃga utpadyate /
LAS, 2, 153.22 tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante /
LAS, 2, 154.6 tadyathā mahāmate jalāntargatā vṛkṣacchāyā khyāyate /
LAS, 2, 154.22 jalavṛkṣacchāyāsadṛśāḥ skandhā vijñānapañcamāḥ /
Liṅgapurāṇa
LiPur, 1, 3, 28.2 jalabudbudavattasmādavatīrṇaḥ pitāmahaḥ //
LiPur, 1, 8, 79.1 agnyabhyāse jale vāpi śuṣkaparṇacaye tathā /
LiPur, 1, 9, 32.1 jale nivasanaṃ yadvad bhūmyāmiva vinirgamaḥ /
LiPur, 1, 9, 33.1 yatrecchati jagatyasmiṃstatrāsya jaladarśanam /
LiPur, 1, 9, 34.2 bhāṇḍaṃ vinātha hastena jalapiṇḍasya dhāraṇam //
LiPur, 1, 9, 37.1 jalamadhye hutavahaṃ cādhāya parirakṣaṇam /
LiPur, 1, 18, 8.1 jalāya jalabhūtāya namaste jalavyāpine /
LiPur, 1, 18, 8.1 jalāya jalabhūtāya namaste jalavyāpine /
LiPur, 1, 18, 8.1 jalāya jalabhūtāya namaste jalavyāpine /
LiPur, 1, 25, 19.2 punarācamya vidhivadabhimantrya mahājalam //
LiPur, 1, 25, 21.1 ācamya ca punastasmājjalāduttīrya mantravit /
LiPur, 1, 25, 22.2 sakuśena sapuṣpeṇa jalenaivābhiṣecayet //
LiPur, 1, 27, 34.2 jalabhāṇḍaiḥ pavitraistu mantraistoyaṃ kṣipettataḥ //
LiPur, 1, 27, 36.2 āpūrya puṣpaiḥ suśubhaiḥ candanādyaiś ca tajjalam //
LiPur, 1, 35, 26.1 japtvā hutvābhimantryaivaṃ jalaṃ pītvā divāniśam /
LiPur, 1, 43, 33.2 tataḥ sā divyatoyā ca pūrṇāsitajalā śubhā //
LiPur, 1, 46, 5.2 jalarūpī bhavaḥ śrīmān krīḍate cormibāhubhiḥ //
LiPur, 1, 51, 25.2 upaspṛṣṭajalā puṇyā nadī mandākinī śubhā //
LiPur, 1, 52, 1.2 nadyaś ca bahavaḥ proktāḥ sadā bahujalāḥ śubhāḥ /
LiPur, 1, 52, 8.1 krīḍate suciraṃ kālaṃ tasmātpuṇyajalā śivā /
LiPur, 1, 54, 49.2 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam //
LiPur, 1, 54, 55.1 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam /
LiPur, 1, 54, 59.1 meghānāṃ ca pṛthagbhūtaṃ jalaṃ prāyādagādagam /
LiPur, 1, 54, 66.2 sahasraguṇamutsraṣṭumādatte kiraṇairjalam //
LiPur, 1, 54, 67.1 jalasya nāśo vṛddhirvā nāstyevāsya vicārataḥ /
LiPur, 1, 59, 9.1 so'gniṃ sṛṣṭvātha lokādau pṛthivījalasaṃśritaḥ /
LiPur, 1, 59, 12.2 jale cābjaḥ samāviṣṭo nādbhir agniḥ praśāmyati //
LiPur, 1, 59, 42.2 bhidyate lokamāsādya jalaśītoṣṇaniḥsravam //
LiPur, 1, 61, 6.2 jalatejomaye śukle vṛttakuṃbhanibhe śubhe //
LiPur, 1, 61, 62.2 cakṣuḥ śāstraṃ jalaṃ lekhyaṃ gaṇitaṃ munisattamāḥ //
LiPur, 1, 65, 83.2 mekhalākṛtirūpaś ca jalācāraḥ stutas tathā //
LiPur, 1, 70, 53.1 ekakālasamutpannaṃ jalabudbudavacca tat /
LiPur, 1, 70, 125.2 jalakrīḍānusadṛśaṃ vārāhaṃ rūpamāviśat //
LiPur, 1, 70, 130.2 tasyopari jalaughasya mahatī nauriva sthitā //
LiPur, 1, 70, 342.2 rakṣāmetāṃ prayuñjīta jale vātha sthale'pi vā //
LiPur, 1, 71, 98.3 jajāpa rudraṃ bhagavānkoṭivāraṃ jale sthitaḥ //
LiPur, 1, 76, 12.1 pṛthivīṃ pādamūlāttu guhyadeśājjalaṃ tathā /
LiPur, 1, 77, 49.2 tasmācchataguṇaṃ puṇyaṃ jalasnānamataḥ param //
LiPur, 1, 79, 10.2 jalaiḥ pūtaistathā pīṭhe devamāvāhya bhaktitaḥ //
LiPur, 1, 80, 30.2 śobhitābhiś ca vāpībhir divyāmṛtajalais tathā //
LiPur, 1, 80, 33.2 rudrastrīgaṇasaṃkīrṇair jalakrīḍāratais tathā //
LiPur, 1, 85, 108.2 dīpasya gorjalasyāpi japakarma praśasyate //
LiPur, 1, 85, 140.1 annaśuddhau sattvaśuddhirna mṛdā na jalena vai /
LiPur, 1, 85, 149.1 sūryāgnijaladevānāṃ gurūṇāṃ vimukhaḥ śubhe /
LiPur, 1, 85, 151.1 na jalaṃ tāḍayetpadbhyāṃ nāṃbhasyaṅgamalaṃ tyajet /
LiPur, 1, 88, 53.1 vāyuḥ saṃbhavate khāttu vātādbhavati vai jalam /
LiPur, 1, 88, 53.2 jalāt sambhavati prāṇaḥ prāṇācchukraṃ vivardhate //
LiPur, 1, 89, 7.1 cakṣuḥpūtaṃ carenmārgaṃ vastrapūtaṃ jalaṃ pibet /
LiPur, 1, 89, 8.2 ekāhaṃ tatsamaṃ jñeyam apūtaṃ yajjalaṃ bhavet //
LiPur, 1, 92, 174.1 jalena kevalenaiva gandhatoyena bhaktitaḥ /
LiPur, 1, 96, 111.2 yathā jale jalaṃ kṣiptaṃ kṣīraṃ kṣīre ghṛtaṃ ghṛte //
LiPur, 1, 96, 111.2 yathā jale jalaṃ kṣiptaṃ kṣīraṃ kṣīre ghṛtaṃ ghṛte //
LiPur, 1, 97, 2.3 jalandhara iti khyāto jalamaṇḍalasaṃbhavaḥ //
LiPur, 1, 97, 29.1 airāvatādayo nāgāḥ kṣiptāḥ sindhujalopari /
LiPur, 2, 4, 6.1 kaṃpaḥ svedas tathākṣeṣu dṛśyante jalabindavaḥ /
LiPur, 2, 6, 71.1 jale vā maithunaṃ kuryāt sabhāryas tvaṃ samāviśa /
LiPur, 2, 6, 81.1 adyāpi ca vinirmagno muniḥ sa jalasaṃstare /
LiPur, 2, 12, 25.1 jalānāmoṣadhīnāṃ ca patibhāvena viśrutam /
LiPur, 2, 12, 30.1 antaḥsthaṃ ca bahiḥsthaṃ ca brahmāṇḍānāṃ sthitaṃ jalam /
LiPur, 2, 22, 19.2 āpo hi ṣṭhādibhiścaiva śeṣamāghrāya vai jalam //
LiPur, 2, 22, 34.2 ātmano dakṣiṇe sthāpya jalabhāṇḍaṃ ca vāmataḥ //
LiPur, 2, 22, 36.1 pūrvoktenāṃbunā sārdhaṃ jalabhāṇḍe tathaiva ca /
LiPur, 2, 25, 10.1 parisammohanaṃ kuryājjalenāṣṭasu dikṣu vai /
LiPur, 2, 45, 34.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvo namaḥ //
LiPur, 2, 45, 35.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvaḥ svāhā //
LiPur, 2, 45, 36.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya devasya patnyai bhuvo namaḥ //
LiPur, 2, 45, 37.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya patnyai bhuvaḥ svāhā //
LiPur, 2, 48, 40.2 jalādhivāsanaṃ caiva pūrvavatparikīrtitam //
LiPur, 2, 48, 43.2 jalādhivāsanaṃ proktaṃ vṛṣendrasya prakīrtitam //
Matsyapurāṇa
MPur, 1, 17.2 papāta pāṇyor upari śapharī jalasaṃyutā //
MPur, 1, 29.2 bhaviṣyati jale magnā saśailavanakānanā //
MPur, 7, 39.1 jale ca nāvagāheta śūnyāgāraṃ ca varjayet /
MPur, 15, 32.2 agnyabhāve'pi viprasya prāṇāv api jale'thavā //
MPur, 16, 22.2 śrāddhaṃ samācaredbhaktyā goṣṭhe vā jalasaṃnidhau //
MPur, 16, 47.1 ācānteṣu punardadyājjalapuṣpākṣatodakam /
MPur, 16, 52.2 piṇḍāṃstu gojaviprebhyo dadyādagnau jale'pi vā //
MPur, 17, 20.1 jalajaṃ vātha kurvīta tathā sāgarasambhavam /
MPur, 22, 29.1 śrāddhe dāne tathā home svādhyāye jalasaṃnidhau /
MPur, 22, 56.2 yutā liṅgasahasreṇa sarvāntarajalāvahā //
MPur, 22, 89.1 tilodakāñjalirdeyo jalasthaistīrthavāsibhiḥ /
MPur, 27, 5.1 tato jalāt samuttīrya tāḥ kanyāḥ sahitāstadā /
MPur, 30, 5.1 tameva deśaṃ samprāpto jalalipsuḥ pratarṣitaḥ /
MPur, 44, 12.1 etasminneva kāle tu āpavo jalamāsthitaḥ /
MPur, 44, 52.1 saṃyojya mantramevātha parṇāśājalamaspṛśat /
MPur, 50, 10.1 skannaṃ retaḥ satyadhṛterdṛṣṭvā cāpsarasaṃ jale /
MPur, 54, 22.1 jalasya pūrṇe kalaśe niviṣṭāmarcāṃ harervastragavā sahaiva /
MPur, 57, 8.2 ūrudvayaṃ cāpi jalodarāya sampūjayenmeḍhramanantabāhave //
MPur, 58, 43.1 kanakālaṃkṛtāṃ kṛtvā jale gāmavatārayet /
MPur, 58, 45.1 mahānadījalopetāṃ dadhyakṣatasamanvitām /
MPur, 58, 45.2 uttarābhimukhīṃ dhenuṃ jalamadhye tu kārayet //
MPur, 61, 6.2 saṃpīḍya ca munīnsarvānpraviśanti punarjalam //
MPur, 61, 7.2 jaladurgabalādbrahmanpīḍayanti jagattrayam //
MPur, 61, 31.2 jalakumbhe tato vīryaṃ mitreṇa varuṇena ca /
MPur, 61, 36.1 vasiṣṭho'pyabhavattasmiñjalakumbhe ca pūrvavat /
MPur, 63, 13.1 jalapūritaṃ tathā kumbhaṃ śuklāmbarayugadvayam /
MPur, 69, 38.2 chidreṇa jalasampūrṇamatha kṛṣṇājinasthitaḥ /
MPur, 69, 42.1 jalakumbhān mahāvīrya sthāpayitvā trayodaśa /
MPur, 70, 20.2 jalakrīḍāvihāreṣu purā sarasi mānase /
MPur, 73, 8.2 palāśāśvatthayogena pañcagavyajalena ca //
MPur, 81, 5.2 snānaṃ sarvauṣadhaiḥ kuryātpañcagavyajalena tu /
MPur, 82, 18.2 tiladhenustṛtīyā tu caturthī jalasaṃjñitā //
MPur, 93, 24.1 mṛdamānīya viprendra sarvauṣadhijalānvitām /
MPur, 101, 21.2 yāvadabdaṃ punardadyāddhenuṃ jalaghaṭānvitām //
MPur, 101, 30.1 vāsāṃsi ca piśaṅgāni jalakumbhayutāni ca /
MPur, 101, 31.1 caitrādicaturo māsāñjalaṃ dadyād ayācitam /
MPur, 101, 55.1 vatsaraṃ tvekabhaktāśī sabhakṣyajalakumbhadaḥ /
MPur, 101, 74.1 niśi kṛtvā jale vāsaṃ prabhāte goprado bhavet /
MPur, 102, 2.1 anuddhṛtair uddhṛtair vā jalaiḥ snānaṃ samācaret /
MPur, 102, 9.2 mūrdhni kuryājjalaṃ bhūyas tricatuṣpañcasaptakam /
MPur, 102, 26.2 akṣatābhiḥ sapuṣpābhiḥ sajalāruṇacandanam /
MPur, 107, 12.1 jalapraveśaṃ yaḥ kuryātsaṃgame lokaviśrute /
MPur, 114, 26.3 ṛṣyavantaprasūtās tā nadyo'malajalāḥ śubhāḥ //
MPur, 114, 28.2 vindhyapādaprasūtās tāḥ sarvāḥ śītajalāḥ śubhāḥ //
MPur, 114, 30.2 malayaprasūtā nadyastāḥ sarvāḥ śītajalāḥ śubhāḥ //
MPur, 114, 33.1 sarvāḥ puṇyajalāḥ puṇyāḥ sarvagāśca samudragāḥ /
MPur, 116, 12.1 svajalodbhūtamātaṃgaramyakumbhapayodharām /
MPur, 117, 18.1 samālabdhajalaiḥ śṛṅgaiḥ kvacic cāpi samucchritaiḥ /
MPur, 118, 42.1 jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ /
MPur, 119, 43.1 devavāpījalaiḥ kurvansatataṃ prāṇadhāraṇam /
MPur, 120, 17.1 jalārdravasanaṃ sūkṣmamaṅgalīnaṃ śucismitā /
MPur, 121, 3.2 kailāsapādasambhūtaṃ puṇyaṃ śītajalaṃ śubham //
MPur, 121, 77.1 tatra saṃvartako nāma so'gniḥ pibati tajjalam /
MPur, 122, 10.2 tasmānnityamupādatte vāsavaḥ paramaṃ jalam //
MPur, 122, 30.1 prathamā sukumārīti gaṅgā śivajalā śubhā /
MPur, 122, 45.2 nadījalaiḥ parivṛtaḥ parvataścābhrasaṃnibhaiḥ //
MPur, 122, 70.2 dvināmavatyastāḥ sarvāḥ sarvāḥ puṇyajalāḥ smṛtāḥ //
MPur, 125, 18.2 kulamekaṃ dvidhā bhūtaṃ yonirekā jalaṃ smṛtam //
MPur, 125, 21.1 divyāmṛtajalāṃ puṇyāṃ tripathāmiti viśrutām /
MPur, 125, 31.2 tejobhiḥ sarvalokebhya ādatte raśmibhirjalam //
MPur, 128, 38.2 jalatejomaye śukle vṛttakumbhanibhe śubhe //
MPur, 129, 8.2 sevānāḥ phalamūlāni puṣpāṇi ca jalāni ca //
MPur, 129, 20.1 bhūmyānāṃ jalajānāṃ ca śāpānāṃ munitejasām /
MPur, 130, 28.2 babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ //
MPur, 130, 28.2 babhūva pūrṇaṃ tripuraṃ tathā purā yathāmbaraṃ bhūrijalair jalapradaiḥ //
MPur, 135, 40.2 niḥsvananto'mbusamaye jalagarbhā ivāmbudāḥ //
MPur, 135, 68.1 mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ /
MPur, 136, 49.2 uttiṣṭhanti punarbhīmāḥ sasyā iva jalokṣitāḥ //
MPur, 137, 23.1 sāgare jalagambhīra utpapāta puraṃ varam /
MPur, 138, 15.3 nipatantyarṇavajale bhīmanakratimiṅgile //
MPur, 140, 12.2 anye vidāritāścakraiḥ patanti hyudadherjale //
MPur, 140, 26.2 sūryastvātmaprabhāveṇa nadyarṇavajalaṃ yathā //
MPur, 140, 65.2 nipatantyarṇavajale siñjamānavibhūṣaṇāḥ //
MPur, 140, 75.2 duḥkhaṃ mahatprāpya jalāvamagnaṃ yasminmahānsaudhavaro mayasya //
MPur, 146, 61.1 tataḥ so'ntarjale cakre kālaṃ varṣasahasrakam /
MPur, 146, 61.2 jalāntaraṃ praviṣṭasya tasya patnī mahāvratā //
MPur, 146, 71.3 tuṣṭaḥ provāca vajrāṅgaṃ tamāgamya jalāśrayam //
MPur, 148, 94.1 keturjalādhināthasya bhīmadhūmadhvajānalaḥ /
MPur, 153, 23.1 mahāmadajalasrāve kāmarūpe śatakratuḥ /
MPur, 153, 104.1 karīndrakaratulyābhir jaladhārābhir ambarāt /
MPur, 154, 303.2 jalajasthalajaiḥ puṣpaiḥ protphullairupaśobhitam //
MPur, 154, 386.1 savanasyāparāṃ saṃdhyāṃ snātuṃ mandākinījale /
MPur, 154, 445.1 jalādhīśāhṛtāṃ sthāsnuprasūnāveṣṭitāṃ pṛthak /
MPur, 154, 447.2 tato vilokitātmānaṃ mahāmbudhijalodare //
MPur, 154, 560.0 jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ mā viśethā bahuvyāghraduṣṭe vane //
MPur, 154, 577.1 kṣaṇe svalpapaṅke jale paṅkajāḍhye kṣaṇaṃ māturaṅke śubhe niṣkalaṅke /
MPur, 154, 581.1 jale'pyeṣā vyavastheti saṃśayetākhilaṃ budhaḥ /
MPur, 156, 9.2 grīṣme pañcāgnisaṃtaptā varṣāsu ca jaloṣitā //
MPur, 158, 38.2 tacchrutvā tu tato devī hemadrumamahājalam //
MPur, 158, 39.2 tatra kṛtvā jalakrīḍāṃ tadabjakṛtaśekharā //
MPur, 158, 47.1 tasyai dadustayā cāpi tatpītaṃ kramaśo jalam /
MPur, 161, 3.2 jalavāsī samabhavatsnānamaunadhṛtavrataḥ //
MPur, 163, 21.1 tato'śmavarṣe vihate jalavarṣamanantaram /
MPur, 163, 25.1 hate'śmavarṣe tumule jalavarṣe ca śoṣite /
MPur, 163, 58.1 dīptānyantarjalasthāni pṛthivīdharaṇāni ca /
MPur, 164, 4.3 jalārṇavagatasyeha nābhau jātaṃ janārdana //
MPur, 166, 3.2 pātālajalamādāya pibate rasamuttamam //
MPur, 166, 19.2 ekārṇavajalavyāpī yogī yogamupāśritaḥ //
MPur, 167, 20.1 cintayañjalamadhyastho mārkaṇḍeyo viśaṅkitaḥ /
MPur, 167, 27.2 puṇyatīrthajalopetāṃ vividhānyāśramāṇi ca //
MPur, 167, 32.1 tathaivaikārṇavajale nīhāreṇāvṛtāmbare /
MPur, 168, 14.2 jale krīḍaṃśca vidhivanmodate sarvalokakṛt //
MPur, 173, 17.1 kharastu vikṣarandarpānnetrābhyāṃ roṣajaṃ jalam /
MPur, 174, 13.2 vāyvīritair jalākāraiḥ kurvaṃllīlāḥ sahasraśaḥ //
MPur, 175, 58.3 mama yonirjalaṃ vipra tasya pītavataḥ sukham //
Meghadūta
Megh, Pūrvameghaḥ, 22.2 jagdhvāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam //
Megh, Pūrvameghaḥ, 28.1 viśrāntaḥ san vraja vananadītīrajānāṃ niṣiñcannudyānānāṃ navajalakaṇair yūthikājālakāni /
Megh, Pūrvameghaḥ, 47.1 tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ /
Megh, Pūrvameghaḥ, 49.1 ārādhyainaṃ śaravaṇabhavaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ /
Megh, Pūrvameghaḥ, 50.1 tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham /
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Megh, Uttarameghaḥ, 9.2 tvatsaṃrodhāpagamaviśadaiś candrapādair niśīthe vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ //
Megh, Uttarameghaḥ, 30.1 pādān indor amṛtaśiśirāñjalamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
Megh, Uttarameghaḥ, 33.2 tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā //
Megh, Uttarameghaḥ, 38.1 tām utthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samam abhinavair jālakair mālatīnām /
Megh, Uttarameghaḥ, 55.2 niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva //
Nāradasmṛti
NāSmṛ, 1, 2, 14.1 bhraṣṭaṃ tu duḥsthitaṃ yat syāj jalatailādibhir hatam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 6, 5.0 tathā bhikṣos tridaṇḍamuṇḍakamaṇḍalukāṣāyavāsojalapavitrasthalapavitrādi liṅgam //
PABh zu PāśupSūtra, 1, 9, 77.2 ekāhāt tadavāpnoti apūtajalasaṃgrahī //
PABh zu PāśupSūtra, 1, 9, 78.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
PABh zu PāśupSūtra, 1, 9, 263.1 mṛttikānāṃ sahasreṇa jalakumbhaśatena ca /
PABh zu PāśupSūtra, 1, 9, 296.1 yadyaj jalaṃ nirdhamaneṣv apeyaṃ nadīgataṃ tat punareva peyam /
PABh zu PāśupSūtra, 2, 24, 4.2 te rasaśca jale jñeyāste ca gandhaḥ kṣitāv api //
PABh zu PāśupSūtra, 5, 19, 1.0 atra adbhiḥ āṅ iva adbhireva āpo jalamityādiprasiddhāḥ pūrvoktāḥ //
Saṃvitsiddhi
SaṃSi, 1, 31.1 nāśakad dagdhum analas tṛṇaṃ majjayituṃ jalam /
Suśrutasaṃhitā
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 13, 9.1 jalamāsāmāyuriti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ //
Su, Sū., 13, 9.1 jalamāsāmāyuriti jalāyukāḥ jalamāsāmoka iti jalaukasaḥ //
Su, Sū., 13, 17.1 athaināṃ nave mahati ghaṭe sarastaḍāgodakapaṅkamāvāpya nidadhyāt bhakṣyārthe cāsām upaharecchaivalaṃ vallūramaudakāṃś ca kandāṃścūrṇīkṛtya śayyārthaṃ tṛṇamaudakāni ca pattrāṇi tryahāt tryahāccābhyo 'nyajjalaṃ bhakṣyaṃ ca dadyāt saptarātrāt saptarātrācca ghaṭamanyaṃ saṃkrāmayet //
Su, Sū., 14, 16.1 sa śabdārcirjalasaṃtānavad aṇunā viśeṣeṇānudhāvatyevaṃ śarīraṃ kevalam //
Su, Sū., 19, 35.1 saktūn vilepīṃ kulmāṣaṃ jalaṃ cāpi śṛtaṃ pibet /
Su, Sū., 20, 15.1 ato mānaviruddhān vakṣyāmaḥ madhvambunī madhusarpiṣī mānatastulye nāśnīyāt snehau madhusnehau jalasnehau vā viśeṣād āntarīkṣodakānupānau //
Su, Sū., 27, 11.2 śītalena jalenainaṃ mūrchantam avasecayet /
Su, Sū., 27, 13.1 hṛdayamabhito vartamānaṃ śalyaṃ śītajalādibhir udvejitasyāpahared yathāmārgaṃ durupaharamanyato 'pabādhyamānaṃ pāṭayitvoddharet //
Su, Sū., 28, 3.1 phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā /
Su, Sū., 29, 22.2 praśasto jalarodheṣu dūtavaidyasamāgamaḥ //
Su, Sū., 29, 76.1 samiddhamagniṃ sādhūṃśca nirmalāni jalāni ca /
Su, Sū., 35, 44.1 na tathā balavantaḥ syurjalajā vā sthalāhṛtāḥ /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 41, 9.2 vasudhājalajātābhyāṃ balāsaḥ parivardhate //
Su, Sū., 44, 74.2 tailaṃ grāhyaṃ jale paktvā tilavadvā prapīḍya ca //
Su, Sū., 45, 10.1 yo 'vagāheta varṣāsu pibedvāpi navaṃ jalam /
Su, Sū., 45, 45.1 śṛtaśītaṃ jalaṃ śastaṃ tṛṣṇāchardibhrameṣu ca /
Su, Sū., 45, 145.2 uṣṇair virudhyeta viśeṣataśca tathāntarīkṣeṇa jalena cāpi //
Su, Sū., 46, 135.2 jalajānūpajā grāmyāḥ kravyādaikaśaphāstathā //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Nid., 7, 22.1 pibejjalaṃ śītalamāśu tasya srotāṃsi duṣyanti hi tadvahāni /
Su, Nid., 10, 24.2 kaphādghanaṃ picchilaṃ ca jale cāpyavasīdati /
Su, Nid., 16, 60.1 śopho mahānannajalāvarodhī tīvrajvaro vātagater nihantā /
Su, Śār., 1, 4.5 teṣāṃ viśeṣāḥ śabdasparśarūparasagandhās tebhyo bhūtāni vyomānilānalajalorvya evameṣā tattvacaturviṃśatir vyākhyātā //
Su, Śār., 7, 23.3 pratānāḥ padminīkandādbisādīnāṃ yathā jalam //
Su, Śār., 10, 22.2 tatra sarpiṣā sukhoṣṇena lavaṇacūrṇena vā vīratarvādisiddhaṃ jalam uṣakādipratīvāpaṃ pāyayet yavakṣāracūrṇaṃ vā pippalyādikvāthena pippalyādicūrṇaṃ vā surāmaṇḍena varuṇādikvāthaṃ vā pañcakolailāpratīvāpaṃ pṛthakparṇyādikvāthaṃ vā bhadradārumaricasaṃsṛṣṭaṃ purāṇaguḍaṃ vā trikaṭukacaturjātakakustumburumiśraṃ khādet acchaṃ vā pibedariṣṭam iti //
Su, Cik., 2, 58.2 aṅgulyābhimṛśet kaṇṭhaṃ jalenodvejayed api //
Su, Cik., 2, 66.2 pādau nirastamuṣkasya jalena prokṣya cākṣiṇī //
Su, Cik., 3, 55.2 rātrau rātrau tilān kṛṣṇān vāsayedasthire jale //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 15.1 pippalīmaricaviḍaṅgailavālukalodhrāṇāṃ dve dve pale indravāruṇyāḥ pañca palāni kapitthamadhyasya daśa pathyāphalānāmardhaprasthaḥ prastho dhātrīphalānām etadaikadhyaṃ jalacaturdroṇe vipācya pādāvaśeṣaṃ parisrāvya suśītaṃ guḍatulādvayenonmiśrya ghṛtabhājane niḥkṣipya pakṣamupekṣeta yavapalle tataḥ prātaḥ prātaryathābalam upayuñjīta /
Su, Cik., 9, 9.1 triphalāpaṭolapicumandāṭarūṣakakaṭurohiṇīdurālabhātrāyamāṇāḥ parpaṭakaścaiteṣāṃ dvipalikān bhāgāñjaladroṇe prakṣipya pādāvaśeṣaṃ kaṣāyamādāya kalkapeṣyāṇīmāni bheṣajānyardhapalikāni trāyamāṇāmustendrayavacandanakirātatiktāni pippalyaścaitāni ghṛtaprasthe samāvāpya vipacet etattiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvaragulmārśograhaṇīdoṣaśophapāṇḍurogavisarpaṣāṇḍhyaśamanam ūrdhvajatrugatarogaghnaṃ ceti //
Su, Cik., 9, 23.1 kaṣāyakalpena subhāvitāṃ tu jalaṃ tvacā cūtaharītakīnām /
Su, Cik., 16, 36.2 śigrumūlajale siddhaṃ sasiddhārthakamodanam //
Su, Cik., 24, 32.1 jalasiktasya vardhante yathā mūle 'ṅkurāstaroḥ /
Su, Cik., 24, 100.3 nātmānamudake paśyenna nagnaḥ praviśejjalam //
Su, Cik., 24, 105.2 yūṣaṃ varṣati tasyānte prapibecchītalaṃ jalam //
Su, Cik., 29, 24.1 candramāḥ kanakābhāso jale carati sarvadā /
Su, Cik., 30, 8.1 vrajanti pakṣiṇo yena jalalambāś ca toyadāḥ /
Su, Cik., 30, 20.2 kanakābhā jalānteṣu sarvataḥ parisarpati //
Su, Cik., 30, 31.1 dṛśyate ca jalānteṣu medhyā brahmasuvarcalā /
Su, Cik., 31, 6.2 tatra kecidāhuḥ tvakpatraphalamūlādīnāṃ bhāgastaccaturguṇaṃ jalaṃ caturbhāgāvaśeṣaṃ niṣkvāthyāpaharedityeṣa kaṣāyapākakalpaḥ snehaprasṛteṣu ṣaṭsu caturguṇaṃ dravamāvāpya caturaścākṣasamān bheṣajapiṇḍānityeṣa snehapākakalpaḥ /
Su, Cik., 35, 19.3 apetasarvadoṣāsu nāḍīṣviva vahajjalam //
Su, Cik., 38, 107.2 jalāḍhake pacet kvāthaṃ pādaśeṣaṃ punaḥ pacet //
Su, Ka., 1, 80.2 sarpirdadhi payaḥ kṣaudraṃ pibedvā śītalaṃ jalam //
Su, Ka., 3, 7.1 duṣṭaṃ jalaṃ picchilamugragandhi phenānvitaṃ rājibhir āvṛtaṃ ca /
Su, Ka., 3, 8.2 ṛcchanti teṣāmapahṛtya doṣān duṣṭaṃ jalaṃ śodhayituṃ yateta //
Su, Ka., 3, 12.2 siñcet payobhiḥ sumṛdanvitaistaṃ viḍaṅgapāṭhākaṭabhījalair vā //
Su, Ka., 5, 67.1 rodhraṃ jalaṃ kāñcanagairikaṃ ca samāgadhaṃ candanasaindhavaṃ ca /
Su, Ka., 7, 48.2 trasyatyakasmādyo 'bhīkṣṇaṃ dṛṣṭvā spṛṣṭvāpi vā jalam //
Su, Ka., 7, 49.1 jalatrāsaṃ tu vidyāttaṃ riṣṭaṃ tad api kīrtitam /
Su, Ka., 7, 49.2 adaṣṭo vā jalatrāsī na kathaṃcana sidhyati //
Su, Ka., 8, 49.2 agado jalapiṣṭo 'yaṃ śatapadviṣanāśanaḥ //
Su, Ka., 8, 50.1 meṣaśṛṅgī vacā pāṭhā niculo rohiṇī jalam /
Su, Utt., 1, 11.2 palaṃ bhuvo 'gnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt //
Su, Utt., 1, 26.1 uṣṇābhitaptasya jalapraveśāddūrekṣaṇāt svapnaviparyayācca /
Su, Utt., 2, 7.2 pītābhāsaṃ nīlamuṣṇaṃ jalābhaṃ pittāsrāvaḥ saṃsravet sandhimadhyāt //
Su, Utt., 3, 28.2 bisamantarjala iva bisavartmeti tanmatam //
Su, Utt., 9, 5.2 vātaghnānūpajalajamāṃsāmlakvāthasecanaiḥ //
Su, Utt., 9, 24.1 vasā vānūpajalajā saindhavena samāyutā /
Su, Utt., 11, 7.1 piṣṭair jalenāñjanavartayaḥ syuḥ pathyāharidrāmadhukāñjanair vā /
Su, Utt., 17, 34.2 jalodbhavānūpajamāṃsasaṃskṛtād ghṛtaṃ vidheyaṃ payaso yadutthitam //
Su, Utt., 17, 40.2 sameṣaśṛṅgāñjanabhāgasaṃmitaṃ jalodbhavaṃ kācamalaṃ vyapohati //
Su, Utt., 17, 83.1 jalāsrāvaṃ tu viṣamā kriyāsaṅgamathāsthirā /
Su, Utt., 18, 90.1 tato 'ntarīkṣe saptāhaṃ plotabaddhaṃ sthitaṃ jale /
Su, Utt., 20, 10.1 śiro'bhighātādathavā nimajjato jale prapākād athavāpi vidradheḥ /
Su, Utt., 21, 36.1 sajalaṃ ca sadugdhaṃ ca bādhirye karṇapūraṇam /
Su, Utt., 24, 38.2 kṣīramardhajale kvāthyaṃ jāṅgalair mṛgapakṣibhiḥ //
Su, Utt., 24, 39.1 puṣpair vimiśraṃ jalajair vātaghnairauṣadhairapi /
Su, Utt., 26, 13.1 kṣīrekṣurasadhānyāmlamastukṣaudrasitājalaiḥ /
Su, Utt., 39, 274.2 jitvā śītaṃ kramairebhiḥ sukhoṣṇajalasecitam //
Su, Utt., 40, 5.1 jalātiramaṇair vegavighātaiḥ kṛmidoṣataḥ /
Su, Utt., 41, 38.2 arkāmṛtākṣārajaloṣitebhyaḥ kṛtvā yavebhyo vividhāṃśca bhakṣyān //
Su, Utt., 41, 51.1 paktvā jale tena paceddhi sarpistasmin susiddhe tvavatārite ca /
Su, Utt., 42, 47.1 citrakaṃ ca jaladroṇe paktvā pādāvaśeṣitam /
Su, Utt., 42, 114.1 etat saṃbhṛtya saṃbhāraṃ jaladroṇe vipācayet /
Su, Utt., 43, 15.1 śrīparṇīmadhukakṣaudrasitotpalajalair vamet /
Su, Utt., 44, 34.2 ekīkṛtaṃ gojalapiṣṭametadaikadhyamāvāpya pacedukhāyām //
Su, Utt., 45, 37.1 ghrāṇapravṛtte jalamāśu deyaṃ saśarkaraṃ nāsikayā payo vā /
Su, Utt., 45, 40.2 nirūhya cainaṃ payasā samākṣikair ghṛtaplutaiḥ śītajalāvasecitam //
Su, Utt., 47, 32.1 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ /
Su, Utt., 47, 36.1 sauvarcalāyutamudārarasaṃ phalāmlaṃ bhārgīśṛtena ca jalena hito 'vasekaḥ //
Su, Utt., 47, 56.2 bhinnotpalojjvalahime śayane śayīta patreṣu vā sajalabinduṣu padminīnām //
Su, Utt., 47, 58.2 visrāvitāṃ hṛtamalāṃ navavāripūrṇāṃ padmotpalākulajalāmadhivāsitāmbum //
Su, Utt., 47, 80.1 sajīrakāṇyārdrakaśṛṅgaverasauvarcalānyardhajalaplutāni /
Su, Utt., 47, 81.1 jalaplutaścandanabhūṣitāṅgaḥ sragvī sabhaktāṃ piśitopadaṃśām /
Su, Utt., 48, 18.2 jalaṃ sukhoṣṇaṃ śamayettu tṛṣṇāṃ saśarkaraṃ kṣaudrayutaṃ himaṃ vā //
Su, Utt., 48, 31.2 madyodbhavāmardhajalaṃ nihanti madyaṃ tṛṣāṃ yāpi ca madyapasya //
Su, Utt., 48, 32.1 tṛṣṇodbhavāṃ hanti jalaṃ suśītaṃ saśarkaraṃ sekṣurasaṃ tathāmbhaḥ /
Su, Utt., 50, 24.2 harītakīṃ koṣṇajalānupānāṃ pibedghṛtaṃ kṣāramadhūpapannam //
Su, Utt., 51, 19.1 dvikṣīraṃ sādhitaṃ sarpiścaturguṇajalāplutam /
Su, Utt., 51, 24.2 kolamātrair ghṛtaprasthaṃ pacedebhir jaladvikam //
Su, Utt., 51, 28.2 pathyātejovatīyuktaiḥ sarpirjalacaturguṇam //
Su, Utt., 52, 16.2 sarpirmadhubhyāṃ vilihīta kāsī sasaindhavāṃ voṣṇajalena kṛṣṇām //
Su, Utt., 52, 43.2 droṇe jalasyāḍhakasaṃyute ca kvāthe kṛte pūtacaturthabhāge //
Su, Utt., 55, 22.2 dhātrīphalānāṃ svarasaṃ sajalaṃ vā pibettryaham //
Su, Utt., 55, 32.2 bastiśuddhikarāvāpaṃ caturguṇajalaṃ payaḥ //
Su, Utt., 55, 50.2 yavaprasthaṃ phalaiḥ sārdhaṃ kaṇṭakāryā jalāḍhake //
Su, Utt., 57, 6.2 vāte vacāmbuvamanaṃ kṛtavān pibecca snehaiḥ surābhirathavoṣṇajalena cūrṇam //
Su, Utt., 58, 38.1 udumbarasamaṃ kalkaṃ drākṣāyā jalasaṃyutam /
Su, Utt., 58, 67.2 kṣīradroṇe jaladroṇe tatsiddhamavatārayet //
Su, Utt., 60, 12.1 pretebhyo visṛjati saṃstareṣu piṇḍān śāntātmā jalam api cāpasavyavastraḥ /
Su, Utt., 62, 9.1 tṛṭsvedadāhabahulo bahubhug vinidraś chāyāhimānilajalāntavihārasevī /
Su, Utt., 62, 19.1 jalena tarjayedvāpi rajjughātair vibhāvayet /
Su, Utt., 62, 19.2 balavāṃścāpi saṃrakṣet jale 'ntaḥ parivāsayet /
Su, Utt., 64, 8.2 deyamannaṃ nṛpataye yajjalaṃ coktamāditaḥ //
Su, Utt., 64, 18.2 svāduśītajalaṃ medhyaṃ śucisphaṭikanirmalam //
Su, Utt., 64, 49.1 nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathātapam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.7 samudrād ekam jalapalaṃ lavaṇam āsādya śeṣasyāpy asti lavaṇabhāva iti /
SKBh zu SāṃKār, 7.2, 1.10 yathā dhūmoṣmajalanīhāraparamāṇavo gaganagatā nopalabhyante /
SKBh zu SāṃKār, 8.2, 1.4 yathākāśe dhūmoṣmajalanīhāraparamāṇavaḥ santo'pi nopalabhyante /
SKBh zu SāṃKār, 9.2, 1.11 dadhyarthī kṣīrasya na tu jalasya /
Sūryasiddhānta
SūrSiddh, 1, 18.2 kṛtābdasaṃkhyās tasyānte saṃdhiḥ prokto jalaplavaḥ //
Tantrākhyāyikā
TAkhy, 1, 210.1 asāv api śaśo 'ntarlīnam avahasya bṛhaspatyuśanasor nītiśāstraṃ pramāṇīkṛtya svārthasiddhaye vimalajalasampannaṃ dvipuruṣaprāpyodakam iṣṭakācitaṃ mahāntaṃ kūpam adarśayat //
TAkhy, 1, 224.1 ajasraṃ bhiṣagbhiḥ prayatnād auṣadhādyupakramād vātapittaśleṣmanirodhād anāmayatayā snigdhapeśaladravaiḥ sakhaṇḍaguḍadāḍimatrikaṭukapaṭubhiḥ sthalajajalajakhecarabalavatpradhānapiśitopabṛṃhitair āhārair upacitaṃ rudhiraṃ rasāyanam iva manye //
TAkhy, 1, 366.1 avaśyam eva samudrajalavelāplavanān mamāpatyavināśo bhavati //
TAkhy, 1, 417.1 evaṃ gate pratyutpannamatir mṛtarūpaṃ kṛtvātmānaṃ jalasya upari darśitavān //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 2, 3, 2.0 pārthivaśarīre jalādīni saṃyogīni na samavāyīni //
VaiSūVṛ zu VaiśSū, 4, 2, 3, 3.0 jalādibhir ayonijameva śarīramārabhyate varuṇalokādau //
VaiSūVṛ zu VaiśSū, 4, 2, 4, 1.0 anekadeśāḥ paramāṇavaḥ tairevārabhyate jalādiśarīram na śukraśoṇitābhyām //
VaiSūVṛ zu VaiśSū, 4, 2, 9, 2.0 evaṃ jalādiśarīramayonijameva //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
Viṣṇupurāṇa
ViPur, 1, 2, 54.1 tat krameṇa vivṛddhaṃ tu jalabudbudavat samam /
ViPur, 1, 4, 29.1 uttiṣṭhatas tasya jalārdrakukṣer mahāvarāhasya mahīṃ vigṛhya /
ViPur, 1, 4, 46.1 tasyopari jalaughasya mahatī naur iva sthitā /
ViPur, 1, 8, 7.2 sūryo jalaṃ mahī vāyur vahnir ākāśam eva ca /
ViPur, 1, 9, 101.2 diggajā hemapātrastham ādāya vimalaṃ jalam /
ViPur, 1, 10, 15.1 pāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinam //
ViPur, 1, 14, 45.1 tataḥ prasanno bhagavāṃs teṣām antarjale hariḥ /
ViPur, 1, 14, 49.2 antardhānaṃ jagāmāśu te ca niścakramur jalāt //
ViPur, 1, 15, 3.1 tān dṛṣṭvā jalaniṣkrāntāḥ sarve kruddhāḥ pracetasaḥ /
ViPur, 1, 15, 44.3 tāvad galatsvedajalā sā babhūvātivepathuḥ //
ViPur, 1, 15, 47.2 nirmārjamānā gātrāṇi galatsvedajalāni vai //
ViPur, 1, 22, 3.1 rājñāṃ vaiśravaṇaṃ rājye jalānāṃ varuṇaṃ tathā /
ViPur, 2, 2, 6.2 lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam //
ViPur, 2, 7, 31.1 yathā saktaṃ jale vāto bibharti kaṇikāśatam /
ViPur, 2, 8, 110.2 tiṣṭhanti vīcimālābhiruhyamānajaṭājale //
ViPur, 2, 8, 119.1 snānādvidhūtapāpācca yajjale yatayastathā /
ViPur, 2, 9, 9.1 vivasvān aṃśubhistīkṣṇairādāya jagato jalam /
ViPur, 2, 9, 10.1 na bhraśyanti yatastebhyo jalānyabhrāṇi tānyataḥ /
ViPur, 2, 13, 13.1 athājagāma tattīrthaṃ jalaṃ pātuṃ pipāsitā /
ViPur, 2, 13, 14.1 tataḥ samabhavattatra pītaprāye jale tayā /
ViPur, 2, 14, 11.2 tadvadākhilavijñānajalavīcyudadhirbhavān //
ViPur, 3, 7, 17.1 kṣitijalaparamāṇavo 'nilānte punarapi yānti yathaikatāṃ dharitryāḥ /
ViPur, 3, 9, 6.2 samijjalādikaṃ cāsya kālyaṃ kālyamupānayet //
ViPur, 3, 11, 16.1 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāṃ tathā /
ViPur, 3, 11, 19.1 acchenāgandhaphenena jalenābudbudena ca /
ViPur, 3, 11, 25.1 nadīnadataḍāgeṣu devakhātajaleṣu ca /
ViPur, 3, 11, 41.2 jalābhiṣekapuṣpāṇāṃ dhūpādeśca nivedanaiḥ //
ViPur, 3, 12, 8.1 nāvagāhejjalaughasya vegamagre nareśvara /
ViPur, 3, 13, 17.2 sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu //
ViPur, 3, 13, 31.2 mātṛpakṣasya piṇḍena sambaddhā ye jalena vā //
ViPur, 3, 14, 16.2 dattaṃ jalānnaṃ pradadāti tṛptiṃ varṣāyutaṃ tatkulajairmanuṣyaiḥ //
ViPur, 3, 14, 27.1 tilaiḥ saptāṣṭabhirvāpi samavetāñjalāñjalīn /
ViPur, 3, 15, 40.1 pitṛtīrthena salilaṃ dadyādatha jalāñjalim /
ViPur, 3, 18, 57.1 ekadā tu samaṃ snātau tau tu bhāryāpatī jale /
ViPur, 4, 1, 65.1 ceṣṭāṃ karoti śvasanasvarūpī lokasya tṛptiṃ ca jalānnarūpī /
ViPur, 4, 2, 25.2 tasyāṃ ca madhyamadhyarātrinivṛttāyāṃ mantrapūtajalapūrṇaṃ kalaśaṃ vedimadhye niveśya te munayaḥ suṣupuḥ //
ViPur, 4, 2, 27.2 tacca kalaśajalam aparimeyamāhātmyaṃ mantrapūtaṃ papau //
ViPur, 4, 2, 39.1 bahvṛcaśca saubharirnāma maharṣirantarjale dvādaśābdaṃ kālam uvāsa //
ViPur, 4, 2, 40.1 tatra cāntarjale matsyaḥ saṃmado nāmātibahuprajo 'tipramāṇo mīnādhipatir āsīt /
ViPur, 4, 2, 42.1 athāntarjalāvasthitaḥ sa saubharirekāgratāsamādhānam apahāyānudinaṃ tat tasya matsyasyātmajapautradauhitrādibhiḥ sahātiramaṇīyaṃ lalitam avekṣyācintayat /
ViPur, 4, 2, 42.3 vayam apyevaṃ putrādibhiḥ saha ramiṣyāmaḥ ityevam abhisamīkṣya sa tasmād antarjalānniṣkramya saṃtānāya nirveṣṭukāmaḥ kanyārthaṃ māndhātāraṃ rājānam agacchat //
ViPur, 4, 2, 82.1 sa me samādhir jalavāsamitramatsyasya saṅgāt sahasaiva naṣṭaḥ /
ViPur, 4, 2, 85.1 cīrṇaṃ tapo yat tu jalāśrayeṇa tasyarddhireṣā tapaso 'ntarāyaḥ /
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
ViPur, 4, 4, 30.1 bhagavadviṣṇupādāṅguṣṭhanirgatasya hi jalasyaitan māhātmyam //
ViPur, 4, 11, 19.1 māhiṣmatyāṃ digvijayābhyāgato narmadājalāvagāhanakrīḍātipānamadākulenāyatnenaiva tenāśeṣadevadaityagandharveśajayodbhūtamadāvalepo 'pi rāvaṇaḥ paśur iva baddhvā svanagaraikānte sthāpitaḥ //
ViPur, 5, 1, 20.1 graharkṣatārakācitragaganāgnijalānilāḥ /
ViPur, 5, 7, 50.1 yasyākhilaṃ mahīvyomajalāgnipavanātmakam /
ViPur, 5, 7, 75.2 nātra stheyaṃ tvayā sarpa kadācidyamunājale /
ViPur, 5, 7, 79.2 gopā mūrdhani govindaṃ siṣicurnetrajairjalaiḥ //
ViPur, 5, 7, 80.2 tuṣṭuvurmuditā gopā dṛṣṭvā śivajalāṃ nadīm //
ViPur, 5, 9, 30.2 himācale bhānumato 'ṃśusaṅgājjalatvamabhyeti punastadeva //
ViPur, 5, 10, 4.1 utsṛjya jalasarvasvaṃ vimalāḥ sitamūrtayaḥ /
ViPur, 5, 12, 13.3 abhiṣekaṃ tayā cakre pavitrajalapūrṇayā //
ViPur, 5, 13, 61.1 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam /
ViPur, 5, 18, 35.2 dadhyau brahma paraṃ vipra praviśya yamunājale //
ViPur, 5, 18, 38.2 cārukuṇḍalinaṃ mattamantarjalatale sthitam //
ViPur, 5, 19, 1.2 evamantarjale viṣṇumabhiṣṭūya sa yādavaḥ /
ViPur, 5, 19, 5.1 nūnaṃ te dṛṣṭamāścaryamakrūra yamunājale /
ViPur, 5, 19, 6.2 antarjale yadāścaryaṃ dṛṣṭaṃ tatra mayācyuta /
ViPur, 5, 21, 27.2 ityukto 'ntarjalaṃ gatvā hatvā pañcajanaṃ ca tam /
ViPur, 5, 23, 28.2 tathā hi sajalāmbhodanādadhīrataraṃ tava /
ViPur, 5, 38, 71.1 aṣṭāvakraḥ purā vipro jalavāsarato 'bhavat /
ViPur, 5, 38, 79.2 evaṃ bhaviṣyatītyuktvā uttatāra jalānmuniḥ /
ViPur, 6, 2, 6.3 teṣāṃ munīnāṃ bhūyaś ca mamajja sa nadījale //
ViPur, 6, 3, 8.2 māgadhena pramāṇena jalaprasthas tu sa smṛtaḥ //
ViPur, 6, 3, 17.2 sthitaḥ pibaty aśeṣāṇi jalāni munisattama //
ViPur, 6, 4, 15.1 praṇaṣṭe gandhatanmātre bhavaty urvī jalātmikā /
ViPur, 6, 4, 19.1 sa cāgniḥ sarvato vyāpya ādatte tajjalaṃ tathā /
ViPur, 6, 7, 13.1 ākāśavāyvagnijalapṛthivībhyaḥ pṛthak sthite /
ViPur, 6, 7, 23.1 jalasya nāgnisaṃsargaḥ sthālīsaṅgāt tathāpi hi /
ViPur, 6, 8, 31.1 yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale /
ViPur, 6, 8, 62.1 vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya /
Viṣṇusmṛti
ViSmṛ, 1, 1.2 viṣṇuḥ sisṛkṣur bhūtāni jñātvā bhūmiṃ jalānugām //
ViSmṛ, 1, 2.1 jalakrīḍāruci śubhaṃ kalpādiṣu yathā purā /
ViSmṛ, 1, 10.2 ekārṇavajalabhraṣṭām ekārṇavagataḥ prabhuḥ //
ViSmṛ, 41, 1.1 pakṣiṇāṃ jalacarāṇāṃ jalajānāṃ ca ghātanam //
ViSmṛ, 41, 1.1 pakṣiṇāṃ jalacarāṇāṃ jalajānāṃ ca ghātanam //
ViSmṛ, 44, 16.1 jalahṛjjalābhiplavaḥ //
ViSmṛ, 44, 16.1 jalahṛjjalābhiplavaḥ //
ViSmṛ, 71, 20.1 na cādarśajalamadhyastham //
ViSmṛ, 79, 6.1 śuklāni sugandhīni kaṇṭakijānyapi jalajāni raktānyapi dadyāt //
ViSmṛ, 85, 69.1 kule 'smākaṃ sa jantuḥ syād yo no dadyāj jalāñjalīn /
ViSmṛ, 86, 19.1 utsṛṣṭo vṛṣabho yasmin pibatyatha jalāśaye /
ViSmṛ, 86, 19.2 jalāśayaṃ tat sakalaṃ pitṝṃs tasyopatiṣṭhati //
ViSmṛ, 90, 28.1 sarvāṃ caturdaśīṃ nadījale snātvā dharmarājānaṃ pūjayitvā sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 91, 3.1 jalapradaḥ sadā tṛpto bhavati //
ViSmṛ, 96, 15.1 vastrapūtaṃ jalam ādadyāt //
ViSmṛ, 99, 17.1 saraḥsu pūrṇeṣu tathā jaleṣu saśādvalāyāṃ bhuvi padmakhaṇḍe /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 32.1, 1.1 tatra śaucaṃ mṛjjalādijanitaṃ medhyābhyavaharaṇādi ca bāhyam //
YSBhā zu YS, 2, 40.1, 2.1 kiṃca parair asaṃsargaḥ kāyasvabhāvāvalokī svam api kāyaṃ jihāsur mṛjjalādibhir ākṣālayann api kāyaśuddhim apaśyan kathaṃ parakāyair atyantam evāprayataiḥ saṃsṛjyeta //
YSBhā zu YS, 2, 50.1, 4.1 yathā tapte nyastam upale jalaṃ sarvataḥ saṃkocam āpadyate tathā dvayor yugapadgatyabhāva iti //
YSBhā zu YS, 3, 39.1, 5.1 udānajayāj jalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca prāyaṇakāle bhavati tāṃ vaśitvena pratipadyate //
YSBhā zu YS, 3, 42.1, 3.1 laghutvāc ca jale pādābhyāṃ viharati tatas tūrṇanābhitantumātre vihṛtya raśmiṣu viharati //
YSBhā zu YS, 3, 44.1, 3.1 dvitīyaṃ rūpaṃ svasāmānyaṃ mūrtir bhūmiḥ sneho jalaṃ vahnir uṣṇatā vāyuḥ praṇāmī sarvatogatir ākāśa ity etat svarūpaśabdenocyate //
Yājñavalkyasmṛti
YāSmṛ, 1, 17.1 gṛhītaśiśnaś cotthāya mṛdbhir abhyuddhṛtair jalaiḥ /
YāSmṛ, 1, 104.1 annaṃ pitṛmanuṣyebhyo deyam apy anvahaṃ jalam /
YāSmṛ, 1, 138.1 jalaṃ piben nāñjalinā na śayānaṃ prabodhayet /
YāSmṛ, 1, 143.2 jalānte chandasāṃ kuryād utsargaṃ vidhivad bahiḥ //
YāSmṛ, 1, 245.1 brūyur astu svadhety ukte bhūmau siñcet tato jalam /
YāSmṛ, 1, 257.1 piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi vā /
YāSmṛ, 1, 272.2 svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃś ca paśyati //
YāSmṛ, 2, 98.2 agnir jalaṃ vā śūdrasya yavāḥ sapta viṣasya vā //
YāSmṛ, 2, 108.2 nābhidaghnodakasthasya gṛhītvorū jalaṃ vaśet //
YāSmṛ, 2, 112.2 saṃsrāvya pāyayet tasmājjalaṃ tu prasṛtitrayam //
YāSmṛ, 3, 8.2 karoti yaḥ sa saṃmūḍho jalabudbudasaṃnibhe //
YāSmṛ, 3, 17.1 jalam ekāham ākāśe sthāpyaṃ kṣīraṃ ca mṛnmaye /
YāSmṛ, 3, 31.1 kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam /
YāSmṛ, 3, 33.1 tapo vedavidāṃ kṣāntir viduṣāṃ varṣmaṇo jalam /
YāSmṛ, 3, 36.2 tilaudanarasakṣārān dadhi kṣīraṃ ghṛtaṃ jalam //
YāSmṛ, 3, 70.1 sargādau sa yathākāśaṃ vāyuṃ jyotir jalaṃ mahīm /
YāSmṛ, 3, 105.1 rasasya nava vijñeyā jalasyāñjalayo daśa /
YāSmṛ, 3, 144.2 tathātmā eko hy anekaś ca jalādhāreṣv ivāṃśumān //
YāSmṛ, 3, 145.1 brahmakhānilatejāṃsi jalaṃ bhūś ceti dhātavaḥ /
YāSmṛ, 3, 154.2 anāśakānalāghātajalaprapatanodyamī //
YāSmṛ, 3, 172.2 ākāśapavanajyotirjalabhūtimirais tathā //
YāSmṛ, 3, 196.1 pitṛlokaṃ candramasaṃ vāyuṃ vṛṣṭiṃ jalaṃ mahīm /
YāSmṛ, 3, 214.2 jalaṃ plavaḥ payaḥ kāko gṛhakārī hy upaskaram //
YāSmṛ, 3, 272.1 haṃsaśyenakapikravyāj jalasthalaśikhaṇḍinaḥ /
YāSmṛ, 3, 277.2 prāṇāyāmaṃ jale kṛtvā ghṛtaṃ prāśya viśudhyati //
YāSmṛ, 3, 291.1 prāṇāyāmī jale snātvā kharayānoṣṭrayānagaḥ /
YāSmṛ, 3, 302.2 antarjale viśudhyeta dattvā gāṃ ca payasvinām //
YāSmṛ, 3, 303.2 jale sthitvābhijuhuyāccatvāriṃśadghṛtāhutīḥ //
YāSmṛ, 3, 304.2 brāhmaṇasvarṇahārī tu rudrajāpī jale sthitaḥ //
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
ŚTr, 1, 18.2 na tvasya dugdhajalabhedavidhau prasiddhāṃ vaidagdhīkīrtim apahartum asau samarthaḥ //
ŚTr, 1, 49.2 tad dhīro bhava vittavatsu kṛpaṇāṃ vṛttiṃ vṛthā sā kṛthāḥ kūpe paśya payonidhāvapi ghaṭo gṛhṇāti tulyaṃ jalam //
ŚTr, 1, 61.1 mṛgamīnasajjanānāṃ tṛṇajalasantoṣavihitavṛttīnām /
ŚTr, 1, 74.2 nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ //
ŚTr, 1, 76.2 gantuṃ pāvakam unmanas tad abhavad dṛṣṭvā tu mitrāpadaṃ yuktaṃ tena jalena śāmyati satāṃ maitrī punas tv īdṛśī //
ŚTr, 1, 97.1 vane raṇe śatrujalāgnimadhye mahārṇave parvatamastake vā /
ŚTr, 3, 11.1 āśā nāma nadī manorathajalā tṛṣṇātaraṅgākulā rāgagrāhavatī vitarkavihagā dhairyadrumadhvaṃsinī /
ŚTr, 3, 15.1 dhanyānāṃ girikandareṣu vasatāṃ jyotiḥ paraṃ dhyāyatāmānandāśru jalaṃ pibanti śakunā niḥśaṅkam aṅkeśayāḥ /
ŚTr, 3, 61.1 mṛtpiṇḍo jalarekhayā balayatiḥ sarvo 'pyayaṃ nanvaṇuḥ svāṃśīkṛtya sa eva saṅgaraśatai rājñāṃ gaṇā bhuñjate /
ŚTr, 3, 108.1 mātar medini tāta māruti sakhe tejaḥ subandho jala bhrātar vyoma nibaddha eṣa bhavatām antyaḥ praṇāmāñjaliḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 15.2 pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo'pi bibhyati //
ṚtuS, Prathamaḥ sargaḥ, 21.2 tṛṣākulaṃ niḥsṛtamadrigahvarādavekṣamāṇaṃ mahiṣīkulaṃ jalam //
ṚtuS, Dvitīyaḥ sargaḥ, 26.2 navajalakaṇasekādudgatāṃ romarājīṃ lalitavalivibhaṅgairmadhyadeśaiśca nāryaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 27.1 navajalakaṇasaṅgāc chītatām ādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām /
ṚtuS, Dvitīyaḥ sargaḥ, 28.1 jalabharanamitānām āśrayo 'smākam uccairayamiti jalasekaistoyadāstoyanamrāḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 28.1 jalabharanamitānām āśrayo 'smākam uccairayamiti jalasekaistoyadāstoyanamrāḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 2.1 kāśair mahī śiśiradīdhitinā rajanyo haṃsairjalāni saritāṃ kumudaiḥ sarāṃsi /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.1 vāpījalānāṃ maṇimekhalānāṃ śaśāṅkabhāsāṃ pramadājanānām /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.1 śivabhujagamitrapitṛvasujalaviśvaviriñcipaṅkajaprabhavāḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 78.2 jīmūtaparjanyabalāhakā ghano dhārādharo vāhadamugdharā jalāt //
AbhCint, 2, 102.2 jalayādaḥpatipāśimeghanādā jalakāntāraḥ syāt paraṃjanaśca //
Acintyastava
Acintyastava, 1, 48.1 mṛgatṛṣṇājalaṃ yadvan nocchedi na ca śāśvatam /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 3.1 na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān /
Aṣṭāvakragīta, 2, 10.2 mṛdi kumbho jale vīciḥ kanake kaṭakaṃ yathā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 179.1 elāyugmaturuṣkakuṣṭhaphalinīmāṃsījaladhyāmakaṃ spṛkkācorakacocapattratagarasthauṇeyajātīrasāḥ /
AṣṭNigh, 1, 183.1 hrīveraṃ vāri keśāhvam udīcyaṃ bālakaṃ jalam /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 15.1 sa kadācit sarasvatyā upaspṛśya jalaṃ śuciḥ /
BhāgPur, 1, 6, 12.2 jalāśayāñchivajalān nalinīḥ surasevitāḥ //
BhāgPur, 1, 8, 2.2 āplutā haripādābjarajaḥpūtasarijjale //
BhāgPur, 1, 11, 15.2 siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅkuraiḥ //
BhāgPur, 1, 11, 30.2 harṣavihvalitātmānaḥ siṣicurnetrajairjalaiḥ //
BhāgPur, 1, 15, 25.1 jalaukasāṃ jale yadvan mahānto 'dantyaṇīyasaḥ /
BhāgPur, 2, 1, 16.1 gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ /
BhāgPur, 2, 3, 24.2 na vikriyetātha yadā vikāro netre jalaṃ gātraruheṣu harṣaḥ //
BhāgPur, 2, 6, 14.1 anye ca vividhā jīvā jalasthalanabhaukasaḥ /
BhāgPur, 2, 6, 24.1 vastūnyoṣadhayaḥ snehā rasalohamṛdo jalam /
BhāgPur, 2, 10, 19.2 jale caitasya suciraṃ nirodhaḥ samajāyata //
BhāgPur, 2, 10, 40.1 dvividhāścaturvidhā ye 'nye jalasthalanabhaukasaḥ /
BhāgPur, 3, 7, 11.1 yathā jale candramasaḥ kampādis tatkṛto guṇaḥ /
BhāgPur, 3, 8, 17.1 tasmād yugāntaśvasanāvaghūrṇajalormicakrāt salilād virūḍham /
BhāgPur, 3, 8, 19.1 sa ittham udvīkṣya tadabjanālanāḍībhir antarjalam āviveśa /
BhāgPur, 3, 9, 20.2 antarjale 'hikaśipusparśānukūlāṃ bhīmormimālini janasya sukhaṃ vivṛṇvan //
BhāgPur, 3, 11, 9.2 svarṇamāṣaiḥ kṛtacchidraṃ yāvat prasthajalaplutam //
BhāgPur, 3, 12, 11.1 hṛd indriyāṇy asur vyoma vāyur agnir jalaṃ mahī /
BhāgPur, 3, 13, 26.2 vinadya bhūyo vibudhodayāya gajendralīlo jalam āviveśa //
BhāgPur, 3, 15, 17.2 antarjale 'nuvikasanmadhumādhavīnāṃ gandhena khaṇḍitadhiyo 'py anilaṃ kṣipantaḥ //
BhāgPur, 3, 21, 39.2 puṇyaṃ śivāmṛtajalaṃ maharṣigaṇasevitam //
BhāgPur, 3, 27, 1.3 avikārād akartṛtvān nirguṇatvāj jalārkavat //
BhāgPur, 3, 27, 12.1 yathā jalastha ābhāsaḥ sthalasthenāvadṛśyate /
BhāgPur, 3, 27, 12.2 svābhāsena tathā sūryo jalasthena divi sthitaḥ //
BhāgPur, 4, 4, 24.3 spṛṣṭvā jalaṃ pītadukūlasaṃvṛtā nimīlya dṛgyogapathaṃ samāviśat //
BhāgPur, 4, 6, 29.2 kalahaṃsakulapreṣṭhaṃ kharadaṇḍajalāśayam //
BhāgPur, 4, 22, 29.1 nimitte sati sarvatra jalādāvapi pūruṣaḥ /
BhāgPur, 4, 23, 22.1 vidhāya kṛtyaṃ hradinījalāplutā dattvodakaṃ bharturudārakarmaṇaḥ /
BhāgPur, 4, 25, 2.2 japantaste tapastepurvarṣāṇāmayutaṃ jale //
BhāgPur, 8, 6, 39.2 yayau jalānta utsṛjya hariṇā sa visarjitaḥ //
BhāgPur, 8, 7, 27.1 nābhirnabhaste śvasanaṃ nabhasvān sūryaśca cakṣūṃṣi jalaṃ sma retaḥ /
BhāgPur, 8, 8, 11.2 mūrtimatyaḥ saricchreṣṭhā hemakumbhairjalaṃ śuci //
BhāgPur, 11, 5, 40.2 ye pibanti jalaṃ tāsāṃ manujā manujeśvara /
BhāgPur, 11, 11, 41.1 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam /
BhāgPur, 11, 18, 4.1 grīṣme tapyeta pañcāgnīn varṣāsv āsāraṣāḍ jale /
BhāgPur, 11, 18, 16.1 dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ pibej jalam /
Bhāratamañjarī
BhāMañj, 1, 29.2 kṣetre jalaṃ badhāneti sa ca gatvā tathākarot //
BhāMañj, 1, 30.1 jalapravāhavivare dattvātmānaṃ rarakṣa yat /
BhāMañj, 1, 140.1 sīdato bhūmidharavadvāridhau jalapūrite /
BhāMañj, 1, 311.1 jalārthī tatra so 'paśyatkūpe tasmingatodake /
BhāMañj, 1, 315.2 kṣamājalair asaṃsiktaḥ śāmyedapi na janmabhiḥ //
BhāMañj, 1, 396.1 jātānasmāñjale kṣiptvā vimuktiṃ ca vidhatsva naḥ /
BhāMañj, 1, 600.1 jalakeliṣu niḥśeṣān dorbhyām ādāya tāñjavāt /
BhāMañj, 1, 652.1 tataḥ prekṣakasampūrṇaṃ raṅgaṃ gaṅgājalojjvale /
BhāMañj, 1, 661.1 sa divyāstraprabhāvena sṛjanvahnijalānilān /
BhāMañj, 1, 757.2 śramāpanuttaye teṣāṃ samāhartuṃ yayau jalam //
BhāMañj, 1, 885.2 lalāsa gandharvapatirjalakelikutūhalī //
BhāMañj, 1, 1128.1 bāṣpāmbubindubhistasyā jale hemābjamālikām /
BhāMañj, 1, 1318.2 prayayau yamunātīraṃ jalakelikutūhalī //
BhāMañj, 1, 1321.1 tasya keyūraratnāṃśujātairindrāyudhairjalam /
BhāMañj, 5, 380.1 acchācchanirjharasyandicchatram etajjalaprabhoḥ /
BhāMañj, 6, 489.2 sevyamāno munijanairbhīṣmo jalamayācata //
BhāMañj, 10, 52.2 apsarodarśanātpūrvaṃ śukraṃ nipatitaṃ jale //
BhāMañj, 12, 6.2 jalabudbudavatsarve karmayogena jantavaḥ //
BhāMañj, 12, 89.2 bhrātre duḥkhāddadau tasmai bāṣpamiśrāṃ jalāñjalim //
BhāMañj, 13, 61.1 kiṃ jalāhṛtayantreṇa nirdagdhe nagare 'gninā /
BhāMañj, 13, 108.2 lokāḥ kālakalājalaiścitraścāyaṃ bhavaśramaḥ //
BhāMañj, 13, 226.2 jalānāmiva jantūnāṃ sthairyameko hariḥ smṛtaḥ //
BhāMañj, 13, 436.1 ete viśanti māṃ vṛkṣā hṛtāḥ kūlaṃkaṣairjalaiḥ /
BhāMañj, 13, 524.1 srāvyamāṇo jale tatra dhīvaraistajjighṛkṣayā /
BhāMañj, 13, 526.1 tataḥ srutajale dāśaiḥ kṛṣṭe matsyakadambake /
BhāMañj, 13, 527.2 jalāntare kṣālanāya cikṣipur jālajīvinaḥ //
BhāMañj, 13, 946.1 tacchrutvā dāruṇaṃ dhātuḥ kṛpayā netrajaṃ jalam /
BhāMañj, 13, 953.1 antarjalatapāḥ pūrvamabhavajjājalirmuniḥ /
BhāMañj, 13, 1014.1 kāmayecca jale yaśca kṣipecchleṣmamalādikam /
BhāMañj, 13, 1152.1 jalaṃ vahati megheṣu yaścodīrayati grahān /
BhāMañj, 13, 1174.1 raviṃ vāyuṃ jalaṃ bhūmiṃ praviśya gaganaṃ tathā /
BhāMañj, 13, 1428.1 gaṅgājalena spṛṣṭānāṃ phalamalpaṃ surālayaḥ /
BhāMañj, 13, 1489.1 gaṅgāyamunayormadhye cyavano 'ntarjalavrataḥ /
BhāMañj, 13, 1552.1 ghṛtakṣīrāmṛtajalā dṛṣṭāstatra mayāpagāḥ /
BhāMañj, 13, 1641.1 tato madajalaśyāmakapolālīnaṣaṭpadaḥ /
BhāMañj, 13, 1789.2 jalamadhyātsamuttasthau jāhnavī sāśrulocanā //
BhāMañj, 14, 108.1 tataḥ kadācitsa munirjalārthī marudhanvasu /
BhāMañj, 14, 108.2 carandadarśa caṇḍālaṃ dhanuṣpāṇiṃ jalapradam //
BhāMañj, 14, 109.2 na jagrāhāśuci jalamuttaṅko 'ntardadhe tadā //
BhāMañj, 14, 111.1 jalado na sa cāṇḍālo mithyā śaṅkā tavābhavat /
BhāMañj, 14, 112.1 adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ /
BhāMañj, 15, 55.1 adarśayatkurustrīṇāṃ vyāsaḥ svarganadījale /
BhāMañj, 17, 9.1 dṛṣṭvā tatra samudreṇa bhṛtāṃ dvāravatīṃ jalaiḥ /
BhāMañj, 19, 17.1 jale śaile ca tasyābhūdabhagnapraṇayā gatiḥ /
BhāMañj, 19, 301.2 pādo gaṅgājalollāsavyāloladhavalāṃśukaḥ //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 1, 1.0 yac candraprabhavaṃ varāmbaragataṃ yal liṅgasaṃjñaṃ jalaṃ sa prāṇas tadadhaḥ sthiraṃ ca kamalaṃ dhatte mukhordhvaṃ hṛdi //
AmarŚās (Komm.) zu AmarŚās, 7.1, 2.0 sarvasthānaśarīrabandhanavaśāt skandhoddhṛtānāṃ yathā nāḍīnāṃ mukhataḥ sudhānidhijalaṃ siñcann adho gacchati //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 46.1 bālakaṃ vāri toyaṃ ca hrīveraṃ jalamambu ca /
DhanvNigh, 1, 139.1 sthalajā jalajānyā tu madhuparṇī madhūlikā /
Garuḍapurāṇa
GarPur, 1, 2, 21.1 yasmiṃllokāḥ sphurantīme jale śakunayo yathā /
GarPur, 1, 5, 19.2 phāvakaṃ pavamānaṃ ca śuciṃ cāpi jalāśinaḥ //
GarPur, 1, 15, 83.2 ahaṃ kāropamāścittaṃ gaganaṃ pṛthivī jalam //
GarPur, 1, 19, 33.2 nyastaṃ yonau vaśet kanyāṃ kuryānmadajalāvilam //
GarPur, 1, 23, 31.2 indrādyāḥ pūjanīyāśca tattvāni pṛthivī jalam //
GarPur, 1, 31, 22.32 oṃ varuṇāya jalādhipataye savādanaparivārāya namaḥ /
GarPur, 1, 37, 3.1 trisandhyaṃ brahmalokī syācchataṃ japtvā jalaṃ pibet /
GarPur, 1, 40, 13.6 oṃ hāṃ varuṇāya jalādhipataye namaḥ /
GarPur, 1, 46, 18.1 gṛhāntarāṇi sarvāṇi sajalaiḥ kadalīgṛhaiḥ /
GarPur, 1, 46, 33.2 dhanade nṛpapīḍādamarthaghnaṃ rogadaṃ jale //
GarPur, 1, 47, 47.1 prāvṛtā jagatī kāryā phalapuṣpajalānvitā /
GarPur, 1, 48, 45.2 yā oṣadhīti mantreṇa snānam oṣadhimajjalaiḥ //
GarPur, 1, 50, 18.1 japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ /
GarPur, 1, 50, 43.2 abhimantrya jalaṃ mantrairāliṅgairvāruṇaiḥ śubhaiḥ //
GarPur, 1, 50, 49.1 antarjalamavāṅmagno japettriraghamarṣaṇam /
GarPur, 1, 52, 4.1 jvalantaṃ vā viśedagniṃ jalaṃ vā praviśetsvayam /
GarPur, 1, 52, 18.1 pratyekaṃ tilasaṃyuktāndadyātsapta jalāñjalīn /
GarPur, 1, 54, 4.2 jalopari mahī yātā naurivāste sarijjale //
GarPur, 1, 54, 4.2 jalopari mahī yātā naurivāste sarijjale //
GarPur, 1, 54, 6.2 lavaṇekṣusurāsarpirdadhidugdhajalaiḥ samam //
GarPur, 1, 69, 40.1 uṣṇe salavaṇe snehe niśāṃ tadvāsayejjale /
GarPur, 1, 81, 24.1 jñānahrade dhyānajale rāgadveṣamalāpahe /
GarPur, 1, 83, 60.2 padbhyāmapi jalaṃ spṛṣṭvā asmabhyaṃ kila dāsyati //
GarPur, 1, 94, 4.1 gṛhītaśiśnaś cotthāya mṛdbhirabhyuddhṛtairjalaiḥ /
GarPur, 1, 96, 14.2 annaṃ pitṛmanuṣyebhyo deyamapyanvahaṃ jalam //
GarPur, 1, 96, 46.2 jalānte chandasāṃ kuryādutsargaṃ vidhivad bahiḥ //
GarPur, 1, 98, 13.1 gṛhadhānyacchatramālyavṛkṣayā na ghṛtaṃ jalam /
GarPur, 1, 99, 25.2 viprairastu svadhetyukto bhūmau siñcettato jalam //
GarPur, 1, 99, 26.1 prīyantāmiti cāhaivaṃ viśvedevyaṃ jalaṃ dadat /
GarPur, 1, 99, 36.2 piṇḍāṃśca goja viprebhyo dadyādagnau jale 'pi vā //
GarPur, 1, 100, 1.3 svapne 'vagāhate 'tyarthaṃ jalaṃ muṇḍāṃśca paśyati //
GarPur, 1, 105, 51.1 antarjale viśuddhe ca dattvā gāṃ ca payasvinīm /
GarPur, 1, 105, 52.1 jale japtvā tu juhuyāc catvāriṃśadghṛtāhutīḥ /
GarPur, 1, 105, 53.1 surāpaḥ svarṇahārī ca rudrajāpī jale sthitaḥ /
GarPur, 1, 106, 12.1 jalamekāhamākāśe sthāpyaṃ kṣīraṃ tu mṛnmaye /
GarPur, 1, 106, 23.1 phalasomakṣaumavīruddadhi kṣīraṃ ghṛtaṃ jalam /
GarPur, 1, 109, 42.1 rājā na tapto dhanasaṃcayena na sāgarastṛptimagājjalena /
GarPur, 1, 111, 11.2 mā pāpaṃ saṃkurudhvaṃ dvijahariparamāḥ saṃbhajadhvaṃ sadaiva āyur niḥśeṣameti skhalati jalaghaṭībhūtamṛtyucchalena //
GarPur, 1, 113, 11.2 varaṃ bhrāntāvarte sabhayajalamadhye praviśanaṃ na tu svīye pakṣe hi dhanam aṇu dehīti kathanam //
GarPur, 1, 113, 38.2 sarvabhūte dayā śaucaṃ jalaśaucaṃ ca pañcamam //
GarPur, 1, 115, 10.1 adhvā jarā dehavatāṃ parvatānāṃ jalaṃ jarā /
GarPur, 1, 115, 39.1 abhracchāyā tṛṇādagnir no ca sevā patho jalam /
GarPur, 1, 115, 72.2 bhānoḥ padme jale prītiḥ sthaloddharaṇaśoṣaṇaḥ //
GarPur, 1, 128, 7.2 asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt //
GarPur, 1, 128, 20.2 vratasthaṃ mūrchitaṃ vipraṃ jalādīnyanupāyayet //
GarPur, 1, 132, 12.1 jalārthaṃ vijayā cāgādbhrātrā sārdhaṃ ca sāpyagāt /
GarPur, 1, 133, 15.3 liṅgasyāṃ pūjayedvāpi pāduke 'tha jale 'pi vā //
GarPur, 1, 136, 6.2 kuṃbhe saratne sajale yajetsvarṇaṃ tu vāmanam //
GarPur, 1, 137, 4.1 amāvasyāṃ pitṝṇāṃ ca dattaṃ jalādi tad akṣayam /
GarPur, 1, 137, 7.2 pañcāvyajalasnānanaivedyairnaktamācaret //
GarPur, 1, 147, 68.1 bhūmau sthitaṃ jalaiḥ siktaṃ kālaṃ naiva pratīkṣate /
GarPur, 1, 154, 11.1 mukhaśoṣo jalātṛptirannadveṣaḥ svarakṣayaḥ /
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
GarPur, 1, 161, 38.1 ruddhaḥ svamārgādanilaḥ kaphaśca jalamūrchitaḥ /
GarPur, 1, 166, 15.1 jalapūrṇadṛtisparśaṃ śoṣaṃ sandhigato 'nilaḥ /
GarPur, 1, 168, 35.2 svapne jalaśilālokī śleṣmaprakṛtiko naraḥ //
Gītagovinda
GītGov, 1, 5.1 pralayapayodhijale dhṛtavān asi vedam vihitavahitracaritram akhedam /
GītGov, 1, 40.1 sphuradatimuktalatāparirambhaṇamukulitapulakitacūte vṛndāvanavipine parisaraparigatayamunājalapūte /
GītGov, 1, 49.1 kelikalākutukena ca kācit amum yamunājalakūle /
GītGov, 4, 4.2 svahṛdayamarmaṇi varma karoti sajalanalinīdalajālam //
GītGov, 4, 8.1 vahati ca galitavilocanajalabharam ānanakamalam udāram /
GītGov, 4, 25.1 diśi diśi kirati sajalakaṇajālam /
GītGov, 7, 61.1 sthalajalaruharucikaracaraṇena /
GītGov, 7, 63.1 sajalajaladasamudayarucireṇa /
GītGov, 9, 10.1 sajalanalinīdalaśītalaśayane /
GītGov, 11, 10.2 pṛccha manoharahāravimalajaladhāram amum kucakumbham //
Hitopadeśa
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Hitop, 1, 148.2 arthāḥ pādarajopamā girinadīvegopamaṃ yauvanam āyuṣyaṃ jalabindulolacapalaṃ phenopamaṃ jīvanam /
Hitop, 1, 158.10 jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ /
Hitop, 1, 184.3 tatpaścād āyāntaṃ bhayahetuṃ saṃbhāvya mantharo jalaṃ praviṣṭaḥ /
Hitop, 1, 186.2 tac chrutvā mṛgaḥ sānando bhūtvā kṛtasvecchāhāraḥ pānīyaṃ pītvā jalāsannavaṭatarucchāyāyām upaviṣṭaḥ /
Hitop, 1, 200.3 hiraṇyako brūte citrāṅgo jalasamīpaṃ gatvā mṛtam ivātmānaṃ niśceṣṭaṃ darśayatu /
Hitop, 1, 200.9 tataḥ kacchapaṃ jalasamīpe nidhāya kartarikām ādāya prahṛṣṭamanā mṛgāntikaṃ calitaḥ /
Hitop, 2, 10.2 jalabindunipātena kramaśaḥ pūryate ghaṭaḥ /
Hitop, 2, 124.9 tatrāgatya svayam eva paśyatu svāmīty uktvā tasmin kūpajale tasya siṃhasyaiva pratibimbaṃ darśitavān /
Hitop, 2, 124.16 atha kadācit snātuṃ jalaṃ praviṣṭe rājaputre vāyasyā tadanuṣṭhitam /
Hitop, 2, 162.2 candanataruṣu bhujaṅgā jaleṣu kamalāni tatra ca grāhāḥ /
Hitop, 3, 2.4 sa ca sarvair jalacaraiḥ pakṣibhir militvā pakṣirājye'bhiṣiktaḥ /
Hitop, 3, 17.8 tatas tena rātrau yūthapatiṃ nītvā tatra jale cañcalaṃ candrabimbaṃ darśayitvā sa yūthapatiḥ praṇāmaṃ kāritaḥ /
Hitop, 3, 38.1 gūḍhacāraś ca yo jale sthale ca carati /
Hitop, 3, 54.2 sayantraṃ sajalaṃ śailasarinmaruvanāśrayam //
Hitop, 3, 75.1 sameyād viṣamaṃ nāgair jalāḍhyaṃ samahīdharam /
Hitop, 3, 75.2 samam aśvair jalaṃ nīmiḥ sarvatraiva padātibhiḥ //
Hitop, 3, 112.1 paṅkapāṃśujalācchannaṃ suvyastaṃ dasyuvidrutam /
Hitop, 3, 116.3 parāṃ śriyam avāpnoti jalāsannatarur yathā //
Hitop, 3, 142.6 tad gatvā jalaṃ praviśyātmānaṃ parirakṣa /
Hitop, 3, 148.3 tadā satvaram upasṛtya sārasena svadehāntarito rājā jale kṣiptaḥ /
Hitop, 4, 51.2 grāho 'lpīyān api jale jalendram api karṣati //
Hitop, 4, 137.1 jalāntaś candracapalaṃ jīvitaṃ khalu dehinām /
Hitop, 4, 138.2 prāṇās tṛṇāgrajalabindusamānalolā dharmaḥ sakhā param aho paralokayāne //
Kathāsaritsāgara
KSS, 1, 2, 10.1 purā kalpakṣaye vṛtte jātaṃ jalamayaṃ jagat /
KSS, 1, 2, 11.1 jalāntastadabhūdaṇḍaṃ tasmāddvedhākṛtātpumān /
KSS, 1, 4, 124.1 tasmāt saṃbhakṣayatvekaḥ pratyahaṃ sajalānamūn /
KSS, 1, 6, 41.1 kṛtvā tāṃś caṇakān bhṛṣṭān gṛhītvā jalakumbhikām /
KSS, 1, 6, 95.2 jalābhilāṣiṇaṃ siṃhaṃ jaghānaikaśareṇa tam //
KSS, 1, 6, 109.2 vāpījale 'vatīrṇo 'bhūtkrīḍituṃ kāminīsakhaḥ //
KSS, 1, 6, 111.1 mukhairdhautāñjanātāmranetrair jahnujalāplutaiḥ /
KSS, 1, 6, 114.1 sā jalairabhiṣiñcantaṃ rājānamasahā satī /
KSS, 1, 6, 116.1 rājannavasaraḥ ko 'tra modakānāṃ jalāntare /
KSS, 1, 6, 119.1 parityaktajalakrīḍo vītadarpaśca tatkṣaṇam /
KSS, 2, 2, 27.2 hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam //
KSS, 2, 2, 28.1 tataś cāvatatāraitām uddhartuṃ jalamadhyataḥ /
KSS, 2, 2, 129.2 jalamanviṣyataścāsya savitāstamupāyayau //
KSS, 2, 2, 130.1 tataḥ sa labdhe 'pi jale mārganāśavaśādbhraman /
KSS, 2, 2, 166.2 snānaṃ cakre pariśrānto nirmale dīrghikājale //
KSS, 2, 4, 111.2 kṣaṇācca tena mārgeṇa jalaugho bhṛśamāyayau //
KSS, 2, 4, 112.2 tajjalaughena nītvā ca samudrāntarnyadhīyata //
KSS, 2, 5, 33.1 avatīrṇe sabhārye ca rājñi tasmiñjalāni sā /
KSS, 3, 1, 59.2 ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ //
KSS, 3, 4, 2.2 balairasamayodvelajalarāśijalairiva //
KSS, 3, 4, 2.2 balairasamayodvelajalarāśijalairiva //
KSS, 3, 4, 61.2 jāhnavījalapūto yaḥ sa praśasyatamo mataḥ //
KSS, 3, 4, 297.2 ahamatrāvatīryāntarvicinomyambudherjalam //
KSS, 3, 4, 310.2 yā sāntarjalasuptasya puṃsastasya nyakṛtyata //
KSS, 3, 4, 362.2 tāśca tajjalamādāya yayurbhadrāgṛhaṃ striyaḥ //
KSS, 3, 5, 50.2 itarā tu jalapātatuṣārakaṇanaśvarī //
KSS, 3, 5, 68.2 vigaladgaṇḍasindūraśoṇadānajalāḥ pathi //
KSS, 3, 6, 75.2 matvā palāyya devebhyaḥ praviveśa jalāntaram //
KSS, 3, 6, 76.2 vicinvatāṃ śaśaṃsus tam agnim antarjalasthitam //
KSS, 4, 2, 40.1 yathā śarīram evedaṃ jalabudbudasaṃnibham /
KSS, 4, 2, 104.2 āvayor abhavan naktaṃ pibatostatsarojalam //
KSS, 4, 2, 139.1 tato 'kasmāt samutthāya nārado 'ntarjalasthitaḥ /
KSS, 5, 2, 10.1 jalasaṃhatihīnāyām apyaho sulabhāpadi /
KSS, 5, 2, 131.2 tad deva tṛṣito 'tyartham ahaṃ dāpaya me jalam //
KSS, 5, 2, 145.2 idaṃ tvasya nṛpeṇāpi haste me preṣitaṃ jalam //
KSS, 5, 2, 147.1 etacchrutvā tathetyāttajalā dattvā padadvayam /
KSS, 5, 2, 202.2 jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā //
KSS, 5, 3, 57.2 toyair jalastham asicann ārabdhajalakelayaḥ //
KSS, 5, 3, 57.2 toyair jalastham asicann ārabdhajalakelayaḥ //
KSS, 5, 3, 88.1 dadarśa janmabhūmau ca sadyo vāpījale sthitam /
KSS, 6, 1, 128.2 dvijastatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ //
Kālikāpurāṇa
KālPur, 53, 3.1 oṃ hrīṃ hrauṃ iti mantreṇa gandhapuṣpe tathā jalam /
KālPur, 53, 4.1 pūrvavanmaṇḍalaṃ kṛtvā arghapātre tato jalaiḥ /
KālPur, 53, 14.2 agniṃ vāyau vinikṣipya vāyuṃ toye jalaṃ hṛdi //
KālPur, 55, 87.1 tasyādatte svayaṃ devī patraṃ puṣpaṃ phalaṃ jalam /
KālPur, 55, 94.2 jalasyāpi naraśreṣṭha bhojanād bheṣajādṛte //
KālPur, 56, 28.2 aindrī māṃ pātu cākāśe tathā sarvajale sthale //
Kṛṣiparāśara
KṛṣiPar, 1, 25.1 ekadeśena cāvartaḥ saṃvartaḥ sarvato jalam /
KṛṣiPar, 1, 25.2 puṣkare duṣkaraṃ vāri droṇe bahujalā mahī //
KṛṣiPar, 1, 26.1 atha jalāḍhakanirṇayaḥ /
KṛṣiPar, 1, 27.2 jalaṃ śatāḍhaṃ harikārmuke 'rdhaṃ vadanti kanyāmṛgayoraśītim //
KṛṣiPar, 1, 28.1 kulīrakumbhālitulābhidhāne jalāḍhakaṃ ṣaṇṇavatiṃ vadanti /
KṛṣiPar, 1, 31.2 nirvāte vṛṣṭihāniḥ syāt saṃkule saṃkulaṃ jalam //
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
KṛṣiPar, 1, 48.2 pravāhayutanadyāṃ tu daṇḍaṃ nyasya jale niśi /
KṛṣiPar, 1, 49.2 aṅkayitvā tu taddaṇḍam aṅkatulye jale kṣipet //
KṛṣiPar, 1, 50.2 samaṃ caivādhikaṃ nyūnaṃ bhaviṣyajjalakāṅkṣayā //
KṛṣiPar, 1, 58.2 sajalā nirjalā yānti nirjalāḥ sajalā iva //
KṛṣiPar, 1, 58.2 sajalā nirjalā yānti nirjalāḥ sajalā iva //
KṛṣiPar, 1, 59.3 naikasyāṃ śasyahānirvaruṇadiśi jalaṃ vāyunā vāyukopaḥ kauberyāṃ śasyapūrṇāṃ prathayati niyataṃ medinīṃ śambhunā ca //
KṛṣiPar, 1, 60.2 varṣatyeva tadā devastatrāvṛṣṭau kuto jalam //
KṛṣiPar, 1, 65.2 jalastho jalahasto vā nikaṭe 'tha jalasya vā /
KṛṣiPar, 1, 65.2 jalastho jalahasto vā nikaṭe 'tha jalasya vā /
KṛṣiPar, 1, 65.2 jalastho jalahasto vā nikaṭe 'tha jalasya vā /
KṛṣiPar, 1, 193.1 atha bhādrajalamokṣaṇam /
KṛṣiPar, 1, 193.2 nairujyārthaṃ hi dhānyānāṃ jalaṃ bhādre vimocayet /
KṛṣiPar, 1, 193.3 mūlamātrārpitaṃ tatra kārayejjalarakṣaṇam //
KṛṣiPar, 1, 194.1 bhādre ca jalasampūrṇaṃ dhānyaṃ vividhabādhakaiḥ /
KṛṣiPar, 1, 196.1 atha jalarakṣaṇam /
KṛṣiPar, 1, 196.2 āśvine kārtike caiva dhānyasya jalarakṣaṇam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 69.2 puṇyahīnā na vindanti sāraṅgāś ca yathā jalam //
KAM, 1, 178.2 akṛtaśrāddhanicayā jalapiṇḍodakakriyāḥ //
KAM, 1, 183.1 jalenāpi jagannāthaḥ pūjitaḥ kleśanāśanaḥ /
KAM, 1, 183.2 paritoṣaṃ prayāty āśu tṛṣārtās tu yathā jalaiḥ //
Maṇimāhātmya
MaṇiMāh, 1, 42.2 netrarogaṃ ca śūlaṃ ca jalapānād vyapohati //
Mātṛkābhedatantra
MBhT, 5, 20.1 muktidhārājalenaiva dhānyasya parameśvari /
MBhT, 12, 1.3 śālagrāme maṇau yantre pratimāyāṃ ghaṭe jale /
MBhT, 12, 3.2 ghaṭe caikaguṇaṃ puṇyaṃ jale caikaguṇaṃ priye //
MBhT, 12, 27.1 puṣpaṃ gandhaṃ jalaṃ dravyaṃ liṅgopari niyojayet /
MBhT, 12, 30.2 satyaṃ satyaṃ hi girije taj jalaṃ sāgaropamam //
MBhT, 12, 67.1 bhogyadravyaṃ jale dadyād yadi bhoktā na tiṣṭhati /
MBhT, 14, 18.2 śṛṇu devi pravakṣyāmi tajjale snānamātrataḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 9, 8.2 teṣāṃ dhūmena liṅgena jalaṃ kiṃ nānumīyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.3 yathā kila velācalaḥ samudrajalataraṃgadṛḍhāhataḥ svāvaṣṭambhān na calati evaṃ munimatis tīkṣṇāgratvādisādharmyāt parvatena rūpakīkṛtā ca svasthairyān na vyacalat //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 5.0 api ca yatra kāṭhinyaṃ sā pṛthivī sthalopalaparvatādivat pṛthivītvābhāve kāṭhinyasyābhāvaś cābādāv iva yac ca dravasvarūpaṃ taj jalaṃ tailaghṛtakṣīrāder apy udakatvād ityādyanvayagrahaṇam anumānāṅgaṃ kalpanīyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.1 viṣayavaicitryaṃ tu yathājaladharanipatajjalakaṇopajīvitvaṃ cātakānāṃ mayūrāṇām avakarāhāratvaṃ kukkuṭādīnāṃ ca kamalakiñjalkarasāsvādanaṃ madhukarasārasānām ityādi /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 1.0 citsvabhāvakāddhetor yair acitām apyudbhavo 'bhyupagataḥ tair dhūmājjalānumānaṃ kiṃ na kriyate kāryakāraṇapratītiniyamāsaṃbhave saty atatsvabhāvād api tatsvabhāvasyotpattiprāpteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 8.2, 2.0 yathā na dṛṣṭā dhūmālliṅgāt kadācid api jalaprāptiḥ tathā hy acitsvabhāvasya svaviruddhāccitsvabhāvānnotpattir dṛṣṭā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 2.0 kiṃcit sādhāraṇyād anyasminnanyādṛśī buddhirviparyayaḥ marumarīcikāsviva jalāvagatiḥ //
Narmamālā
KṣNarm, 2, 135.2 sādhurnigīryate bhaṭṭairmatsyairiva jale baliḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 1.0 tadārtavaṃ bālānāmaśnatāmapi śabdārcirjalasaṃtānavad tatrānnāśraddhārocaketyādi //
NiSaṃ zu Su, Śār., 3, 34, 5.0 suratalakṣaṇavyāyāmajoṣmavidrutam gacchet viśeṣeṇa putrīyakaraṇaṃ śabdādiṣu nairṛtāya jalakṣepaṇī //
NiSaṃ zu Su, Sū., 14, 28.2, 7.0 bhūjalānalānilākāśānāṃ athaśabdo'nantarārtha yadyastyeveti rasajānabhidhāya bhūjalānalānilākāśānāṃ yadyastyeveti bhūjalānalānilākāśānāṃ styānatvāt //
NiSaṃ zu Su, Sū., 24, 11.2, 7.0 śalyatantre kumārābādhahetavaḥ jalasaṃtānavad kevalaṃ yasmād tatra bhūtaṃ kanyāṃ 'dhimanthatimirābhyāṃ kuṇḍalasuvarṇakārayorityādi //
NiSaṃ zu Su, Sū., 14, 3.4, 9.0 arciḥsaṃtānavanmadhyāgnīnāṃ utpadyate vāmanā lupto taiḥ jalasaṃtānavanmandāgnīnām ityādi //
NiSaṃ zu Su, Sū., 24, 11.2, 18.0 taraṃgaḥ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ śeṣaṃ eṣāmiti parvasthūlamūlārurjanmeti svabhāvabalapravṛttā nanu varāhamāṃsāditi kuṇiṃ athāta māṃsapeśīprabhaṃ rasasvabhāvaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti eṣāmiti varāhamāṃsāditi māṃsapeśīprabhaṃ svabhāvabalapravṛttā parvasthūlamūlārurjanmeti varāhamāṃsāditi parvasthūlamūlārurjanmeti jalalaharī //
NiSaṃ zu Su, Cik., 29, 12.32, 29.0 mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ saptasu tatkāraṇāni śītamalpamudakaṃ tatkāraṇāni śītamalpamudakaṃ jalaṃ balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni vyādhibhedeṣu balavadvigrahādīni pibet //
Rasahṛdayatantra
RHT, 2, 10.1 antaḥpraviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntā /
RHT, 6, 6.1 itthaṃ ca śoṣitajalaḥ karamardanataḥ sunirmalībhūtaḥ /
RHT, 6, 16.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RHT, 7, 5.2 dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //
RHT, 8, 13.1 raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām /
RHT, 9, 15.1 raktagaṇagalitapaśujalabhāvitapuṭitaṃ hi rajyate tīkṣṇam /
RHT, 15, 3.1 ajajalaśatapariplāvitakapitindukacūrṇavāpamātreṇa /
RHT, 15, 5.2 sudhmātamatra sattvaṃ plavati jalākāramacireṇa //
RHT, 15, 9.1 suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /
RHT, 15, 10.2 jalasadṛśī bhavati sadā vāpo deyo drutāyāṃ tu //
RHT, 19, 44.1 pāne jalamakṣāraṃ madhurāṇi yāni kāni śastāni /
RHT, 19, 53.2 sauvarcalasahitaṃ vā gojalasahitaṃ rasājīrṇe //
RHT, 19, 55.2 tannodanāya ca pibet gojalakaṭukāravalliśiphāḥ //
Rasamañjarī
RMañj, 2, 43.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /
RMañj, 3, 50.2 dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //
RMañj, 3, 61.2 goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham //
RMañj, 3, 68.1 muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ /
RMañj, 3, 99.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //
RMañj, 3, 100.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
RMañj, 5, 31.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
RMañj, 6, 171.2 pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi //
RMañj, 6, 172.1 taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /
RMañj, 6, 190.2 jalayogaprayogo'pi śastastāpapraśāntaye //
RMañj, 6, 263.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
RMañj, 6, 267.2 pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //
RMañj, 6, 335.2 gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ //
RMañj, 8, 15.2 hareṇumātrāṃ saṃghṛṣya jalaiḥ kuryādathāñjanam //
RMañj, 8, 23.2 nirvāte kṣīrabhojī syāt chālayet triphalājalaiḥ //
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
RMañj, 9, 19.2 sampiṣṭā samamātrāṇi kṣepayennimbuje jale //
RMañj, 10, 37.1 ghṛte taile jale vāpi darpaṇe yasya dṛśyate /
Rasaprakāśasudhākara
RPSudh, 1, 28.1 mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ /
RPSudh, 1, 53.1 tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam /
RPSudh, 1, 57.2 nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //
RPSudh, 1, 62.1 sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā /
RPSudh, 1, 65.2 jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ /
RPSudh, 1, 74.2 jaṃbīrapūrakajalairmardayedekaviṃśatim //
RPSudh, 1, 80.2 suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //
RPSudh, 1, 84.1 culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam /
RPSudh, 2, 78.2 yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ //
RPSudh, 2, 89.2 jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet //
RPSudh, 3, 4.2 upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //
RPSudh, 3, 7.1 saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /
RPSudh, 3, 7.1 saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /
RPSudh, 3, 63.1 kākamācijavibhaktikājalair dhūrtajairapi jayantikādravaiḥ /
RPSudh, 4, 64.1 tailabiṃdurjale kṣipto na cātiprasṛto bhavet /
RPSudh, 4, 67.1 sāmudralavaṇaistadvallepitaṃ triphalājale /
RPSudh, 4, 104.2 taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //
RPSudh, 5, 25.1 sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam /
RPSudh, 6, 4.2 kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā /
RPSudh, 7, 59.1 citramūlakarudantike śubhā jambukī jalayutā dravantikā /
RPSudh, 7, 62.2 saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //
RPSudh, 8, 5.1 eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena /
RPSudh, 8, 32.2 khalve sarvaṃ marditaṃ caikayāmaṃ kāryā golī vallamātrā jalena //
RPSudh, 11, 8.3 jalena dhautaṃ tāvacca yāvaddhemanibhaṃ bhavet //
RPSudh, 11, 14.2 jalabhedo yadā na syānnātra kāryā vicāraṇā //
RPSudh, 11, 75.1 nirvāpitaṃ nimbujale caikaviṃśativārakam /
RPSudh, 12, 1.2 māṣasyāṣṭapalaṃ tadvajjalena paripeṣitam //
Rasaratnasamuccaya
RRS, 1, 82.2 jalago jalarūpeṇa tvarito haṃsago bhavet //
RRS, 2, 16.2 nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //
RRS, 2, 92.1 āṭarūṣajale svinno vimalo vimalo bhavet /
RRS, 2, 110.0 kṣārāmlagojalair dhautaṃ śudhyatyeva śilājatu //
RRS, 2, 157.1 yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /
RRS, 3, 74.1 snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /
RRS, 3, 154.1 daradaḥ pātanāyantre pātitaśca jalāśraye /
RRS, 4, 54.1 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RRS, 4, 61.2 taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /
RRS, 4, 61.3 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ //
RRS, 5, 18.2 bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //
RRS, 5, 95.1 pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /
RRS, 5, 105.0 ciñcāphalajalakvāthādayo doṣam udasyati //
RRS, 5, 110.2 dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //
RRS, 5, 112.1 dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu /
RRS, 5, 119.1 yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /
RRS, 5, 122.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RRS, 5, 143.1 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam /
RRS, 5, 150.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RRS, 5, 165.1 gomūlakaśilādhātujalaiḥ samyagvimardayet /
RRS, 5, 215.0 drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //
RRS, 5, 226.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
RRS, 7, 6.1 bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ /
RRS, 8, 68.1 jalasaindhavayuktasya rasasya divasatrayam /
RRS, 9, 8.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /
RRS, 9, 8.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /
RRS, 9, 9.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
RRS, 9, 10.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RRS, 9, 14.2 kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //
RRS, 9, 51.1 catuṣprasthajalādhāraś caturaṅgulikānanaḥ /
RRS, 9, 56.2 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /
RRS, 9, 64.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
RRS, 9, 74.1 sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
RRS, 9, 76.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /
RRS, 11, 94.1 saiṣā syātkapikacchūromapaṭale candrāvatītailake candre ṭaṅkaṇakāmapippalījale svinnā bhavet tejinī /
RRS, 12, 35.2 jetuṃ jvarān praviṣamān iha vāntiśāntyai maulau suśītalajalasya dadīta dhārām //
RRS, 12, 46.2 rodhaṃ varāyāḥ salilena śūlaṃ jambīranīreṇa varājalena //
RRS, 12, 68.2 nirguṇḍyambuhutāśamanthatilaparṇyunmattabhṛṅgārdrakaṃ kāmātāgirikarṇikāplavadalāpañcāṅgulotthair jalaiḥ //
RRS, 12, 79.1 dadhi vā sitayopetaṃ nārikelajalaṃ tathā /
RRS, 12, 84.2 kaṭāhe jalasampūrṇe nikṣiped bodhalabdhaye //
RRS, 12, 105.3 dadhyodanaṃ hitaṃ tatra jalayogaṃ ca kārayet //
RRS, 13, 47.1 śleṣmoparuddhamanaḥ pavano 'tiduṣṭaḥ saṃdūṣayannanu jalānnavahāś ca nāḍīḥ /
RRS, 15, 12.2 tridinaṃ mardayeccātha dattvā nimbujalaṃ khalu //
RRS, 15, 59.1 pañcaitat kramaśastato guḍabhavair datto'sya vallo jalair hantyarśāṃsyakhilāni sūraṇaghṛtaistasyānnam asminhitam /
RRS, 15, 78.2 karṣaṃ coṣṇajalenānupibedvātārśasāṃ jaye //
RRS, 16, 9.3 pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi //
RRS, 16, 20.1 ākṛṣya tajjalairevaṃ saṃpramardyāhared rasam /
RRS, 16, 50.2 yāvadeṣa jalaśoṣaṇadakṣo jīrakārdrakayutena sa vallaḥ //
RRS, 17, 10.1 bījapūrasya mūlaṃ tu sajalaṃ cānupāyayet /
RRS, 17, 13.0 pāṇḍuraṃ phalikāmūlaṃ jalenaivāśmarīharam //
Rasaratnākara
RRĀ, R.kh., 3, 30.2 harītakīṃ jale piṣṭvā lauhakiṭṭena mūṣikām //
RRĀ, R.kh., 4, 9.1 śoṣayitvā dhamet kiṃcit sutaptāṃ tāṃ jale kṣipet /
RRĀ, R.kh., 5, 27.1 eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /
RRĀ, R.kh., 6, 8.2 athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //
RRĀ, R.kh., 7, 4.1 tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /
RRĀ, R.kh., 7, 7.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /
RRĀ, R.kh., 7, 44.1 guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /
RRĀ, R.kh., 8, 42.1 mardayenmahiṣīkṣīraiḥ piṣṭvā taṃ kṣālayejjalaiḥ /
RRĀ, R.kh., 8, 66.1 jalaṃ punaḥ punardeyaṃ svāṅgaśaityaṃ vicūrṇayet /
RRĀ, R.kh., 9, 30.2 saptadhā triphalākvāthe jalena kṣālayetpunaḥ //
RRĀ, R.kh., 9, 31.1 kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ /
RRĀ, R.kh., 9, 65.1 alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /
RRĀ, R.kh., 10, 21.1 jalena secayeddravyaṃ chidrādho grāhayecca tam /
RRĀ, R.kh., 10, 69.3 kvāthyadravyaṃ śilājatusamaṃ caturguṇena jalaṃ dattvā caturbhāgāvaśeṣeṇa bhāvayed ityekaḥ pakṣaḥ /
RRĀ, R.kh., 10, 69.4 vāgbhaṭṭastu aṣṭaguṇajaladānenāṣṭāvaśeṣe pūrvavadubhayathaiva vyavahāraḥ /
RRĀ, R.kh., 10, 85.1 bhaumikaṃ jalam ādāya muktāṃ ca vyuṣitāmapi /
RRĀ, Ras.kh., 1, 20.1 vandhyākarkoṭakīṃ puṅkhāṃ pātālagaruḍīṃ jalaiḥ /
RRĀ, Ras.kh., 1, 21.2 mūlaṃ vā kāravallyutthaṃ saindhavaṃ vā gavāṃ jalaiḥ //
RRĀ, Ras.kh., 3, 200.1 tejastu kākinīpuṣpaṃ jalaṃ tatputraśoṇitam /
RRĀ, Ras.kh., 4, 8.1 bhinnapattraṃ tataḥ kṛtvā jalamadhye vinikṣipet /
RRĀ, Ras.kh., 4, 10.1 jalapūrṇe ghaṭe gharme dolāyantreṇa dhārayet /
RRĀ, Ras.kh., 4, 10.2 śuṣke toye punastoyaṃ dadyād yāvaj jale gatam //
RRĀ, Ras.kh., 4, 11.1 tadabhrakaṃ tato vastraṃ saṃtyajed rakṣayej jalam /
RRĀ, Ras.kh., 4, 11.2 triṃśadbhāgaṃ tataḥ kuryāt taj jalaṃ sābhrakaṃ sudhīḥ //
RRĀ, Ras.kh., 4, 83.2 grāhayedgarbhayantre vā tattailaṃ kṣālayejjalaiḥ //
RRĀ, Ras.kh., 4, 84.1 nālikerajalairvātha kṣālyaṃ pañcāṃśavārakam /
RRĀ, Ras.kh., 5, 26.2 tajjale peṣitaṃ lepyaṃ tatkṣaṇāt kacarañjanam //
RRĀ, Ras.kh., 5, 40.2 nirvāte kṣīrabhojī syātkṣālayettriphalājalaiḥ //
RRĀ, Ras.kh., 5, 65.2 sindūraṃ sphaṭikāṃ śvetāṃ jalena saha lepayet //
RRĀ, Ras.kh., 7, 20.2 jalaiḥ piṣṭvā vaṭī dhāryā vīryastambhakarī mukhe //
RRĀ, Ras.kh., 7, 32.2 jalaiḥ prakṣālayelliṅgaṃ bhajedrāmāṃ yathocitām //
RRĀ, Ras.kh., 7, 42.2 māgadhīṃ ca jalaiḥ piṣṭvā tatsarvaṃ taptakhalvake //
RRĀ, Ras.kh., 7, 57.1 apāmārgo yavā māṣāḥ pippalī ca samaṃ jalaiḥ /
RRĀ, Ras.kh., 8, 7.2 ekastu snāpayeddevaṃ jalamekastu vāhayet //
RRĀ, Ras.kh., 8, 13.1 kṛtvā tiṣṭhedyadā yāti tajjalaṃ tatkṣaṇātpibet /
RRĀ, Ras.kh., 8, 16.1 dṛśyate taptakuṇḍaṃ tu nīlavarṇajalānvitam /
RRĀ, Ras.kh., 8, 83.1 tasya madhye'tivistīrṇaṃ jalapūrṇaṃ sarovaram /
RRĀ, Ras.kh., 8, 142.2 tatra liṅgaṃ nīlavarṇaṃ jalaṃ caiva tu tādṛśam //
RRĀ, Ras.kh., 8, 174.1 tasya dakṣiṇadigbhāge jalamārge'rdhayojane /
RRĀ, Ras.kh., 8, 180.2 tatra pāradaprasthaikaṃ kṣiptvā tāvajjalaṃ haret //
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
RRĀ, V.kh., 2, 5.1 samāloḍya jalairvastrairbaddhvā grāhyamadhojalam /
RRĀ, V.kh., 2, 5.1 samāloḍya jalairvastrairbaddhvā grāhyamadhojalam /
RRĀ, V.kh., 2, 5.2 śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //
RRĀ, V.kh., 3, 86.2 punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale //
RRĀ, V.kh., 4, 60.2 yathā na patate tasmiñjalaṃ dhūlistu rakṣayet /
RRĀ, V.kh., 11, 4.1 nānādhānyairyathāprāptais tuṣavarjair jalānvitaiḥ /
RRĀ, V.kh., 11, 19.1 jalaiḥ soṣṇāranālair vā lolanādutthito bhavet /
RRĀ, V.kh., 11, 30.2 ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /
RRĀ, V.kh., 14, 31.2 rasasyādho jalaṃ sthāpyaṃ gaṃdhadhūmaṃ pibatyalam //
RRĀ, V.kh., 17, 66.2 jalabhāṃḍagataṃ svedyaṃ saptāhād dravatāṃ vrajet //
RRĀ, V.kh., 19, 4.2 sthūlamatsyatvacaṃ pacyāddivārātraṃ jalena tat //
RRĀ, V.kh., 19, 13.1 piṣṭvā tālakatulyaṃ tu jalaike rasakuṅkumam /
RRĀ, V.kh., 19, 15.2 bījakāṣṭhaṃ ca tulyāṃśaṃ jale sthāpyaṃ dināvadhi //
RRĀ, V.kh., 19, 22.2 tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /
RRĀ, V.kh., 19, 51.2 tataḥ suśītalaṃ kṛtvā jalena cālayetpunaḥ //
RRĀ, V.kh., 19, 87.2 jalatulyaṃ pūrvatailaṃ miśrayet tatsuśītalam //
RRĀ, V.kh., 19, 130.2 ācchādayettu vastreṇa jalasiktena tatkṣaṇāt //
RRĀ, V.kh., 19, 138.1 mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /
RRĀ, V.kh., 20, 3.1 karṣāṃśā gulikāḥ kṛtvā māṣacūrṇairjalānvitaiḥ /
Rasendracintāmaṇi
RCint, 3, 15.1 nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /
RCint, 3, 20.1 tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /
RCint, 3, 25.2 ūrdhvabhāṇḍodaraṃ liptvā tv adhogaṃ jalasaṃbhṛtam //
RCint, 3, 26.2 upariṣṭātpuṭe datte jale patati pāradaḥ //
RCint, 3, 27.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RCint, 3, 28.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
RCint, 3, 33.2 ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet //
RCint, 3, 34.3 vīryaprakarṣāya ca bhūrjapattre svedyo jale saindhavacūrṇagarbhe //
RCint, 3, 70.1 plāvayenmūtravargeṇa jalaṃ tasmātparisrutam /
RCint, 3, 86.2 pakvamūṣā jale tasyāṃ raso'ṣṭāṃśaviḍāvṛtaḥ //
RCint, 3, 208.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
RCint, 4, 36.2 goṣṭhabhūstho ghano māsaṃ jāyate jalasaṃnibhaḥ //
RCint, 5, 8.1 paścācca pātayetprājño jale traiphalasambhave /
RCint, 6, 3.2 niṣiñcettaptatailāni taile takre gavāṃ jale //
RCint, 6, 16.1 tattadvyādhyupayuktānām auṣadhānāṃ jale'yasaḥ /
RCint, 6, 17.1 sarvābhāve niṣektavyaṃ kṣīratailājyagojale /
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 6, 69.1 akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
RCint, 7, 68.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca //
RCint, 7, 69.1 rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /
RCint, 7, 76.1 tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
RCint, 7, 92.1 muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /
RCint, 7, 98.1 naramūtre ca gomūtre jalāmle vā sasaindhave /
RCint, 8, 48.3 rogoktamanupānaṃ vā kavoṣṇaṃ vā jalaṃ pibet //
RCint, 8, 126.1 cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /
RCint, 8, 130.1 talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya /
RCint, 8, 147.1 nikṣipya triphalājalam uditaṃ yattad ghṛtaṃ ca dugdhaṃ ca /
RCint, 8, 185.1 yasya na tathāpi sarati sayavakṣāraṃ jalaṃ pibetkoṣṇam /
RCint, 8, 229.1 tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam /
RCint, 8, 242.2 karpūraṃ jātikoṣaṃ sajalamibhakaṇā tejapatraṃ lavaṅgam //
Rasendracūḍāmaṇi
RCūM, 3, 6.2 bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇīsvanekaśaḥ //
RCūM, 4, 88.1 jalasaindhavayuktasya rasasya divasatrayam /
RCūM, 5, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
RCūM, 5, 52.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /
RCūM, 5, 56.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
RCūM, 5, 88.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RCūM, 5, 90.1 kāṃsyapātradvayaṃ kṣiptvā sampuṭaṃ jalagarbhitam /
RCūM, 10, 16.2 nirdoṣaṃ jāyate nūnaṃ nikṣiptaṃ vāpi gojale //
RCūM, 10, 36.1 raukṣyaṃ saukṣmyaṃ jalaplāvaḥ śoṇavarṇasamudbhavaḥ /
RCūM, 10, 88.1 āṭarūṣajalasvinno vimalo vimalo bhavet /
RCūM, 10, 122.2 yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //
RCūM, 11, 35.1 svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /
RCūM, 12, 48.2 susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /
RCūM, 12, 55.2 taṇḍulīyajalairvajraṃ nīlaṃ nīlīrasena ca /
RCūM, 12, 55.3 rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ //
RCūM, 13, 69.1 mardayitvā viśoṣyātha pīlumūlajalaistathā /
RCūM, 14, 54.2 utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ //
RCūM, 14, 93.1 pātre yasya prasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RCūM, 14, 102.1 dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /
RCūM, 14, 103.2 dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu //
RCūM, 14, 107.1 yadvā tīkṣṇadalodbhūtaṃ rajas tat triphalājalaiḥ /
RCūM, 14, 110.2 athoddhṛtya kṣipetkvāthe triphalāgojalātmake //
RCūM, 14, 129.1 rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /
RCūM, 14, 140.2 gomūtrakaśilādhātujalaiḥ samyagvimardayet //
RCūM, 14, 182.1 drutamaśvajale kṣiptaṃ varttalohaṃ viśudhyati /
RCūM, 14, 192.1 prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /
RCūM, 15, 24.1 bhūśailajalatāmrāyonāgavaṅgasamudbhavāḥ /
RCūM, 15, 49.2 bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //
RCūM, 16, 22.1 sarvāmlagojalopetakāñjikaiḥ svedayettryaham /
RCūM, 16, 96.1 pañcāṅgamūlakakṣārakṣiptakṣālitagojalaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 39.1 tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /
RSS, 1, 41.2 ūrdhvabhāṇḍodaraṃ liptvādhobhāṇḍaṃ jalasaṃyutam //
RSS, 1, 42.2 upariṣṭāt puṭe datte jale patati pāradaḥ /
RSS, 1, 43.1 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭam anyakam /
RSS, 1, 44.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
RSS, 1, 46.2 sūte jalaṃ vinikṣipya tatra tanmajjanāvadhi //
RSS, 1, 53.1 uttānaṃ cāruśarāvaṃ tatra triṃśadvāraṃ jalaṃ deyam /
RSS, 1, 75.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam /
RSS, 1, 156.1 dattvā puṭatrayaṃ paścāttriḥ puṭenmusalījalaiḥ /
RSS, 1, 174.1 tilataile pacedyāmaṃ yāmaṃ tattraiphale jale /
RSS, 1, 274.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vimardayet /
RSS, 1, 300.2 kṛtvāmbugalitaṃ śuddhaṃ jalena traiphalena vā //
RSS, 1, 302.2 jalaṃ dviguṇitaṃ dattvā caturbhāgāvaśeṣitam //
RSS, 1, 303.1 evamuktaṃ phalakvāthajalaṃ dattvā punaḥ punaḥ /
RSS, 1, 316.1 tāvadeva puṭellohaṃ yāvaccūrṇīkṛtaṃ jale /
RSS, 1, 374.2 caturmāṣaṃ niśācūrṇaṃ jalāṣṭakapale kṣipet //
Rasādhyāya
RAdhy, 1, 14.2 tṛtīyo jalajātaśca dvau dvau ca nāgavaṅgajau //
RAdhy, 1, 35.1 parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet /
RAdhy, 1, 37.2 bīyājalena sampiṣṭāt kapālī nāgasambhavā //
RAdhy, 1, 53.1 sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet /
RAdhy, 1, 54.2 jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //
RAdhy, 1, 77.2 pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //
RAdhy, 1, 113.3 svinnastryahe tuṣajale'thabhavetsudīptaḥ //
RAdhy, 1, 220.2 cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //
RAdhy, 1, 295.2 jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum //
RAdhy, 1, 309.1 ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā /
RAdhy, 1, 335.2 kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //
RAdhy, 1, 338.2 svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet //
RAdhy, 1, 358.2 saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet //
RAdhy, 1, 359.2 evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //
RAdhy, 1, 360.1 nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /
RAdhy, 1, 364.1 nālikerajalābho'bhūtpītatoyo hi gandhakaḥ /
RAdhy, 1, 377.2 svedanasvedanasyānte jalena kṣālayettathā //
RAdhy, 1, 405.1 kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam /
RAdhy, 1, 406.1 vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /
RAdhy, 1, 407.2 jale dhānyābhrakaṃ tasminnekaviṃśativārakān //
RAdhy, 1, 431.2 tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 35.2, 1.0 palāśasya parpaṭān jalena kledayitvā tato vartayitvā vastreṇa niścotya raso grāhyaḥ //
RAdhyṬ zu RAdhy, 35.2, 3.0 yathā jalajakañcuko yāti //
RAdhyṬ zu RAdhy, 55.2, 3.0 tatastaṃ kaṭāhaṃ jalārdhapūrṇasthālikāmukhopari pradhvaraṃ muktvā sthālīkaṇṭhakaṭāhabundhakasaṃyogasthāne karpaṭamṛdaṃ dṛḍhaṃ dattvā kaṭāhamadhye chāṇakāni ghaṭīcatuṣkaṃ yāvaj jvālyante //
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
RAdhyṬ zu RAdhy, 55.2, 6.0 tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate //
RAdhyṬ zu RAdhy, 137.2, 2.0 pūrvam abhrakair akhaṇḍavrīhibhiḥ ślakṣṇapāṣāṇakarkarair vādṛḍhanahīnavastrako thalikāṃ bhṛtvā dvāraṃ davarakeṇa dṛḍhaṃ baddhvā kāṣṭhapattrikāyāṃ jalapūrṇāyāṃ muktvā gāḍhaṃ tathā mardanīyo yathābhrakaṃ cūrṇībhūya kiṃcid bahir niḥsarati //
RAdhyṬ zu RAdhy, 206.2, 12.0 sarpadaṃśavahnidāhajalaplāvaśastraghātaviṣādiduṣṭaprayogair mūrchitaḥ yaḥ kenāpi jīvayituṃ na śakyate so 'pi mukhe kṣiptasyāsya rasasya prabhāveṇa kṣaṇād eva jīvati //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 312.2, 1.0 ketakīnāṃ stanānnisāhāyāṃ jalaṃ vinaiva gāḍhaṃ vartayitvā vastreṇa ca gālitvā raso grāhyaḥ //
RAdhyṬ zu RAdhy, 339.2, 1.0 sarvottamasājīmaṇacatuṣkasya cūrṇaṃ sthālyāṃ kṣiptvā saṃdhyāyāṃ jalaghaṭastatra kṣepyaḥ //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 339.2, 2.0 tataḥ prātaḥ sājījalaṃ nītāryakābasaṃtyaktvā grāhyam tathā sarvottamapāṣāṇamaṇacatuṣkacūrṇaṃ sūkṣmaṃ tathā gandhakāmalasārasya maṇaikaṃ cūrṇaṃ sūkṣmamubhayaṃ piṣṭvā ekatra ca gāḍhaṃ piṣṭvā sthālyāṃ kṣiptvā tataḥ prathamagṛhītaṃ sarjikājalamanyasyāṃ sthālyāṃ muktvālpaghaṭamānamupari kṣipet //
RAdhyṬ zu RAdhy, 364.2, 1.0 sarvottamasājimaṇaniṣadrasūkṣmacūrṇīkṛtya sandhyāyāṃ maṇamekaṃ sājikumbha eko jalamiti sthālyāṃ kṣiptvā prātaḥ kāvasasaṃtyatkvānītāryajalaṃ grahītvā sājīmarṇe kṣipet //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 364.2, 3.1 tāvatā ca kālena gandhakaḥ kumpamadhyaṃ sājīkṣāreṇa saha bhrāmyan pītatoyo nālikerajalasadṛśo bhavati //
RAdhyṬ zu RAdhy, 383.2, 3.0 tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca tāpayitvā haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 4.0 punaruttārya jalena prakṣālya gavādidugdhena pūrṇasthālyāṃ svedayetpraharadvayam //
RAdhyṬ zu RAdhy, 383.2, 5.0 tato jalena prakṣālyātape śoṣayitvā kuṣmāṇḍaphalaṃ khaṇḍaśaḥ kṛtvā tadrasena pūrvavatpraharadvayaṃ svedanīyāni //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
RAdhyṬ zu RAdhy, 413.2, 1.0 vyāghramadanākhyakodravānāṃ setikāṃ piṣṭvā tanmadhyānmāṇakadvayaṃ susūkṣmacūrṇamādāya sthālyāṃ kṣiptvopari kāṃjikaṃ tathā jalaṃ cākaṇṭhaṃ kṣipet //
RAdhyṬ zu RAdhy, 413.2, 2.0 tacca saptabhirdinair atyamlaṃ bhavati tathānena vidhinā śeṣamāṇadvayenātyartham amlaṃ jalaṃ kṛtvā ekaśaḥ kāryam //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
RAdhyṬ zu RAdhy, 438.2, 6.0 tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ //
RAdhyṬ zu RAdhy, 478.2, 19.0 tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti //
Rasārṇava
RArṇ, 2, 42.2 divyauṣadhigaṇopete sajale śyāmaśādvale //
RArṇ, 6, 23.2 abhrakaṃ vāpitaṃ devi jāyate jalasannibham //
RArṇ, 6, 29.2 śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ //
RArṇ, 6, 117.2 jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //
RArṇ, 6, 121.2 vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet //
RArṇ, 7, 21.1 kṣārāmlagojalairdhmātaṃ śudhyate ca śilājatu /
RArṇ, 7, 120.2 āvāpāt kurute devi kanakaṃ jalasaṃnibham //
RArṇ, 7, 132.2 kurute prativāpena balavajjalavat sthiram //
RArṇ, 9, 4.0 śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ //
RArṇ, 9, 12.1 plāvayenmūtravargeṇa jalaṃ tasmāt parisrutam /
RArṇ, 10, 13.1 jalago jalarūpeṇa tvarito haṃsago bhavet /
RArṇ, 10, 18.2 jale gatirmalagatiḥ punar haṃsagatistataḥ //
RArṇ, 12, 114.1 jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati /
RArṇ, 12, 232.0 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
RArṇ, 12, 245.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
RArṇ, 12, 269.1 tajjalena niṣiktaṃ ca hema bījārthasaṃyutam /
RArṇ, 12, 311.2 jale kṣiptāni lohāni śailībhūtāni bhakṣayet /
RArṇ, 12, 313.1 athavā rasakarṣaikaṃ tajjalena tu mardayet /
RArṇ, 12, 364.1 śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /
RArṇ, 15, 38.7 tāpayet koṣṇatāpena jalena paripūrayet //
RArṇ, 18, 26.2 jalena jalarūpaḥ syāt sthalena sthalatāṃ vrajet //
RArṇ, 18, 26.2 jalena jalarūpaḥ syāt sthalena sthalatāṃ vrajet //
RArṇ, 18, 119.2 śuṣkavādaṃ jalakrīḍām aticintāṃ ca varjayet //
Ratnadīpikā
Ratnadīpikā, 1, 10.3 dhṛtānyajalasampūrṇāste bhavanti bṛhattarā //
Ratnadīpikā, 1, 25.1 jalabinduyavarekhā vaiśyānāṃ kākapādavat /
Ratnadīpikā, 1, 51.1 jalabinduryavo rekhā vaiśyasya kākapādavat /
Ratnadīpikā, 3, 13.2 yo maṇirdṛśyate dūrāt jalavahnisamacchaviḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 42.1, 2.0 tasya ākāśena avakāśadāyakena yaḥ sambandhaḥ tatra saṃyamaṃ vidhāya laghuni tūlādau yā samāpattis tanmayībhāvalakṣaṇā tāṃ vidhāya prāptātyantalaghubhāvo yogī prathamaṃ yathāruci jale saṃcaran krameṇorṇanābhajantujālena saṃcaramāṇa ādityaraśmibhiś ca viharan yatheṣṭamākāśe gacchati //
Rājanighaṇṭu
RājNigh, 2, 1.1 nānākṣauṇījanānājalamṛgasahitaṃ nirjharavrātaśītaṃ śailākīrṇaṃ kanīyaḥ kuraramukhakhagālaṃkṛtaṃ tāmrabhūmi /
RājNigh, 2, 3.2 prāyaḥ pittavivṛddhir uddhatabalāḥ syur nīrajaḥ prāṇino gāvo 'jāś ca payaḥ kṣaranti bahu tatkūpe jalaṃ jāṅgalam //
RājNigh, 2, 16.2 nadīnadajalākīrṇam āpyaṃ tat kṣetram ucyate //
RājNigh, 2, 36.2 mṛjjalādānatas tv ādye parṇasaṃkocitāntimā //
RājNigh, Dharaṇyādivarga, 11.1 nadīvṛṣṭijalodbhūtair nānādhānyaiḥ samāvṛtaḥ /
RājNigh, Parp., 62.2 śiśire jalabindūnāṃ sravantīti rudantikā //
RājNigh, Pipp., 147.1 śoṣāpahā ca saumyā sthalajā jalajā ca sā dvidhābhūtā /
RājNigh, Āmr, 255.2 yad bhūyo jalapānapoṣitarasaṃ tac cec cirāt troṭitaṃ tāmbūlīdalam uttamaṃ ca rucikṛd varṇyaṃ tridoṣārtinut //
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 12, 152.2 pittajvarārtiśamanaṃ jalasaugandhyadāyakam //
RājNigh, 13, 161.1 gauraraṅgaṃ jalākrāntaṃ vakraṃ sūkṣmaṃ sakoṭaram /
RājNigh, 13, 188.1 pātre yatra nyaste payaḥ prayātyeva gojalojjvalatām /
RājNigh, Pānīyādivarga, 1.2 āpaḥ kavāruṇakabandhajalāni nīrakīlālavārikamalāni viṣārṇasī ca //
RājNigh, Pānīyādivarga, 4.2 vyomodakaṃ cāntarikṣajalaṃ ceṣvabhidhāhvayam //
RājNigh, Pānīyādivarga, 15.2 parīkṣyeta yathā coktaṃ jñātavyaṃ jalavedibhiḥ //
RājNigh, Pānīyādivarga, 19.2 vahnidīpanakaraṃ virocanaṃ yāmunaṃ jalam idaṃ balapradam //
RājNigh, Pānīyādivarga, 24.1 sarasvatījalaṃ svādu pūtaṃ sarvarujāpaham /
RājNigh, Pānīyādivarga, 25.0 cāndrabhāgaguṇasāmyadaṃ jalaṃ kiṃca mādhumatamagnidīpanam //
RājNigh, Pānīyādivarga, 26.2 jalaṃ nirmalaṃ dīpanaṃ pācanaṃ ca pradatte balaṃ buddhimedhāyuṣaṃ ca //
RājNigh, Pānīyādivarga, 27.1 śoṇe ghargharake jalaṃ tu rucidaṃ saṃtāpaśoṣāpahaṃ pathyaṃ vahnikaraṃ tathā ca baladaṃ kṣīṇāṅgapuṣṭipradam /
RājNigh, Pānīyādivarga, 27.2 tatrānyā dadhate jalaṃ sumadhuraṃ kāntipradaṃ puṣṭidaṃ vṛṣyaṃ dīpanapācanaṃ balakaraṃ vetrāvatī tāpinī //
RājNigh, Pānīyādivarga, 34.2 kṛṣṇaveṇājalaṃ svacchaṃ rucyaṃ dīpanapācanam //
RājNigh, Pānīyādivarga, 35.1 malāpahā bhīmarathī ca ghaṭṭagā yathā ca kṛṣṇājalasāmyadā guṇaiḥ /
RājNigh, Pānīyādivarga, 36.1 tuṅgabhadrājalaṃ snigdhaṃ nirmalaṃ svādadaṃ guru /
RājNigh, Pānīyādivarga, 45.1 sādhāraṇaṃ jalaṃ rucyaṃ dīpanaṃ pācanaṃ laghu /
RājNigh, Pānīyādivarga, 48.1 prasravaṇajalaṃ svacchaṃ laghu madhuraṃ rocanaṃ ca dīpanakṛt //
RājNigh, Pānīyādivarga, 50.0 vāpījalaṃ tu saṃtāpi vātaśleṣmakaraṃ guru //
RājNigh, Pānīyādivarga, 58.2 jīrṇajvare śaithilyasaṃnipāte jalaṃ praśastaṃ śṛtaśītalaṃ tu //
RājNigh, Pānīyādivarga, 62.2 divā ca naktaṃ ca nṛbhis tadātvataptaṃ jalaṃ yuktamato grahītum //
RājNigh, Pānīyādivarga, 67.1 jalaṃ caturvidhaṃ prāhur antarikṣodbhavaṃ budhāḥ /
RājNigh, Pānīyādivarga, 73.1 gāṅgaṃ jalaṃ svādu suśītalaṃ ca rucipradaṃ pittakaphāpahaṃ ca /
RājNigh, Kṣīrādivarga, 2.0 kṣīrajaṃ dadhi tadrūpyaṃ viralaṃ mastu tajjalam //
RājNigh, Māṃsādivarga, 7.2 sthānato 'pi trayas te tu bilasthalajalāśrayāḥ //
RājNigh, Māṃsādivarga, 12.1 sārasahaṃsabalākāś cakrakrauñcādayo jale plavanāt /
RājNigh, Māṃsādivarga, 81.1 hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ /
RājNigh, Māṃsādivarga, 82.2 tānaśnatāṃ svādujalasthitā api jñeyā jaḍāste'pi tathā śṛtānimān //
RājNigh, Māṃsādivarga, 83.1 śailāṭavīnagarabhūjalacāriṇo ye ye ke 'pi sattvanivahāḥ khalu saptasaṃkhyāḥ /
RājNigh, Siṃhādivarga, 86.1 yādastu jalajantuḥ syājjalaprāṇī jaleśayaḥ /
RājNigh, Siṃhādivarga, 100.2 jale'pi te ca tāvanto jñātavyā jalapūrvakāḥ //
RājNigh, Siṃhādivarga, 100.2 jale'pi te ca tāvanto jñātavyā jalapūrvakāḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 39.2 arkāvarte ravau sūryaḥ peyaṃ kṣīre jale smṛtam //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 51.0 uktaṃ ca akṣarāt khaṃ tato vāyustasmāttejas tato jalam //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 2.2, 2.0 evaṃ jalaṃ nāma mahābhūtaṃ rasavattvād yonitayopakṛtya tena tadārabdham ityucyate //
SarvSund zu AHS, Utt., 39, 12.1, 1.0 harītakyādikaṃ yogam uṣṇajalena prāk snigdhasvinno naraḥ pibet //
SarvSund zu AHS, Utt., 39, 32.2, 7.0 hastenāpi śiśiraṃ jalaṃ na sparśayitavyam //
SarvSund zu AHS, Utt., 39, 71.2, 2.0 hemante madhurasnigdhaśītalaiḥ saṃskṛtaśarīras tānyaṣṭāv aṣṭaguṇe jale kvāthayet //
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
SarvSund zu AHS, Utt., 39, 78.2, 6.0 tamamṛtarasatulyapākaṃ yaḥ pūrvāhṇe prāśaṃ lehaṃ bhakṣayan paścādyatheṣṭaṃ jalaṃ kṣīraṃ māṃsarasaṃ vā pibati sa smṛtyādiyutaḥ suvarṇaughagauro dīrghamāyuḥ prāpnoti //
SarvSund zu AHS, Utt., 39, 79.2, 1.0 jaladroṇe vraṇakṛtāṃ bhallātakānāṃ śatatrayādvipakvāt kvāthasyāḍhake 'vaśiṣṭe tilatailāḍhakaṃ tiktādibhiḥ pālikaiḥ kalkitaiḥ pakvaṃ niḥśeṣakuṣṭhaniṣūdanāya paraṃ śreṣṭham //
SarvSund zu AHS, Utt., 39, 103.2, 2.0 tacca jalāñjaliyugena prātaḥ pibet saṃvatsaraṃ svecchābhojanapānakriyaḥ etacca rasāyanaṃ pūrvaguṇam //
Skandapurāṇa
SkPur, 4, 18.1 śarvādyairnāmabhirbrahmā tanūbhiśca jalādibhiḥ /
SkPur, 5, 50.2 saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ //
SkPur, 13, 111.1 haimāni vistīrṇajaleṣu keṣucinnirantaraṃ mārakatāni keṣucit /
SkPur, 13, 120.1 paṭusūryātapaś cāpi prāyaḥ soṣṇajalāśayaḥ /
SkPur, 19, 23.2 anugrahaḥ kṛtastasyā yena svacchajalābhavat //
SkPur, 20, 65.1 avatīrya jalaṃ divyaṃ bhāvaṃ śuddhaṃ samāsthitaḥ /
SkPur, 23, 50.2 rudrabhaktāya devāya namo 'ntarjalaśāyine //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 12.2, 13.0 rocanāmbho rocanājalaṃ muñcantya iva //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 4.0 ye dharitryā bhuvo rasaṃ jalaṃ dhayanti pibanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 14.0 punarutprekṣate dāvāgnitaptā iva jalam atīva narā dhayanti tadvadete ityutprekṣitāḥ //
Tantrasāra
TantraS, 6, 38.0 evaṃ jalatattvāt avyaktāntam etad eva krameṇa rudrāṇām āyuḥ //
TantraS, 7, 7.0 tato dharātattvād daśaguṇaṃ jalatattvam //
TantraS, 7, 9.0 tad yathā jalaṃ tejo vāyur nabhaḥ tanmātrapañcakākṣaikādaśagarbho 'haṃkāraś ceti //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 10, 4.0 jalādipradhānānte varge pratiṣṭhā kāraṇatayāpyāyanapūraṇakāritvāt //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
TantraS, Viṃśam āhnikam, 19.1 mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ //
TantraS, Dvāviṃśam āhnikam, 13.0 tato gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet //
Tantrāloka
TĀ, 1, 66.2 jaladarpaṇavattena sarvaṃ vyāptaṃ carācaram //
TĀ, 1, 118.2 puṣṭiḥ śuṣkasya sarasībhāvo jalamataḥ sitam //
TĀ, 3, 4.1 nirmale makure yadvadbhānti bhūmijalādayaḥ /
TĀ, 3, 275.2 paśyanbhairavatāṃ yāti jalādiṣvapyayaṃ vidhiḥ //
TĀ, 4, 197.1 yathā hyabhedātpūrṇe 'pi bhāve jalamupāharan /
TĀ, 4, 223.2 pṛthivī jalataḥ śudhyejjalaṃ dharaṇitastathā //
TĀ, 4, 223.2 pṛthivī jalataḥ śudhyejjalaṃ dharaṇitastathā //
TĀ, 4, 224.2 aśuddhājjalataḥ śudhyeddhareti vyarthatā bhavet //
TĀ, 5, 102.2 jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ //
TĀ, 6, 69.2 nāgā lokeśamūrtīśā gaṇeśā jalatattvataḥ //
TĀ, 8, 21.2 potārūḍho jalasyāntarmadyapānavighūrṇitaḥ //
TĀ, 8, 83.2 sthalaṃ pañcaśatī tadvajjalaṃ ceti vibhajyate //
TĀ, 8, 124.2 ye mahyāḥ krośamātreṇa tiṣṭhanti jalavarṣiṇaḥ //
TĀ, 8, 131.1 bhṛgau vahnau jale ye ca saṃgrāme cānivartinaḥ /
TĀ, 8, 186.1 dharāto 'tra jalādi syāduttarottarataḥ kramāt /
TĀ, 8, 190.2 jalādeḥ śivatattvāntaṃ na dṛṣṭaṃ kenacicchivāt //
TĀ, 8, 197.2 jaleṣu maruṣu cāgnau śiraśchedena vā mṛtāḥ //
TĀ, 8, 408.2 jalatejaḥsamīranabho'haṃkṛddhīmūlasaptake pratyekam //
TĀ, 8, 412.1 ityaṣṭakaṃ jale 'gnau vahnyatiguhyadvayaṃ maruti vāyoḥ /
TĀ, 8, 418.1 iti jalatattvānmūlaṃ tattvacaturviṃśatiḥ pratiṣṭhāyām /
TĀ, 9, 4.1 evaṃ jalāditattveṣu vācyaṃ yāvatsadāśive /
TĀ, 12, 8.1 itthaṃ ghaṭaṃ paṭaṃ liṅgaṃ sthaṇḍilaṃ pustakaṃ jalam /
TĀ, 16, 80.1 ātmānaṃ bhāvayetpaścādekakaṃ jalacandravat /
TĀ, 16, 102.1 dharā jalādimūlāntaṃ pratyekaṃ dvyaṅgulaṃ kramāt /
TĀ, 16, 106.1 jalāddhyantaṃ sārdhayugmaṃ mūlaṃ tryaṅgulamityataḥ /
TĀ, 16, 107.1 jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye /
TĀ, 16, 213.2 tato jalādahaṅkāre pañcāṣṭakasamāśrayāt //
TĀ, 17, 6.2 tejojalānnatritayaṃ tredhā pratyekamapyadaḥ //
TĀ, 17, 61.1 dharātattvaṃ viśuddhaṃ sajjalena śuddharūpiṇā /
TĀ, 17, 64.1 tato 'pi jalatattvasya vahnau vyomni cidātmake /
TĀ, 17, 104.1 jalamāpyāyayatyenāṃ tejo bhāsvaratāṃ nayet /
TĀ, 26, 71.1 prāṇino jalajāḥ pūrvadīkṣitāḥ śambhunā svayam /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 37.1 asmin jale ca saṃnidhiṃ kuru śabdamatho vadet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 41.1 jalādutthāya deveśi tilakaṃ kulavartmataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 43.2 tajjalena saptavāram ātmābhiṣekamācaret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 45.2 anena manunā devi tajjalaṃ cābhimantritam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 47.1 śeṣaṃ jalaṃ maheśāni dakṣahaste samānayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 53.1 gāyatrīṃ prapaṭhed dhīmān trivāraṃ jalamutkṣipet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 58.1 tajjalair dvāram abhyukṣya dvārapūjāṃ samācaret /
ToḍalT, Caturthaḥ paṭalaḥ, 3.1 jalaṃ saṃśodhya hastau ca pādau ca kṣālayettataḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 24.2 kṣitiṃ jalaṃ tathā cāgniṃ vāyuṃ cākāśameva ca //
ToḍalT, Saptamaḥ paṭalaḥ, 7.2 tadbāhye pāṭalādvīpaṃ tadbāhye tu jalāntakaḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 7.3 vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ /
Ānandakanda
ĀK, 1, 2, 30.2 sarobhiḥ śītalajale paritaḥ pariveṣṭite //
ĀK, 1, 2, 223.1 ghanatvātpṛthivīrūpa dravatvājjalarūpiṇe /
ĀK, 1, 3, 14.2 pañcamṛtpallavatvagbhiḥ pāvitaṃ jalapūritam //
ĀK, 1, 3, 44.2 nadyāstīrthe taṭāke vā puṣkariṇyāṃ śucau jale //
ĀK, 1, 3, 73.1 śiṣyaṃ saṃveśya kumbhasthajalaiḥ saṃprokṣayedguruḥ /
ĀK, 1, 3, 90.2 guruḥ kumbhajalaiḥ kuryātprokṣaṇaṃ pañcapallavaiḥ //
ĀK, 1, 4, 12.1 dhānyaṃ caturguṇajale mṛdghaṭe nikṣipetpriye /
ĀK, 1, 4, 54.2 atha karma nirodhākhyaṃ peṣayellavaṇaṃ jalaiḥ //
ĀK, 1, 4, 55.2 kiṃcij jalaṃ ca nivapettaṃ śarāveṇa rodhayet //
ĀK, 1, 4, 98.1 mṛtamabhraṃ tu rudhiraiḥ kṣārair jalakaṇair api /
ĀK, 1, 4, 355.1 śataśo vā plutaṃ cūrṇaṃ gandhakasya gavāṃ jalaiḥ /
ĀK, 1, 6, 14.1 madanasya phalaṃ caikaṃ pāṭhā ṣoḍaśikaṃ jalam /
ĀK, 1, 6, 14.2 pādāvaśiṣṭaṃ saṃkvāthya tajjale vastraśodhite //
ĀK, 1, 6, 56.2 jalena jalarūpī syātsthalena sthalatāṃ vrajet //
ĀK, 1, 6, 56.2 jalena jalarūpī syātsthalena sthalatāṃ vrajet //
ĀK, 1, 6, 95.2 bahujalpo jalakrīḍā duḥkham atyantacintanam //
ĀK, 1, 6, 104.2 suptir madyāsavau tāmracūḍaśca jalajāmiṣam //
ĀK, 1, 7, 86.2 jalaprāye'sti vā nāsti jātyā pañcavidhāḥ smṛtāḥ //
ĀK, 1, 7, 105.1 kāntalohasya pātrasthajale tailasya bindavaḥ /
ĀK, 1, 7, 132.1 yāvatkṣīṇajalaṃ kvāthyaṃ kṣīraṃ cānupibetpriye /
ĀK, 1, 10, 135.2 vahnau vahnir jale vāri mārute mārutātmakaḥ //
ĀK, 1, 11, 10.1 tadapatyasya rudhiraṃ jalatattvaṃ prakīrtitam /
ĀK, 1, 12, 24.2 taptakuṇḍaṃ nīlajalaṃ divyasiddhipradāyakam //
ĀK, 1, 12, 196.1 tatra prasthaṃ rasaṃ kṣiptvā tāvanmātraṃ jalaṃ haret /
ĀK, 1, 13, 23.2 jalaiḥ prakṣālya tat samyak śoṣayettatpunaḥ pacet //
ĀK, 1, 14, 39.1 peyaṃ tatparihārārthaṃ jalairvā taṇḍulīyakam /
ĀK, 1, 14, 39.2 majjāṃ vā putrajīvasya phalānniṣkaṃ jalānvitam //
ĀK, 1, 14, 42.3 śītajalaghaṭam abhimantrya viṣāturasya mastake jalaṃ ḍhālayet /
ĀK, 1, 14, 42.3 śītajalaghaṭam abhimantrya viṣāturasya mastake jalaṃ ḍhālayet /
ĀK, 1, 15, 26.1 koṣṇaṃ jalaṃ pibennityaṃ nivāte śayanaṃ bhajet /
ĀK, 1, 15, 103.1 rudantī nāma vikhyātā hyadhastājjalavarṣiṇī /
ĀK, 1, 15, 146.2 yā majjantī jale grāhyā gurvī snigdhā ghanāghanāḥ //
ĀK, 1, 15, 148.1 krimijuṣṭā vahnidagdhā naṣṭā paṅkajalārdritā /
ĀK, 1, 15, 158.1 karṣaṃ jalena vājyena madhunā vā phalaṃ niśi /
ĀK, 1, 15, 349.2 sakṣīrāṅkolatailena jalena pariṣecayet //
ĀK, 1, 15, 504.1 stokoṣṇalavaṇāmlāṃ tāṃ na spṛśecchītalaṃ jalam /
ĀK, 1, 15, 515.2 jīrṇe kṣīrānnamaśnīyājjalānnaṃ vā vicakṣaṇaḥ //
ĀK, 1, 15, 543.1 sakṛdeva pibetsarvaṃ pītaśeṣaṃ jale kṣipet /
ĀK, 1, 15, 551.2 adhiśeta pipāsā cecchṛtaśītaṃ jalaṃ pibet //
ĀK, 1, 15, 557.2 snāyātsomalatākalpaṃ kvathitena jalena ca //
ĀK, 1, 15, 567.1 ajaśṛṅgītvagudbhūtaiḥ snānaṃ koṣṇajalena ca /
ĀK, 1, 16, 12.1 rogādijalapāśādyair bhramādyaiśca viṣeṇa ca /
ĀK, 1, 16, 26.1 cāturjātakacoracandanajaladrākṣātugāreṇukaṃ kastūrītagarendukuṅkumajaṭākuṣṭhāśvagandhābdakam /
ĀK, 1, 16, 29.1 puṃsāṃ śukravivṛddhidārḍhyakaraṇe kṣīrānupānaṃ hitaṃ śālmalyaṅghrijalānupānam athavāpyanyacca yacchukralam /
ĀK, 1, 17, 18.1 ṣoḍaśābdātparaṃ sevyaṃ ṣoḍaśaprasṛtaṃ jalam /
ĀK, 1, 17, 23.1 ṣaṇmāsaṃ vā vatsaraṃ vā vādyantaṃ vā pibejjalam /
ĀK, 1, 17, 25.2 madhvājyatailadugdhājyajalādyanyatamair yutam //
ĀK, 1, 17, 27.1 tato jalaṃ vā prapibenmuhūrte vā gate sati /
ĀK, 1, 17, 33.1 pādaṃ vātha caturthāṃśamañjaliṃ vā pibejjalam /
ĀK, 1, 17, 35.1 sahakāraphalaṃ dhātrī nālikerajalaṃ navam /
ĀK, 1, 17, 47.2 nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram //
ĀK, 1, 17, 58.1 madirā ca vasā majjā mūtraṃ duṣṭajalāni ca /
ĀK, 1, 17, 61.2 yāvajjalaṃ pibettāvanmūtraṃ niryāti cet tadā //
ĀK, 1, 17, 62.1 jalaṃ jīrṇaṃ vijānīyādauṣadhena vinā yadā /
ĀK, 1, 17, 69.2 mūtramocanakṛllepaṃ vidadhyājjalamuktaye //
ĀK, 1, 17, 71.2 kaṣṭājjīrṇaṃ jalaṃ yasya bhukteḥ prāk sarpir ādadet //
ĀK, 1, 17, 72.2 yadvā stabdhe jale pīte svāduśītairviśodhayet //
ĀK, 1, 17, 73.2 pathyācūrṇaṃ nālikerajalaiḥ pītvā virecayet //
ĀK, 1, 17, 79.1 taṇḍulakṣālanajalairmadhukaṃ vātha śarkarām /
ĀK, 1, 17, 81.1 jalena vā guḍaṃ peyaṃ nālikerajalena vā /
ĀK, 1, 17, 81.1 jalena vā guḍaṃ peyaṃ nālikerajalena vā /
ĀK, 1, 17, 83.1 nālikerajalairvāpi takrairvā mastunāpi vā /
ĀK, 1, 17, 83.2 rambhākandajalairvāpi kṣīrairvāmalakīrasaiḥ //
ĀK, 1, 17, 87.1 sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye /
ĀK, 1, 19, 19.1 soṣṇabāṣpajalāḥ kūpāḥ paśya haimantike ṛtau /
ĀK, 1, 19, 26.2 caṇḍāśukiraṇottaptaśuṣkasvalpajalānvitāḥ //
ĀK, 1, 19, 27.1 kallolitāstaṭākādyāḥ saṃtaptajalajantavaḥ /
ĀK, 1, 19, 31.1 bhūlatānivahacchannā jalaklinnā ca paṅkilā /
ĀK, 1, 19, 34.1 patisaṃyogasadṛśamahākārā mahājalāḥ /
ĀK, 1, 19, 98.1 tena vāyuścitaḥ syācca pūritaiḥ śītalairjalaiḥ /
ĀK, 1, 19, 103.1 jalakrīḍāticaturaiḥ saṃyuktaḥ kāminījanaiḥ /
ĀK, 1, 19, 109.1 svalpaṃ peyaṃ tu teneṣanna tṛptiścet tadā jalaiḥ /
ĀK, 1, 19, 123.1 pibejjalaṃ tālasālapūgakharjūrapādapaiḥ /
ĀK, 1, 19, 132.2 sūkṣmair jalalavaiḥ siktaḥ savayobhiḥ samanvitaḥ //
ĀK, 1, 19, 141.1 jalārdrāṃśukavātena tālavṛntānilena ca /
ĀK, 1, 19, 161.1 divāsuptiṃ nadītoyaṃ saktuṃ jalaghṛtāplutam /
ĀK, 1, 20, 43.2 jagatprāṇamayaṃ vāyuṃ cidānandapradaṃ jalam //
ĀK, 1, 20, 113.1 na karmaṇā ca liptaḥ syājjalenābjadalaṃ yathā /
ĀK, 1, 20, 147.1 jalatattvaṃ ca saṃyuktaṃ viṣṇunā tatra dhārayet /
ĀK, 1, 20, 177.1 jalasaindhavayoryogādekatvaṃ ca yathā bhavet /
ĀK, 1, 20, 183.2 nāgninā na jalenāpi vāyunā na ca pīḍyate //
ĀK, 1, 20, 189.1 dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam /
ĀK, 1, 20, 189.1 dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam /
ĀK, 1, 23, 55.1 pathyājalairlohakiṭṭaṃ piṣṭvā sampuṭamālikhet /
ĀK, 1, 23, 66.1 kākodumbarapañcāṅgaṃ ṣoḍaśāṃśe jale kṣipet /
ĀK, 1, 23, 220.1 śoṣayitvā dhamet kiṃcit sutapte'tha jale kṣipet /
ĀK, 1, 23, 291.1 pūrvauṣadhyāṃ tu taddevi gaganaṃ medinījale /
ĀK, 1, 23, 343.1 jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati /
ĀK, 1, 23, 445.5 saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //
ĀK, 1, 23, 456.2 saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /
ĀK, 1, 23, 481.2 kṣiptaṃ jale yadā kāṣṭhaṃ śailībhūtaṃ ca dṛśyate //
ĀK, 1, 23, 511.2 jale kṣiptāni lohāni śailabhūtāni bhakṣayet //
ĀK, 1, 23, 513.2 athavā rasakarṣaikaṃ tajjalena tu marditam //
ĀK, 1, 23, 564.2 śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam /
ĀK, 1, 24, 31.2 tāpayed uṣṇatoyena jalena paripūrayet //
ĀK, 1, 24, 188.1 śoṣayitvā dhamet kiṃcit saṃtaptāṃ tāṃ jale kṣipet /
ĀK, 1, 24, 193.2 kapikacchukaromāṇi tatsarvaṃ peṣayejjalaiḥ //
ĀK, 1, 25, 87.1 jalasaindhavayuktasya rasasya divasatrayam //
ĀK, 1, 26, 46.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam //
ĀK, 1, 26, 52.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 59.1 tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 86.2 kāntakāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //
ĀK, 1, 26, 97.2 kṣiptvā nidhāya mṛtsaṃdhiṃ yantrordhve jalasecanam //
ĀK, 1, 26, 110.2 deyaṃ jalaṃ sūtakādho vahniṃ gandhopari kṣipet //
ĀK, 1, 26, 135.2 viśālavadanāṃ sthālīṃ garte sajalagomaye //
ĀK, 1, 26, 140.1 sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 147.2 nyubjaṃ nyasetkāṃsyapātre kaṭāhaṃ mārjayejjalaiḥ //
ĀK, 1, 26, 200.1 śulbe jalanibhā tīkṣṇe śuklavarṇā praśasyate /
ĀK, 2, 1, 41.1 mandaṃ prajvālya tadadho vahnimuṣṇaṃ jalaṃ haret /
ĀK, 2, 1, 41.2 evaṃ punaḥ punaḥ śītajalamūrdhvaṃ vinikṣipet //
ĀK, 2, 1, 58.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
ĀK, 2, 1, 191.1 daradaṃ pātanāyantre pātitaṃ ca jalāśaye /
ĀK, 2, 1, 222.1 raktabhūjātabhūnāgamṛttikāṃ kṣālayejjalaiḥ /
ĀK, 2, 1, 225.1 ṣaṇmāsāntaṃ samāntaṃ vā jalaiḥ siñcenmuhurmuhuḥ /
ĀK, 2, 3, 29.1 mardayenmahiṣīkṣīraiḥ piṣṭiṃ tāṃ kṣālayejjalaiḥ /
ĀK, 2, 4, 35.1 jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /
ĀK, 2, 4, 43.1 adhiculli tato dattvā pūrayitvā jalairadhaḥ /
ĀK, 2, 5, 57.1 saptadhā traiphale kvāthe jalena kṣālayetpunaḥ /
ĀK, 2, 5, 57.2 kuṭṭayellohadaṇḍena peṣayettraiphale jale //
ĀK, 2, 5, 66.2 pātre yasminpraviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijāṃ tiktatāṃ nimbakalkaḥ /
ĀK, 2, 7, 21.2 drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //
ĀK, 2, 7, 100.1 akṣāṅgārairdhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
ĀK, 2, 8, 28.2 gauraraṅgaṃ jalākrāntaṃ pravālamaśubhaṃ tyajet //
ĀK, 2, 9, 34.2 jalaṃ sravenmadhūcchiṣṭe tatsamādāya pārvati //
ĀK, 2, 9, 40.1 rudantī nāma vikhyātā hyadhastājjalavarṣiṇī /
Āryāsaptaśatī
Āsapt, 2, 185.2 chinnajyāmadhupān iva kajjalamalināśrujalabindūn //
Āsapt, 2, 235.1 jalabindavaḥ katipaye nayanād gamanodyame tava skhalitāḥ /
Āsapt, 2, 236.2 tasyāḥ smarāmi jalakaṇalulitāñjanam alasadṛṣṭi mukham //
Āsapt, 2, 284.1 dayitasparśonmīlitadharmajalaskhalitacaraṇakhalākṣe /
Āsapt, 2, 356.1 prārabdhanidhuvanaiva svedajalaṃ komalāṅgi kiṃ vahasi /
Āsapt, 2, 516.2 piśunena so 'panītaḥ sahasā patatā jaleneva //
Āsapt, 2, 610.1 sunirīkṣitaniścalakaravallabhadhārājalokṣitā na tathā /
Āsapt, 2, 643.2 śvaśuragṛhagamanamilitaṃ bāṣpajalaṃ saṃvṛṇoty asatī //
Āsapt, 2, 660.1 saṃvṛṇu bāṣpajalaṃ sakhi dṛśam uparajyāñjanena valayainām /
Āsapt, 2, 667.2 prabalo vidārayiṣyati jalakalaśaṃ nīralekheva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 12, 1.0 somo jaladevatā yadi vā candraḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 29.0 prakṛtau kāraṇe jala ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 40.2, 7.1 tena yatra kāryaṃ dṛśyate tatra kalpyate yathā lavaṇe uṣṇatvād agnir viṣyanditvācca jalamanumīyate //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 26, 73.1, 8.0 na ca vācyaṃ dantyādiḥ svarūpata eva virecayati tena kimiti jalādyupahatā dantī na virecayatīti pratibandhakābhāvaviśiṣṭasyaiva prabhāvasya kāraṇatvāt jalopahatāyāṃ dantyāṃ jalopaghātaḥ pratibandhaka ityādyanusaraṇīyam //
ĀVDīp zu Ca, Sū., 27, 4.2, 7.0 yadyapi udakamāśvāsakarāṇāṃ jalaṃ stambhanānām ityuktaṃ tathāpīhānuktakledanakarmābhidhānārthaṃ punarucyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Sū., 27, 18.2, 5.0 praśāntikā uḍikaiva sthalajā raktaśūkā ambhaḥśyāmākā jalajā oḍikā loke ḍe ityucyate priyaṅguḥ kāṅganī iti prasiddhā //
ĀVDīp zu Ca, Sū., 27, 44.2, 20.0 ambucāriṇa iti jale plavanta ityarthaḥ //
ĀVDīp zu Ca, Sū., 27, 56.1, 4.0 jalecaryāditi jalavāsinām eva haṃsādīnāṃ jale caraṇamātratvaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 27, 56.1, 4.0 jalecaryāditi jalavāsinām eva haṃsādīnāṃ jale caraṇamātratvaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Sū., 27, 177.2, 12.0 jalapippalī jale pippalyākārā bhavati //
ĀVDīp zu Ca, Śār., 1, 27.2, 4.0 tena pṛthivyāṃ caturbhūtapraveśāt pañcaguṇatvam evaṃ jalādāv api caturguṇatvādi jñeyam //
ĀVDīp zu Ca, Śār., 1, 47.2, 2.0 asmiñśarīre te ka eva pṛthivījalādayo bhāvāḥ ye ta eveti vyapadiśyante te na bhavanti pūrvānubhūtā nānubhavantītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 55.2, 7.0 tena mlāne darpaṇe jale vā darśanaṃ bhavadapyayathārthagrāhitayā na tattvarūpaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 74.2, 4.0 gatarasatvamiha dravyāṇāṃ caturbhāgasthitajale bhavati //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 11.0 prakṛtatṛṣṇārambhakau pittavātau pītaṃ pītaṃ jalaṃ śoṣayataḥ ato jalaśoṣaṇatvāddhetor na śamaṃ yāti puruṣaḥ svābhāvikyāṃ jalaṃ pītvā śāntimadhigacchatīti bhāvaḥ //
ĀVDīp zu Ca, Cik., 2, 2, 23.2, 1.0 jīvaketyādau vidāryantaiḥ kalkaiḥ kṣīrajalābhyāṃ ghṛtaṃ sādhanīyam //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 7.1 śambhorlalāṭekṣaṇavahnitapto vinirgato bhūrijalasya binduḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 5.1, 5.0 bhūtānāṃ bhūjalādīnāṃ jayo yaḥ sa udīryate //
Śukasaptati
Śusa, 11, 4.5 tataḥ sā jalavyājāt ghaṭamādāya vāpīṃ yayau /
Śusa, 17, 1.4 dṛṣṭipūtaṃ nyasetpādaṃ vastrapūtaṃ jalaṃ pibet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 74.2 tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ //
ŚdhSaṃh, 2, 11, 99.2 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //
ŚdhSaṃh, 2, 11, 102.2 vimardya dhārayed rātrau prātaracchaṃ jalaṃ nayet //
ŚdhSaṃh, 2, 12, 120.2 pipāsāyāṃ jalaṃ śītaṃ vijayā ca hitā niśi //
ŚdhSaṃh, 2, 12, 130.2 jalayogaśca kartavyastena vīryaṃ bhavedrase //
ŚdhSaṃh, 2, 12, 133.1 yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet /
ŚdhSaṃh, 2, 12, 174.1 bījapūrakamūlaṃ tu sajalaṃ cānupāyayet /
ŚdhSaṃh, 2, 12, 185.2 pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam //
ŚdhSaṃh, 2, 12, 211.1 mahāvahniraso nāma niṣkamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 212.1 dinānte dāpayetpathyaṃ varjayecchītalaṃ jalam /
ŚdhSaṃh, 2, 12, 221.1 vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /
ŚdhSaṃh, 2, 12, 272.2 mustaṃ mṛgamadaḥ kṛṣṇā jalaṃ candraśca miśrayet //
ŚdhSaṃh, 2, 12, 281.1 lohapātre tataḥ kṣiptvā bhāvayet triphalājalaiḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 17.2 kiṃcittatsthe jale kṣiptaṃ tailabindurna sarpati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 21.1 pātre yasmin praviśati jale tailabindurniṣikto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 8.0 kvathitatriphalājalaiḥ kvathitatriphalātoyaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 13.2 jale tarati tadvajraṃ tadgrāhyaṃ rasakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 13.2 sthūlaṃ vṛttaṃ guru snigdhaṃ raśmitārajalānvitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 16.2 gauraṃ raṅgajalākrāntaṃ sūkṣmaṃ vakraṃ sakoṭaram //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 23.0 kvathanīyadravyamaṣṭaguṇe jale niṣkvāthya caturbhāgāvaśiṣṭe kaṣāye bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 9.2 tat kācapātre'nyatame vidhāya tatrāparaṃ koṣṇajalaṃ kṣipettu //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 11.1 yadā viśuddhaṃ jalam acchaṃ mardya pracchannabhāvān malayet tu tasmāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 11.2 tadā tyajet tacchrimalaṃ śilājatu syājjalamaśuddham evam iti bhūyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 9.0 gavāṃ jalair gomūtraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 28.0 kāñjikairiti bahuvacanatvena jalena takreṇa vā kṣālanīyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 64.3 mṛdaścaturguṇo bhāgo jalaṃ dattvā pramardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 69.1 jalena mardyaṃ madanopamaṃ tad yantrādisandhau viniveśanīyam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 78.0 sajalavastrakhaṇḍam api tadupari dhāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 80.1 agniṃ śirasyasya jalārdramekaṃ vastraṃ kṣipedalpamanuṣṇameva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 90.1 vastrāntāni mṛdā liptvā jalaṃ sthālyupari nyaset /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 91.2 jalamadhye raso yāti śuddhaṃ tiṣṭhati bradhnake //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 93.2 jalasthāne kāñjikaṃ ca dāpayennātra saṃśayaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.2 ghaṭe rasaṃ vinikṣipya sajalaṃ ghaṭamanyakam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.1 rasādho jvālayedagniṃ yāvat sūto jalaṃ viśet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 13.2 jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 38.1, 2.0 apāmārgaḥ prasiddhaḥ tasya bījāni jalena piṣṭvā sampuṭākārā mūṣā kāryā tatsampuṭamadhye sūtaṃ pāradaṃ malayūdugdhamardanaṃ kṛtvā nyased dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 6.0 pipāsāyāṃ satyāṃ śītalaṃ jalaṃ deyaṃ na tūṣṇaṃ rasanimittatvāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 14.0 jalayogaśca kartavya iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 15.0 etena śītalajalapānaṃ tajjalenāpi hṛdayanetraproñchanamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 15.0 etena śītalajalapānaṃ tajjalenāpi hṛdayanetraproñchanamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 15.0 jalayogaścātra jalabandhurasavatkāryaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 12.0 kartavyavidhir apyasya yathā tadgolakākāraṃ dravyaṃ dṛḍhatalahaṇḍikānte niveśya tadupari tāmrapidhānakaṃ dattvā paścāt saṃdhiṃ mudrayitvā viśoṣya tadanu mudropari aṅguladvayotsedhaṃ sarvato bhasmāvakīrya paścāt tāmraśarāvoparyeva sajalagomayaṃ kiṃcit kiṃciditi vāraṃvāraṃ dāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 203.2, 5.0 kṣālayitvā viśodhayedityasya sthāne jalaiḥ prakṣālya viśoṣayediti pāṭhaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 13.0 vāṃśī tvakkṣīrī vaṃśarocanā iti prasiddhā agaru prasiddham keśaraṃ nāgakeśaraṃ mustaṃ prasiddham mṛgamadaḥ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ etatsakalaṃ śāṇamitaṃ ṭaṅkapramāṇaṃ bhakṣaṇārthaṃ rātrau niśāmukhe //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Abhinavacintāmaṇi
ACint, 1, 33.1 kiñca lājāpāyasanārikelasalilaṃ mūtraṃ jalaṃ kāñjikam /
ACint, 1, 46.1 drave 'py anukte jalam atra deyaṃ kāle 'py anukte divasasya pūrvam /
ACint, 1, 50.2 karṣādau tu palaṃ yāvad dadyāt ṣoḍaśikaṃ jalam //
ACint, 1, 51.2 caturguṇaparaś cordhvaṃ yāvat prasthādikaṃ jalam //
ACint, 1, 52.2 tato 'tikaṭhine śastaṃ deyaṃ ṣoḍaśikaṃ jalam //
ACint, 1, 54.2 jale 'ṣṭaguṇite sādhyaṃ pādaśiṣṭaṃ ca gṛhyate //
ACint, 1, 57.1 jalajīrṇām agnikavalitam akālarūkṣakṛmi ca śarīram /
ACint, 1, 64.1 śītaṃ jalaṃ jīryati yāmamātre yāmārdhake jīryati taptatoyam /
ACint, 1, 72.1 vastraniṣpīḍitaṃ yat tu cūrṇitaṃ dviguṇe jale /
ACint, 1, 74.1 dravyam ādyaṃ śilāpiṣṭaṃ śuṣkaṃ vā sajalaṃ bhavet /
ACint, 1, 79.1 jale catuṣpale śīte kṣuṇṇadravyapalaṃ kṣipet /
ACint, 1, 117.1 karatalajalamadhye sthāpayitvā muhūrtaṃ punar api yadi paśyed daṇḍamātraṃ nirīkṣya /
ACint, 1, 117.2 yadi bhavati ca raktaṃ tajjalaṃ pītavarṇaṃ na bhavati mṛganābhiḥ kṛtrimo 'sau vikāraḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 29.2 rāgas trāsaś ca binduś ca rekhā ca jalagarbhatā /
Bhāvaprakāśa
BhPr, 6, 8, 48.1 yatpātre na prasarati jale tailabinduḥ pratapte hiṅgurgandhaṃ tyajati ca nijaṃ tiktatāṃ nimbavalkaḥ /
BhPr, 6, 8, 48.2 taptaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmikṛṣṇāṅgaḥ syātsajalacaṇakaḥ kāntalohaṃ taduktam //
BhPr, 7, 3, 39.1 ūrdhvasthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /
BhPr, 7, 3, 134.1 tatra prathamatastasya bahirmalamapākartuṃ kevalajalena prakṣālanaṃ kartavyaṃ tatas tadantargatamṛttikāsikatādidoṣadūrīkaraṇāya vakṣyamāṇakvāthena tatra bhāvanā deyetyatra vāgbhaṭasya matamāha /
BhPr, 7, 3, 134.3 prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam //
BhPr, 7, 3, 135.1 tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam /
BhPr, 7, 3, 140.1 evaṃ bhāvanāṃ dattvā saṃśoṣya kevalena jalena śodhanaṃ kartavyaṃ tatprakāramāhāgniveśaḥ /
BhPr, 7, 3, 142.2 pātre tadanyatra tato nidadhyāttatrāparaṃ koṣṇajalaṃ kṣipecca //
BhPr, 7, 3, 143.2 yadā viśuddhaṃ jalamevamūrdhvaṃ kṛṣṇaṃ samastaṃ malametyadhastāt /
BhPr, 7, 3, 143.3 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
BhPr, 7, 3, 146.1 nānādhānyair yathāprāptais tuṣavarjair jalānvitaiḥ /
BhPr, 7, 3, 221.1 tilataile pacedyāmaṃ yāmaṃ ca triphalājale /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
Dhanurveda
DhanV, 1, 149.1 bhrāmyajjale ghaṭo vedhyaḥ cakre mṛtpiṇḍakaṃ tathā /
Gheraṇḍasaṃhitā
GherS, 1, 24.1 nābhimagnajale sthitvā śaktināḍīṃ vimarjayet /
GherS, 1, 40.2 ūrdhvadṛṣṭiṃ kṣaṇaṃ kṛtvā taj jalaṃ vamayet punaḥ /
GherS, 1, 46.2 jalavastiṃ jale kuryāc chuṣkavastiṃ kṣitau sadā //
GherS, 1, 47.1 nābhimagnajale pāyuṃ nyastavān utkaṭāsanam /
GherS, 1, 59.1 nāsābhyāṃ jalam ākṛṣya punar vaktreṇa recayet /
GherS, 3, 73.2 jale ca gabhīre ghore maraṇaṃ tasya no bhavet //
GherS, 3, 88.1 kaṇṭhamagnajale sthitvā nāsābhyāṃ jalam āharet /
GherS, 3, 88.1 kaṇṭhamagnajale sthitvā nāsābhyāṃ jalam āharet /
GherS, 3, 98.2 nāgnijalabhayaṃ tasya vāyor api kuto bhayam //
GherS, 7, 18.1 jale viṣṇuḥ sthale viṣṇur viṣṇuḥ parvatamastake /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 31.1 ekena bilvapatreṇāpy aṇumātrajalena vā /
GokPurS, 2, 60.1 te sarve prāpya gokarṇaṃ snātvā tīrthajale śubhe /
GokPurS, 3, 50.1 vyājena yāpayan kālam avatīrṇaḥ svayaṃ jale /
GokPurS, 4, 32.2 paśupakṣimṛgāś cāpi tajjalasparśamātrataḥ //
GokPurS, 4, 37.2 śirobhāgo 'patat tasya tāmragaṅgājale 'male //
GokPurS, 4, 46.1 labhante yajjalasparśāt tiryañco 'py uttamāṃ gatim /
GokPurS, 4, 47.2 śiraḥ kālena viklinnaṃ tāmragaṅgājale 'patat //
GokPurS, 4, 48.1 tatpuṇyajalasaṃsparśān mukham asya narākṛti /
GokPurS, 4, 55.1 yāvad asthikaṇaṃ tiṣṭhet tāmragauryāḥ śubhe jale /
GokPurS, 6, 53.1 upaspṛśya jalaṃ tatra bhāryayā samupāviśat /
GokPurS, 8, 77.1 tato 'nantaḥ praviśyābdhiṃ jalamārgeṇa pārthiva /
GokPurS, 9, 24.1 jalair bālatṛṇair aṅgamardanair vividhair nṛpa /
GokPurS, 12, 41.2 kamaṇḍalos tīrthajalasparśamātrāt tadā nṛpa //
GokPurS, 12, 48.2 mantrapūtaṃ jalaṃ vipra pāpahānir abhūt tataḥ //
Gorakṣaśataka
GorŚ, 1, 78.1 badhnāti hi sirājālam adhogāmi śirojalam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 22.1 tāvallohaṃ puṭedvaidyo yāvaccūrṇīkṛtaṃ jale /
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 9.0 tatra jalaṃ dattvā tasmādanyasmin evaṃ dvimāsābhyāṃ jyeṣṭhāṣāḍhābhyāṃ niḥsārayet tato vahnikṣiptau liṅgopamaṃ liṅgākāraṃ bhavet tadā kāryakṣamaṃ kāryasādhakaṃ bhūyāditi parīkṣā //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 3.0 pradīpayet jvālayet acchaṃ nirmalaṃ jalaṃ lohapātre kvāthayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 2.0 upari pātraṃ dattvā mudrayitvā tadupari gomayaṃ jalaṃ kiṃcit pradātavyaṃ yāmadvayaṃ cullyāṃ pacet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 275.1, 11.0 elā kṣudrailā patraṃ patrajaṃ vāṃśī rocanā lavaṅgaṃ agaru kesaraṃ mustaṃ mṛgamadaṃ kastūrī kṛṣṇā pippalī jalaṃ vālakaṃ candraḥ karpūraḥ sitā prasiddhā dhātrī āmalakī vidārīkandaṃ sarpirghṛtaṃ spaṣṭam anyat //
Haribhaktivilāsa
HBhVil, 1, 171.3 lakārāt pṛthivī jātā kakārāj jalasambhavaḥ //
HBhVil, 2, 65.2 jale cendukulā nyasya sasvarāḥ ṣoḍaśārcayet //
HBhVil, 3, 108.1 kālindījalakallolasaṅgimārutasevitam /
HBhVil, 3, 144.2 gaṇḍūṣāṇi jalair dattvā dantakāṣṭhaṃ samarpayet //
HBhVil, 3, 171.2 valmīkamūṣikotkhātāṃ mṛdaṃ nāntarjalāt tathā /
HBhVil, 3, 184.2 acchenāgandhaphenena jalenābudbudena ca /
HBhVil, 3, 199.1 sopānatkau jalastho vā noṣṇīṣī cācamed budhaḥ /
HBhVil, 3, 234.2 nadīnadataḍāgeṣu devakhātajaleṣu ca /
HBhVil, 3, 268.2 kṛṣṇaṃ dhyāyan jale bhūyo nimajjya snānam ācaret //
HBhVil, 3, 275.2 mūrdhni kṛtvā jalaṃ bhūpaś catur vā pañca sapta vā /
HBhVil, 3, 290.2 nivasanti satīrthās tāḥ śālagrāmaśilājale //
HBhVil, 3, 297.2 sa vai cāvabhṛtasnātaḥ sa ca gaṅgājalāplutaḥ /
HBhVil, 3, 301.2 jalaṃ ca yeṣāṃ tulasīvimiśritaṃ pādodakaṃ cakraśilāsamudbhavam /
HBhVil, 3, 302.1 tato jalāñjalīn kṣiptvā mūrdhni trīn kumbhamudrayā /
HBhVil, 3, 315.2 haviṣāgnau jale puṣpair dhyānena hṛdaye harim /
HBhVil, 3, 321.1 vidhis tāntrikasandhyāyā jale'rcāyāś ca kaścana /
HBhVil, 3, 331.1 aṅganyāsaṃ svamantreṇa kṛtvāthābjaṃ jalāntare /
HBhVil, 3, 333.1 tajjalaṃ cāmṛtaṃ dhyātvā svamantreṇābhimantrya ca /
HBhVil, 3, 354.2 puṇyena gāṅgena jalena kāle deśe'pi yaḥ snānaparo 'pi bhūpa /
HBhVil, 4, 3.2 jale devaṃ namaskṛtya tato gacched gṛhaṃ pumān /
HBhVil, 4, 5.1 śuddhaṃ gomayam ādāya tato mṛtsnāṃ jalaṃ tathā /
HBhVil, 4, 21.1 yāvanti jalabindūni lipyamānasya sundari /
HBhVil, 4, 69.1 kāṣṭhānāṃ takṣaṇācchuddhir mṛdgomayajalair api /
HBhVil, 4, 91.2 tyaktvā tu dūṣitaṃ bhāgaṃ plāvyāny atha jalena tu //
HBhVil, 4, 101.1 tato gaṇādikaṃ smṛtvā tulasīmiśritair jalaiḥ /
HBhVil, 4, 102.3 narmade sindhukāveri jale'smin sannidhiṃ kuru //
HBhVil, 4, 103.2 āvāhayed dvādaśabhir nāmabhir jalabhājane //
HBhVil, 4, 137.2 kāryo 'bhiṣekaḥ śaṅkhena tulasīmiśritair jalaiḥ //
HBhVil, 4, 143.2 dvārakācakrasaṃyuktaśālagrāmaśilājalam /
HBhVil, 4, 204.2 vīkṣyādarśe jale vāpi yo vidadhyāt prayatnataḥ /
HBhVil, 4, 225.1 gṛhītvā mṛttikāṃ bhaktyā viṣṇupādajalaiḥ saha /
HBhVil, 5, 39.1 maṅgalārthaṃ ca kalasaṃ sajalaṃ karakānvitam /
HBhVil, 5, 42.3 kecic cātra jalādīni dravyāṇy aṣṭau vadanti hi //
HBhVil, 5, 121.1 ākāśavāyutejāṃsi jalaṃ pṛthvīṃ ca mūrdhani /
HBhVil, 5, 226.1 ukāreṇa jale somamaṇḍalaṃ ca tathārcayet /
HBhVil, 5, 228.1 kuryān nyāsaṃ jale mūlamantrāṅgānāṃ tato diśaḥ /
HBhVil, 5, 230.1 taj jalaṃ prokṣaṇīpātre kiṃcit kṣiptvā trir ukṣayet /
HBhVil, 5, 253.2 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam /
HBhVil, 5, 399.1 anarhaṃ mama naivedyaṃ patraṃ puṣpaṃ phalaṃ jalam /
HBhVil, 5, 440.2 hṛdi sūrye jale vātha pratimāsthaṇḍileṣu ca /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.2 dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite /
HYP, Dvitīya upadeśaḥ, 13.1 jalena śramajātena gātramardanam ācaret /
HYP, Dvitīya upadeśaḥ, 26.2 nābhidaghnajale pāyau nyastanālotkaṭāsanaḥ //
HYP, Dvitīya upadeśaḥ, 29.1 aśeṣadoṣopacayaṃ nihanyād abhyasyamānaṃ jalavastikarma /
HYP, Dvitīya upadeśaḥ, 53.1 nāḍījalodaradhātugatadoṣavināśanam /
HYP, Tṛtīya upadeshaḥ, 71.1 badhnāti hi sirājālam adhogāmi nabhojalam /
HYP, Tṛtīya upadeshaḥ, 92.2 jale subhasma nikṣipya dagdhagomayasambhavam //
HYP, Caturthopadeśaḥ, 104.1 tattvaṃ bījaṃ haṭhaḥ kṣetram audāsīnyaṃ jalaṃ tribhiḥ /
Janmamaraṇavicāra
JanMVic, 1, 33.0 sā ca jalādimūlāntaṃ vyāpya vyavasthitā //
JanMVic, 1, 92.1 rasasya nava vijñeyā jalasyāñjalayo daśa /
JanMVic, 1, 112.0 tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān //
Kokilasaṃdeśa
KokSam, 1, 24.1 snātottīrṇāḥ sajalakaṇikāsundarorojakumbhāḥ śyāmāpaṅkaiḥ śubhaparimalaiḥ spṛṣṭamāṅgalyabhūṣāḥ /
KokSam, 1, 43.1 siktaḥ svacchair jharajalakaṇaistaṃ bhaja vyomni tiṣṭhan muktāchannāsitanavapaṭīkāyamānāyamānaḥ /
KokSam, 2, 15.1 tasyādūre maratakatale hemabaddhālavālaḥ sikto mūle himajalabharaiścampakaḥ kaścidāste /
KokSam, 2, 36.1 chintte tāpaṃ himajalamayī cāndanī kiṃ nu carcā mandaspandāḥ kimu sukhakarā mārutāścāmarāṇām /
KokSam, 2, 37.2 jīvaṃ jīvaṃ visṛja carituṃ candrike candrikāyām itthaṃ ceṭīṃ sajalanayanāmādiśantī muhurvā //
KokSam, 2, 46.2 ityālībhirbhṛtajalakaṇaṃ pāṇināmṛṣṭanetraṃ dṛṣṭaḥ spaṣṭākṣaramiti śanaiḥ śaṃsituṃ prakramethāḥ //
KokSam, 2, 63.2 sācīkṛtya sphuradadharayā caṇḍi vaktraṃ bhavatyā subhrūbhaṅgaḥ sajalakaṇikaḥ preṣito mayyapāṅgaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 18.2 raso jalaṃ raso harṣo rasaḥ śṛṅgārapūrvakaḥ /
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 2, 7.2, 13.1 vilipya śoṣayet saṃdhiṃ jalādhāre jalaṃ kṣipet /
MuA zu RHT, 2, 7.2, 13.1 vilipya śoṣayet saṃdhiṃ jalādhāre jalaṃ kṣipet /
MuA zu RHT, 2, 8.2, 7.2 kaṇṭhādadhaḥ samantāccaturaṅgulīkṛtajalādhāram //
MuA zu RHT, 2, 8.2, 8.1 antaḥ praviṣṭatalabhāṇḍavadanaṃ jalamagnanijamukhaprāntam /
MuA zu RHT, 2, 8.2, 10.2 yatra tiṣṭhati sūtendro vahnis tatrānyathā jalam //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 17.2, 10.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam /
MuA zu RHT, 3, 4.2, 13.3 jalajaṃ sthalajaṃ caiva samyak jñātvā tu kārayet //
MuA zu RHT, 3, 4.2, 15.2 jalapūrvāmbusītā ca kumārī nāginī tathā //
MuA zu RHT, 3, 5.2, 3.0 nanu kṣārā rucirāḥ kathaṃ bhavanti ucyate yathā sarjikācūrṇabhāgaikaṃ viṃśadbhāgaṃ jalasya ca //
MuA zu RHT, 3, 5.2, 5.0 kṣīṇe kṣīṇe jalaṃ dattvā śvetaphenaṃ ca gṛhyate //
MuA zu RHT, 3, 9.2, 16.0 tasmin pūrvoktasaṃdhāne śuddhaṃ nirmalīkṛtaṃ nāgaṃ sīsakaṃ pradrāvya jalarūpaṃ vidhāya vahniyogāt iti śeṣaḥ niṣecayet niṣekaḥ kartavyaḥ vā tatraiva saṃdhāne vaṅgaṃ raṅgaṃ pradrāvya niṣecayet //
MuA zu RHT, 4, 16.2, 5.2 pātre yasmin praviśati jale tailabindurna sarpet hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
MuA zu RHT, 5, 13.2, 4.0 tattārapatraṃ punaḥ garbhe rasodare dravati jalatvamāpnoti //
MuA zu RHT, 6, 7.2, 11.0 itthaṃ amunā prakāreṇa karamardanataḥ hastatalamardanataḥ sunirmalībhūto malarahitaḥ śoṣitajalo rasaścaturguṇena vastreṇa kṛtvā pānasyopari pīḍyaḥ //
MuA zu RHT, 6, 18.2, 1.0 kacchapayantramāha jaletyādi //
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
MuA zu RHT, 6, 18.2, 2.0 jalapūrṇapātramadhye iti jalapūrṇaṃ yatpātraṃ tasya madhye suvistīrṇaṃ sundarāyataṃ ghaṭakharparaṃ kumbhakhaṇḍaṃ dattvā tadupari kharparopari biḍamadhyagataḥ sūtaḥ sthāpyaḥ //
MuA zu RHT, 7, 3.2, 2.0 sarvāṅgadagdhamūlakabhasma pratigālitamiti sarvāṅgena mūlatvakpatrapuṣpaphalena saha dagdhaṃ bhasmatāṃ prāptaṃ yanmūlakakandaṃ tadbhasma surabhimūtreṇa gojalena gālitaṃ kāryaṃ kṣāro grāhya ityarthaḥ //
MuA zu RHT, 7, 7.2, 11.0 punaḥ karisurabhihayāmbhobhiḥ hastigo'śvānāṃ mūtrairāsrāvya āplutya tadbhasma tyaktvā vastrair jalaṃ grāhyamiti śeṣaḥ //
MuA zu RHT, 7, 7.2, 12.0 tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt //
MuA zu RHT, 7, 7.2, 13.0 kṣārajalapākalakṣaṇamāha tadityādi //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 7, 7.2, 14.0 tajjalaṃ kṣārapānīyaṃ śuṣyamāṇaṃ sat niścitaṃ yadā sabāṣpabudbudān vidhatte saha bāṣpeṇa jalātyayadhūmena vartante ye budbudāstān tadā kṣāro niṣpanno jñeyaḥ //
MuA zu RHT, 8, 13.2, 2.0 raktagaṇena dāḍimakiṃśukabandhūkādinā pūrvoktena galitaṃ yat paśujalaṃ gomūtraṃ tena bhāvitā yās tāpyagandhakamanaḥśilās tāsāṃ madhyād ekena tāpyena svarṇamākṣikena vā gandhakena vā śilayā vāpitamṛtaṃ sat kamalaṃ tāmraṃ rasaṃ rañjayati rāgaṃ dadātītyarthaḥ //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 9, 15.2, 2.0 tīkṣṇaṃ sārākhyaṃ raktagaṇagalitapaśujalabhāvitaṃ puṭitaṃ sat raktagaṇena saha galitaṃ militaṃ yat paśujalaṃ gomūtraṃ tena bhāvitaṃ tato vahnipuṭitaṃ sat rajyate rāgamāpnoti //
MuA zu RHT, 10, 3.2, 11.0 nānāvidhasaṃsthānaṃ kutaḥ dhārodambhasi dhārābhirudanta unmattamambho yatra samaye tasmin varṣākāle śailodakaṃ śilāsaṃbandhi yadudakaṃ jalaṃ tat prāpya śreṣṭhaṃ tadaśma vaikrāntābhidhānaṃ nānāvarṇaṃ bhavati yataḥ śilodakasya nānāvidhatvam //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
MuA zu RHT, 15, 9.2, 2.0 suradālībhasmagalitaṃ suradālī devadālī tasyāḥ bhasma dāhasambhūtaṃ tena galitaṃ trisaptakṛtvā ekaviṃśativāraṃ gojalaṃ surabhimūtraṃ bhāvitaṃ kuryādityadhyāhāraḥ //
MuA zu RHT, 15, 9.2, 3.0 atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ //
MuA zu RHT, 15, 9.2, 3.0 atha mūṣāgataṃ vajrasaṃjñāyāṃ sthitaṃ tīkṣṇaṃ sāraṃ vāpena nikṣepaṇena jalasadṛśaṃ jalatulyaṃ kurute karmaviditi śeṣaḥ //
MuA zu RHT, 15, 10.2, 2.0 kūrmāsthi śilājatukaṃ pratītaṃ meṣī meṣapatnī mṛgo hariṇaḥ gauḥ pratītā pratīto vā teṣāṃ yānyasthīni tair nirvāpitā yā kāñcī svarṇamākṣikaṃ sā jalasadṛśī bhavati kiyatkālaparimāṇaṃ sadā nityaṃ punaḥ drutāyāṃ galitāyāṃ vāpo deyaḥ vāpo nikṣepaṇam //
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 18, 7.2, 3.0 kasmin tāre vā śulbe vā vidrute jalarūpe kārya ityarthaḥ //
MuA zu RHT, 19, 7.2, 2.0 punarapīti yāvakapathyayogānantaraṃ ca punaḥ pānayogaṃ vakṣyāmi kimarthaṃ sakalabhuvanahitakṛtaye samastasaṃsārahitakaraṇāya idaṃ vakṣyamāṇaṃ cūrṇaṃ pathyādyaṃ uṣṇodakasamaṃ taptajalena saha prathamayāme prathamapraharāntaḥ pītvā śuddhaśarīro bhaved ityāgāmiślokasaṃbandhāt //
MuA zu RHT, 19, 7.2, 5.0 uṣṇajalasamamiti jñeyam //
MuA zu RHT, 19, 14.2, 2.0 amaradāruraso devadārujalaṃ ghṛtasahitaṃ ājyamiśritaḥ pittakṛtān rogān harati nāśayati //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 53.2, 2.0 karkoṭīmūlarasaṃ karkoṭī yā vallī tasyāḥ mūlarasaṃ tridinaṃ pibet vātha kaṣāyaṃ kathaṃ sindhunā saindhavena sahitaṃ pibet vā tatkvāthaṃ gojalasahitaṃ gomūtramilitaṃ rasājīrṇe pibet sauvarcalasahitamiti sauvarcalasya prativāpaṃ karkoṭīrase nikṣipya pibet tridinaṃ sarvatretyarthaḥ //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 55.2, 2.0 ca punaḥ yat yasmāt nāgādikalaṅkito rasaḥ nāgavaṅgasahito raso'jñānātkathamapi bhuktaḥ tannodanāya tasya nāgavaṅgāṅkitarasasya nodanāya gojalakaṭukāravalliśiphāḥ gojalaṃ gomūtraṃ kaṭutiktā kāravallīśiphā kāravallīlatāyāḥ śiphā jaṭā etadauṣadhaṃ pibet tena nāgavaṅgādidoṣo vinaśyati //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 37.1 trikaṭutriphalācaturjātatakkolamadayantīsahadevīdūrvābhasmamṛttikācandanakuṅkumarocanākarpūravāsitajalapūrṇaṃ vastrayugaveṣṭitaṃ nūtanakalaśaṃ bālāṣaḍaṅgenābhyarcya śrīśyāmāvārtālīcakrāṇi nikṣipya tisṛṇām āvaraṇamantrair abhyarcya saṃrakṣyāstreṇa pradarśya dhenuyonī //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 53.1 yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam /
ParDhSmṛti, 1, 53.1 yatihaste jalaṃ dadyād bhaikṣaṃ dadyāt punar jalam /
ParDhSmṛti, 1, 53.2 tad bhaikṣyaṃ meruṇā tulyaṃ taj jalaṃ sāgaropamam //
ParDhSmṛti, 3, 41.2 jalāvagāhanāt teṣāṃ sadyaḥśaucaṃ vidhīyate //
ParDhSmṛti, 6, 4.2 antarjala ubhe saṃdhye prāṇāyāmena śudhyati //
ParDhSmṛti, 6, 26.1 caṇḍālabhāṇḍasaṃspṛṣṭaṃ pītvā kūpagataṃ jalam /
ParDhSmṛti, 6, 30.1 bhāṇḍastham antyajānāṃ tu jalaṃ dadhi payaḥ pibet /
ParDhSmṛti, 6, 39.2 jalaśaucena vastrāṇāṃ parityāgena mṛṇmayam //
ParDhSmṛti, 6, 47.2 gomayena tu saṃmiśrair jalaiḥ prokṣed gṛhaṃ tathā //
ParDhSmṛti, 7, 26.2 maṇipāṣāṇapātrāṇīty etān prakṣālayej jalaiḥ //
ParDhSmṛti, 10, 19.2 trirātram upavāsitvā tvekarātraṃ jale vaset //
ParDhSmṛti, 10, 20.2 suvarṇaṃ pañcagavyaṃ ca kvāthayitvā pibejjalam //
ParDhSmṛti, 10, 41.1 ākāśaṃ vāyur agniś ca medhyaṃ bhūmigataṃ jalam /
ParDhSmṛti, 11, 25.1 bhāṇḍasthitam abhojyeṣu jalaṃ dadhi ghṛtaṃ payaḥ /
ParDhSmṛti, 12, 5.1 jalāgnipatane caiva pravrajyānāśakeṣu ca /
ParDhSmṛti, 12, 15.2 ācāmed vā jalasthe 'pi sa bāhyaḥ pitṛdaivataiḥ //
ParDhSmṛti, 12, 17.1 jale sthalastho nācāmej jalasthaś ca bahiḥsthale /
ParDhSmṛti, 12, 17.1 jale sthalastho nācāmej jalasthaś ca bahiḥsthale /
ParDhSmṛti, 12, 28.2 etāṃs tu brāhmaṇaḥ spṛṣṭvā savāsā jalam āviśet //
Rasakāmadhenu
RKDh, 1, 1, 46.1 adhaḥsthālyāṃ jalaṃ kṣiptvā sūtakaṃ tatra pātayet /
RKDh, 1, 1, 50.2 jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //
RKDh, 1, 1, 53.2 ūrdhvasthālyāṃ jalaṃ dattvā vahniṃ prajvālayedadhaḥ //
RKDh, 1, 1, 54.2 iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /
RKDh, 1, 1, 56.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet //
RKDh, 1, 1, 56.2 liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet //
RKDh, 1, 1, 57.2 athordhvabhājane liptasthāpitasya jale sudhīḥ //
RKDh, 1, 1, 75.2 catuḥprasthajalādhāraṃ caturaṅgulakānanam /
RKDh, 1, 1, 104.2 jalapūrṇaṃ dṛḍhaṃ pātraṃ suviśālaṃ samāharet /
RKDh, 1, 1, 109.2 jalenāpūrya tāṃ sthālīṃ nikhaned bhūmimadhyataḥ //
RKDh, 1, 1, 110.2 adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //
RKDh, 1, 1, 112.1 jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /
RKDh, 1, 1, 126.1 sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /
RKDh, 1, 1, 128.1 yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ dattvā mukhopari /
RKDh, 1, 1, 133.1 pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /
RKDh, 1, 1, 145.2 liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet /
RKDh, 1, 1, 145.2 liptvā viśoṣayet sandhiṃ jalādhāre jalaṃ kṣipet /
RKDh, 1, 1, 148.3 ūrdhvaṃ sthālyāṃ jalaṃ kṣiptvā cullyāmāropya yatnataḥ /
RKDh, 1, 1, 148.7 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
RKDh, 1, 1, 157.1 ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam /
RKDh, 1, 1, 159.1 athordhvabhājane liptasthāpitasya jale sudhīḥ /
RKDh, 1, 1, 169.1 jale ciraṃ śīrṇamṛttikā gāram /
RKDh, 1, 1, 207.2 lākṣāmṛccūrṇalavaṇaguḍamāṣajalādibhiḥ //
RKDh, 1, 1, 225.12 mṛdaṃ ca triguṇīkṛtya jalaṃ dattvā vimardayet //
RKDh, 1, 1, 228.2 jalaṃ babbūlaniryāsaṃ samitāṃ tatsamaṃ kuru //
RKDh, 1, 1, 230.1 jalāgniyogato naiva bhidyate'tra kadācana /
RKDh, 1, 1, 231.1 ratnapuṣpābhavaṃ tailaṃ kuḍave dve jalena vai /
RKDh, 1, 1, 235.1 āṭarūṣajalaiḥ piṣṭvā saṃpuṭaṃ tena kārayet /
RKDh, 1, 2, 23.1 atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ /
RKDh, 1, 5, 21.3 viloḍite svarṇajale viśuṣke vastre'tha dattvā navanītagarbham /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
RRSBoṬ zu RRS, 4, 14.2, 1.0 toyaprabhaṃ jalābhaṃ yatra tiṣṭhati tatra dūrato jalabhramotpādakam ityarthaḥ yadvā jalavat taralacchāyaṃ lāvaṇyaviśiṣṭam iti yāvat //
RRSBoṬ zu RRS, 4, 16.1, 1.1 nirjalaṃ nirjaḍaṃ ḍalayor aikyāt aśiśiramityarthaḥ uṣṇamiti yāvad yadvā vicchāyaṃ dṛśyate ca lāvaṇye jalaśabdopacāraḥ muktāphalasya taralacchāyā eva lāvaṇyaśabdabodhikā yaduktaṃ /
RRSBoṬ zu RRS, 4, 16.1, 3.0 atra jalaśabdena muktāphalagatataralacchāyā bodhyā //
RRSBoṬ zu RRS, 5, 33.2, 3.0 atrāyaṃ vidhiḥ nāgabhasmaṭaṅkaṇacūrṇe jalena piṣṭvā tatpiṇḍena mṛtkharparaṃ paritaḥ ālavālaṃ racayitvā tanmadhye samasīsacūrṇapiṣṭaraupyaṃ nikṣipya tāvat bhastrayā dhamet yāvat sīsakṣayo na bhavediti //
RRSBoṬ zu RRS, 8, 49.2, 5.0 bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ //
RRSBoṬ zu RRS, 8, 51.2, 2.0 varṇena suvarṇa iva tasmin varṇasuvarṇake rājapittale bhāgāt māraṇārthanirdiṣṭaprakṣepyabhāgam apekṣya dravyādhikakṣepaṃ dravyāṇāṃ prakṣepyadravyāṇām adhikakṣepam adhikaprakṣepam anu paścād adhikaprakṣepānantaram ityarthaḥ yaḥ vahnikāgrāsaḥ māraṇīyadravyagatavahninirvāpaṇaṃ vāthavā dravair jalādibhiḥ yaḥ vahnikāgrāsaḥ sa bhañjanīti saṃjñayā vādibhiḥ rasavādibhiḥ matā kathitā //
RRSBoṬ zu RRS, 8, 68.2, 1.0 rodhanamāha jaleti //
RRSBoṬ zu RRS, 8, 68.2, 2.0 jalasaindhavābhyāṃ saha kumbhamadhye divasatrayaṃ rasasya yā āsthāpanī ā samyak sthāpanī ṣaṇḍhadoṣanāśanapūrvakaṃ svavīrye sthāpanakāriṇī kriyeti śeṣaḥ asau sthitiḥ sthāpanaṃ rodhanamityucyate //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 16.3, 3.0 anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt //
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
RRSBoṬ zu RRS, 9, 18.2, 2.0 vitastimānaṃ lauhamayamūṣādvayaṃ nirmāya tayorīṣacchidrānvitāyām ekasyāṃ mūṣāyāṃ gandhakaṃ saṃsthāpayet tataḥ rasagarbhāyāmanyasyāṃ mūṣāyāṃ pūrvoktāṃ sagandhakamūṣāṃ praveśya sūtagarbhamūṣādho jalaṃ sthāpayitvā ūrdhvādhaśca vahniṃ prajvālayediti //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 51.2, 2.0 ṣoḍaśaśarāvamitajaladhāraṇasamarthaḥ caturaṅgulavistṛtamukhaviśiṣṭaśca ghaṭaḥ ghaṭayantramiti niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 64.3, 7.0 ayaṃ vidhiḥ pātramadhye kiṃcid gartaṃ kṛtvā tatra rasagandhau niveśya gartasya caturdikṣu aṅgulocchrāyam ālavālaṃ kuryāt tato gostanākṛtimūṣayā sālavālaṃ sarasagandhakaṃ gartam ācchādya toyamṛdā sandhiṃ limpet tatastatra jalaṃ dattvā yantrādho vahniṃ dāpayed iti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 2.0 yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 2.0 yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 2.0 yaḥ pārado jalarūpeṇa jalasvabhāvena gacchati sa jalago jalagativiśiṣṭa ityucyate //
RRSṬīkā zu RRS, 1, 85.1, 7.0 jalasvabhāvo'dhogamanarūpaḥ //
RRSṬīkā zu RRS, 2, 3.2, 2.0 itarattu vāyujalamūtramalatāpakṛmisaṃbandhānniḥsāraṃ jñeyam //
RRSṬīkā zu RRS, 4, 4.2, 1.0 vaiḍūryaṃ tad yadākāśe sajalameghaśabdād aṅkuraviśiṣṭaṃ bhavati //
RRSṬīkā zu RRS, 4, 34.2, 8.0 yatrāntaḥ koṭara ivāntaḥ śuṣiraviśiṣṭajalābhāso bhavati tādṛśatvam //
RRSṬīkā zu RRS, 7, 15, 5.0 te prajvalitā jalena vinā nirvāṇāḥ kṛtā vahnimuktāḥ kṛtāḥ //
RRSṬīkā zu RRS, 8, 30.2, 3.0 tatra lohe taddhānyaṃ kathaṃ tarati tadupamayāha yathā jale haṃsaviśeṣāstaranti tadvat tathā dhānyabhārasahaṃ tanmṛtaloham uttamam iti nāmnā śāstre kīrtitam //
RRSṬīkā zu RRS, 8, 39.2, 2.0 vidyādharayantraṃ dvividhaṃ nirjalaṃ sajalaṃ ca //
RRSṬīkā zu RRS, 8, 54.2, 2.2 suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojalaṃ śuṣkam /
RRSṬīkā zu RRS, 8, 54.2, 6.0 rasaprakhyaṃ jalasadṛśam ityarthaḥ //
RRSṬīkā zu RRS, 8, 62.2, 6.2 nānādhānyair yathāprāptaistuṣavarjyair jalānvitaiḥ /
RRSṬīkā zu RRS, 8, 68.2, 1.0 rodhanaṃ lakṣayati jaleti //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 5.2, 2.0 sthālīṃ caturthāṃśajalena pūritodarāṃ jalenārdhapūritodarāṃ vā kṛtvā tasyā mukham ā samantād vastreṇa baddhaṃ yathā syāttathā mukhābaddhe vastre pākyaṃ svedyam atikomalaṃ dravyaṃ vinikṣipya nyubjaśarāvādinā pidhāyācchādya yatra pacyate tat svedanīyantramityucyate //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 9.2, 2.0 jalādhāravihīnasya vaiparītyena jale sthāpitasyāsyoktayantrasya saṃbandhi yad ūrdhvabhājanaṃ tatra liptasthāpitasya lepaṃ kṛtvā sthāpitasya pāradasya yantropari dīptairvanopalairadhaḥpātaṃ kuryāt //
RRSṬīkā zu RRS, 9, 12.2, 2.0 tatredānīṃ jalakacchapamāha jalapūrṇeti //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 13.2, 2.0 jalapūrṇapātramadhye ghaṭakalaśamuttānaṃ nidhāya tatra koṣṭhīm akṛtvā tatsthāne mṛnmayapīṭhaṃ kṛtvā tatra dīpikāṃ nidhāya dīpaṃ prajvālya nāgasvarṇabījasahitaṃ gandhakamanaḥśilāharītālasahitaṃ ca pāradaṃ mardanena piṣṭīkṛtaṃ poṭalikāyāṃ baddhvā kacchapākāranyubjamṛtpātrodare tailamagnāṃ tāṃ poṭalīṃ dīpajvālopari yathā syāttathāvalambitāṃ baddhvā tannyubjaṃ pātraṃ nyubjaṃ nidhāya dīpoṣmaṇā nāgaṃ bhakṣayitvā pārado jalapātre'dhaḥ patati yasmin yantre taddīpikāyantramuktam //
RRSṬīkā zu RRS, 9, 16.3, 2.0 adhaśchidra upakaṇṭhaṃ kṛte chidre jalagarbhitaṃ svāduśītajalagarbhitam //
RRSṬīkā zu RRS, 9, 16.3, 2.0 adhaśchidra upakaṇṭhaṃ kṛte chidre jalagarbhitaṃ svāduśītajalagarbhitam //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 13.1 etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 9, 56.3, 2.0 antastale nihitaśuṣkahiṅgulāyā viśālamukhāyāḥ sthālikāyā uparyuttānāmeva laghusthālīṃ vinyasya sthāpayitvā saṃdhilepādinā ruddhvordhvasthālyāṃ kiṃcicchītalajalaṃ punaḥ punardadyāt //
RRSṬīkā zu RRS, 9, 64.3, 6.0 atrocyamānayā toyamṛdākhyayā mṛdā saṃdhiṃ ruddhvā saṃśoṣyoparisthitasarvamallabhāgaṃ kaṇṭhaparyantaṃ jalena pūrayet //
RRSṬīkā zu RRS, 11, 22.2, 7.0 vārjā jalajāścānyavidhāḥ //
RRSṬīkā zu RRS, 11, 87.2, 2.0 śilātoyamukhaiḥ śilātoyacandratoyapramukhair jalaiḥ saha mardanādinā baddhaḥ pārado jalabaddha iti kīrtitaḥ //
RRSṬīkā zu RRS, 11, 87.2, 2.0 śilātoyamukhaiḥ śilātoyacandratoyapramukhair jalaiḥ saha mardanādinā baddhaḥ pārado jalabaddha iti kīrtitaḥ //
RRSṬīkā zu RRS, 11, 87.2, 5.0 etasya jalasya vistaro rasārṇave spaṣṭīkṛtaḥ //
RRSṬīkā zu RRS, 11, 87.2, 6.1 kṣiptaṃ jale bhavet kāṣṭhaṃ śilābhūtaṃ ca dṛśyate /
Rasasaṃketakalikā
RSK, 1, 23.2 dṛḍhaṃ kṛtvālavālaṃ tu jalaṃ tatra vinikṣipet //
RSK, 1, 26.1 yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /
RSK, 1, 50.2 pibedvā gojale siddhaṃ mūlaṃ karkoṭajaṃ śubham //
RSK, 2, 22.1 kāsīsasya jalenaiva vāraṃ vāraṃ tu bhāvayet /
RSK, 2, 36.1 pātre yasminprasarati jale tailabindurna lipto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
RSK, 2, 61.1 dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
RSK, 4, 121.1 malāḥ pūrvaṃ jalaṃ paścāttataścāmaḥ śanaiḥ śanaiḥ /
Rasataraṅgiṇī
RTar, 2, 40.1 dhātvādervahnitaptasya jalādau yanniṣecanam /
RTar, 2, 51.1 bhāvyadravyamitaḥ kvāthyo jalamaṣṭaguṇaṃ tataḥ /
RTar, 4, 11.1 ūrdhvapātrāntare sūtaṃ liptvādhaḥ pātrake jalam /
RTar, 4, 15.1 pūrayecca ghaṭaṃ tvanyaṃ vimalaiḥ śītalairjalaiḥ /
RTar, 4, 18.1 jalapūritabhājanamadhyagate ghaṭakharparake vinidhāya rasam /
RTar, 4, 44.2 jaladroṇyāṃ vinikṣipya bhittvā cātha niveśayet //
Rasārṇavakalpa
RAK, 1, 168.2 jalaṃ sravenmadhūcchiṣṭaṃ tatsamādāya pārvati //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 36.0 jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati tadyathā utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 4.2 sakalapavitri tava sudhā puṇyajalā narmadā bhavati //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 47.2 kā nu puṇyajalā nityaṃ kānu na kṣayamāgatā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 31.2 mṛto janturmama jale gacchatād amarāvatīm //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 48.2 narmadā tena cokteyaṃ suśītalajalā śivā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 6.2 dhyāyamānastato devaṃ rājendra vimale jale //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 7.2 mayūraṃ svarṇapatrāḍhyam apaśyaṃsahasā jale /
SkPur (Rkh), Revākhaṇḍa, 7, 22.2 stuvantīṃ devadeveśamutthitāṃ tu jalāttadā //
SkPur (Rkh), Revākhaṇḍa, 7, 23.2 snātvā jale śubhe tasyāḥ stotumabhyudyatastataḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 1.3 mahārṇavasya madhyastho bāhubhyāmataraṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 8, 11.1 tato 'haṃ tasya pakṣānte pralīnastu bhramañjale /
SkPur (Rkh), Revākhaṇḍa, 8, 13.1 tadārṇavajalaṃ sarvaṃ saṃkṣiptaṃ sahasābhavat /
SkPur (Rkh), Revākhaṇḍa, 8, 29.2 nadyāstasyā jale snātvā divyapuṣpairmanoramaiḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 35.1 viviśustajjalaṃ kṣipraṃ samaṃtād varabhūṣaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 50.1 sīrajalaṃ ye 'pi pibanti loke mucyanti te pāpaviśeṣasaṅghaiḥ /
SkPur (Rkh), Revākhaṇḍa, 10, 20.1 tānyevāgre pralīyante bhinnānyurujalena vai /
SkPur (Rkh), Revākhaṇḍa, 10, 59.2 te dhautapāṇḍurapaṭā iva rājahaṃsāḥ saṃsārasāgarajalasya taranti pāram //
SkPur (Rkh), Revākhaṇḍa, 10, 65.2 mriyanti revājalapūtakāyāḥ śivārcane keśavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 72.2 siddhiṃ parāṃ te hi jalaplutāṅgāḥ prāptāstu lokānmarutāṃ na cānye //
SkPur (Rkh), Revākhaṇḍa, 11, 61.1 bhaja revājalaṃ puṇyaṃ yaja rudraṃ sanātanam /
SkPur (Rkh), Revākhaṇḍa, 11, 72.2 narmadājalamāśritya tatsarvaṃ cākṣayaṃ bhavet //
SkPur (Rkh), Revākhaṇḍa, 12, 2.1 namo 'stu te puṇyajale namo makaragāmini /
SkPur (Rkh), Revākhaṇḍa, 12, 3.1 namo 'stu te puṇyajalāśraye śubhe viśuddhasattvaṃ surasiddhasevite /
SkPur (Rkh), Revākhaṇḍa, 12, 10.2 yatropalāḥ puṇyajalāplutāste śivatvam āyānti kimatra citram //
SkPur (Rkh), Revākhaṇḍa, 12, 13.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 13, 3.1 tato 'rdharātre samprāpta utthitā jalamadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 6.2 jagāmādarśanaṃ paścātpraviśya jalam ātmikam //
SkPur (Rkh), Revākhaṇḍa, 13, 22.2 ardharātre tadā kanyā jalāduttīrya bhārata //
SkPur (Rkh), Revākhaṇḍa, 13, 31.1 evamuktvā ṛṣīvrevā praviveśa jalaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 27.2 mahāvīcyaughaphenāḍhyāṃ kurvantīṃ sajalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 18, 7.2 dadarśa nāhaṃ bhayavihvalāṅgo gaṅgājalaughaiśca samāvṛtāṅgaḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 11.1 mahājalaughe 'sya viśuddhasattvā stutirmayā bhūpa kṛtā tadānīm /
SkPur (Rkh), Revākhaṇḍa, 18, 12.1 smarāmi devaṃ hṛdi cintayitvā prabhuṃ śaraṇyaṃ jalasaṃniviṣṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 6.1 tasyāścaraṇavikṣepaiḥ sarvamekārṇavaṃ jalam /
SkPur (Rkh), Revākhaṇḍa, 19, 16.2 taṃ dvijaṃ tārayasvārye mā prāṇāṃstyajatāṃ jale //
SkPur (Rkh), Revākhaṇḍa, 19, 42.2 jale nimagnāṃ dharaṇīṃ samastāṃ samaspṛśatpaṅkajapatranetrām //
SkPur (Rkh), Revākhaṇḍa, 19, 46.1 sa tāṃ samuttārya mahājalaughāt samudramāryo vyabhajatsamastam /
SkPur (Rkh), Revākhaṇḍa, 20, 7.1 evaṃ hi vyākulībhūte sarvauṣadhijalojjhite /
SkPur (Rkh), Revākhaṇḍa, 20, 13.2 yāvatkamaṇḍaluṃ vīkṣe śuṣkaṃ tatrāpi tajjalam //
SkPur (Rkh), Revākhaṇḍa, 21, 72.1 jalāduttīrya sahasā vastramanyatsamāharat /
SkPur (Rkh), Revākhaṇḍa, 21, 74.2 saṃyogādaṅgarāgasya vastrodyatkapilaṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 21, 77.1 kapilaṃ jalamiśraistu tasmādeṣā saridvarā /
SkPur (Rkh), Revākhaṇḍa, 22, 28.2 praviśya pātālatalaṃ jale līnāḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 34.1 sa viśalyo 'bhavad yasmāt prāpya tasyāḥ śivaṃ jalam /
SkPur (Rkh), Revākhaṇḍa, 23, 5.1 samaṃ jalaṃ dharmavido vadanti sārasvataṃ gāṅgamiti prabuddhāḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 5.2 tasyopariṣṭāt pravadanti tajjñā revājalaṃ nātra vicāraṇāsti //
SkPur (Rkh), Revākhaṇḍa, 23, 6.2 revājalaṃ dhārayato hi mūrdhnā sthānaṃ surendrādhipateḥ samīpe //
SkPur (Rkh), Revākhaṇḍa, 25, 3.1 tarpayitvā pitṝñ śrāddhe tilamiśrairjalairapi /
SkPur (Rkh), Revākhaṇḍa, 29, 37.2 ye pibanti jalaṃ tatra te puṇyā nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 7.2 na jalaṃ na sthalaṃ nāma kṣetraṃ vā hyūṣarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 32, 25.2 vyādhiśokavinirmuktaḥ punaḥ smarati tajjalam //
SkPur (Rkh), Revākhaṇḍa, 35, 1.2 jalamadhye mahādevaḥ kena tiṣṭhati hetunā /
SkPur (Rkh), Revākhaṇḍa, 35, 24.1 yāhi yāhīti cetyuktvā jalamadhye pratiṣṭhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 10.2 vinā revājalaṃ puṇyaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 40, 21.1 athavāgnijale prāṇānyastyajed dharmanandana /
SkPur (Rkh), Revākhaṇḍa, 41, 12.2 hemante jalamadhyastho vāyubhakṣaḥ śataṃ samāḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 10.1 anāśakenāgnigatyā jale vā dehapātanāt /
SkPur (Rkh), Revākhaṇḍa, 43, 16.2 jale vā śuddhabhāvena tyaktvā prāṇāñchivo bhavet //
SkPur (Rkh), Revākhaṇḍa, 43, 31.2 namaḥ puṇyajale devi namaḥ sāgaragāmini //
SkPur (Rkh), Revākhaṇḍa, 49, 17.1 jalaliṅgaṃ mahāpuṇyaṃ cakatīrthaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 49, 38.2 daśākṣareṇa mantreṇa ye pibanti jalaṃ narāḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 42.1 samarthastārayeddvau tu kāṣṭhaṃ śuṣkaṃ yathā jale /
SkPur (Rkh), Revākhaṇḍa, 54, 44.1 pibejjalaṃ nirāhāraḥ sa gacchan dakṣiṇāmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 66.2 gṛhyāsthīni tato rājā cikṣepāntarjale tadā //
SkPur (Rkh), Revākhaṇḍa, 55, 29.1 daṃṣṭribhir jalapāte ca vidyutpāteṣu ye mṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 8.2 pibanti ca jalaṃ nityaṃ na te yānti yamālayam //
SkPur (Rkh), Revākhaṇḍa, 56, 39.2 jalena tilamātreṇa pradadyād añjalitrayam //
SkPur (Rkh), Revākhaṇḍa, 56, 42.2 snātvā tatra jalaṃ dadyāt tilamiśraṃ narādhipa //
SkPur (Rkh), Revākhaṇḍa, 60, 26.2 namāmi te śītajale sukhaprade saridvare pāpahare vicitrite //
SkPur (Rkh), Revākhaṇḍa, 60, 32.2 mahābaladhvastataraṅgabhaṅgaṃ jalaṃ na yāvattava saṃspṛśanti //
SkPur (Rkh), Revākhaṇḍa, 60, 34.2 tvaṃ bhrājase devi jalaughapūrṇā divīva nakṣatrapathe ca gaṅgā //
SkPur (Rkh), Revākhaṇḍa, 60, 42.2 jalenāpyāyitān viprān dakṣiṇāpathavāhinī //
SkPur (Rkh), Revākhaṇḍa, 60, 61.2 snātvā revājale puṇye tarpitāḥ pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 84.2 pāpāni ca pralīyante bhinnapātre yathā jalam //
SkPur (Rkh), Revākhaṇḍa, 62, 10.2 yathoktena vidhānena nābhimātre jale kṣipet //
SkPur (Rkh), Revākhaṇḍa, 62, 15.1 yāvadasthīni tiṣṭhanti martyasya narmadājale /
SkPur (Rkh), Revākhaṇḍa, 65, 10.1 iṅgudair badarair bilvair akṣataiśca jalena vā /
SkPur (Rkh), Revākhaṇḍa, 67, 1.2 tasyaivānantaraṃ tāta jalamadhye vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 72, 31.1 kecidgaṅgājale naṣṭāḥ kecin naṣṭāḥ sarasvatīm /
SkPur (Rkh), Revākhaṇḍa, 72, 38.3 sahasrāṃśena bhāgena sthīyatāṃ narmadājale /
SkPur (Rkh), Revākhaṇḍa, 72, 57.2 pātakāni pralīyante āmapātre yathā jalam //
SkPur (Rkh), Revākhaṇḍa, 73, 14.2 teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 76, 17.2 śrāddhaṃ kāryaṃ nṛpaśreṣṭha āmaiḥ pakvairjalena ca //
SkPur (Rkh), Revākhaṇḍa, 81, 4.1 kuṇḍikāṃ vardhanīṃ vāpi mahadvā jalabhājanam /
SkPur (Rkh), Revākhaṇḍa, 82, 7.2 nābhimātre jale tiṣṭhansa labhetārbudaṃ phalam //
SkPur (Rkh), Revākhaṇḍa, 83, 46.3 asthikṣepāya vai rājanhanūmanteśvare jale //
SkPur (Rkh), Revākhaṇḍa, 83, 47.2 asthikṣepo jale kasmāddhanūmanteśvare dvija /
SkPur (Rkh), Revākhaṇḍa, 83, 63.2 madīyamasthikhaṇḍaṃ ca patitaṃ narmadājale //
SkPur (Rkh), Revākhaṇḍa, 83, 75.1 kṣipeḥ prabhāte tāni tvaṃ nābhimātrajalasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 44.2 ayodhyāṃ praviveśāsau niṣpāpo narmadājalāt //
SkPur (Rkh), Revākhaṇḍa, 85, 3.2 yuṣmadvāṇījalasnāto nirduḥkhaḥ saha bāndhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 35.2 snāto revājale puṇye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 85, 88.1 hṛdayāntarjale jāpyā prāṇāyāmo 'thavā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 86, 10.2 anantaraṃ havyavāhaḥ sasnau revājale tvaran //
SkPur (Rkh), Revākhaṇḍa, 87, 3.2 mucyate tatkṣaṇān martyaḥ snāto vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 88, 5.2 snātvā revājale puṇye bhojayed brāhmaṇāñchubhān //
SkPur (Rkh), Revākhaṇḍa, 90, 2.3 sudarśanaṃ ca niṣpāpaṃ revājalasamāśrayāt //
SkPur (Rkh), Revākhaṇḍa, 90, 84.1 tataḥ prabhāte vimale pitṝn saṃtarpayej jalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 88.1 jalaśāyaṃ prapaśyanti pratyakṣaṃ suranāyakam /
SkPur (Rkh), Revākhaṇḍa, 90, 102.1 jale niṣṭhīvitaṃ caiva muśalaṃ vāpi laṅghitam /
SkPur (Rkh), Revākhaṇḍa, 92, 7.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 92, 8.1 samarthā ye na paśyanti revāṃ puṇyajalāṃ nadīm /
SkPur (Rkh), Revākhaṇḍa, 92, 21.2 tasyāḥ śṛṅge jalaṃ kāryaṃ dhūmravastrānuveṣṭitā //
SkPur (Rkh), Revākhaṇḍa, 97, 11.1 prāṇāyāmena saṃtasthau praviṣṭo jāhnavījale /
SkPur (Rkh), Revākhaṇḍa, 97, 11.2 pūrṇe dvādaśame varṣe niṣkrānto jalamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 29.3 tatra gantum aśakyeta jalayānairvinā śubhe //
SkPur (Rkh), Revākhaṇḍa, 97, 51.1 jalayānasya madhye tu kāmasthānānyasaṃspṛśat /
SkPur (Rkh), Revākhaṇḍa, 97, 121.1 suśītalaistaṃ bahubhiśca vātair revābhyaṣiñcatsvajalena bhītā /
SkPur (Rkh), Revākhaṇḍa, 97, 180.1 samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 99, 14.2 rūpeṇājagareṇaiva praviṣṭo narmadājalam //
SkPur (Rkh), Revākhaṇḍa, 99, 15.2 nirdhūtakalmaṣaḥ sarpaḥ saṃjāto narmadājale //
SkPur (Rkh), Revākhaṇḍa, 100, 4.1 anyastatraiva yo gatvā drupadāmantarjale japet /
SkPur (Rkh), Revākhaṇḍa, 100, 9.1 iṅgudairbadarairbilvairakṣatena jalena vā /
SkPur (Rkh), Revākhaṇḍa, 103, 76.1 eraṇḍyāḥ saṅgame snātvā revāyā vimale jale /
SkPur (Rkh), Revākhaṇḍa, 103, 152.2 tataḥ praviṣṭastu jale revairaṇḍyostu saṅgame //
SkPur (Rkh), Revākhaṇḍa, 103, 153.1 tajjalaṃ pītamātraṃ tu tvarayā cātitarṣitaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 167.2 nābhimātre jale gatvā pītavānsalilaṃ bahu //
SkPur (Rkh), Revākhaṇḍa, 103, 170.1 snātvā tatra jale ramye natvā devaṃ tu bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 103, 171.1 pañcagavyaghṛtakṣīrair dadhikṣaudraghṛtairjalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 201.1 anāśakaṃ nṛpaśreṣṭha jale vā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 103, 202.1 jale trīṇi sahasrāṇyanāśake ṣaṣṭiṃ bhuñjate /
SkPur (Rkh), Revākhaṇḍa, 104, 8.2 dhanadhānyasamopetaḥ punaḥ smarati tajjalam //
SkPur (Rkh), Revākhaṇḍa, 108, 16.1 snātvā snātvā jale nityaṃ narmadāyāḥ śucismitā /
SkPur (Rkh), Revākhaṇḍa, 109, 11.2 dvidalaṃ dānavaṃ kṛtvā papāta vimale jale //
SkPur (Rkh), Revākhaṇḍa, 118, 28.2 evaṃ muktvā kṣipaccaino jalopari mahāmatiḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 34.1 devendraṃ vāgbhir iṣṭābhir narmadājalasaṃsthitam /
SkPur (Rkh), Revākhaṇḍa, 120, 8.1 snātvā nityaṃ dhṛtiparo narmadājalamāśritaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 37.1 agnipraveśaṃ yaḥ kuryājjale vā nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 124, 2.1 agnipraveśaśca jale 'thavā mṛtyuranāśake /
SkPur (Rkh), Revākhaṇḍa, 125, 30.2 narmadāyā jale snātvā yastu pūjayate ravim //
SkPur (Rkh), Revākhaṇḍa, 126, 16.1 yatihaste jalaṃ dadyād bhikṣāṃ dattvā punarjalam /
SkPur (Rkh), Revākhaṇḍa, 126, 16.1 yatihaste jalaṃ dadyād bhikṣāṃ dattvā punarjalam /
SkPur (Rkh), Revākhaṇḍa, 126, 16.2 sā bhikṣā meruṇā tulyā tajjalaṃ sāgaropamam //
SkPur (Rkh), Revākhaṇḍa, 141, 2.1 jale prakṣipya gātrāṇi hyantarikṣaṃ gatā tu sā /
SkPur (Rkh), Revākhaṇḍa, 142, 87.1 jale caivā mṛtānāṃ tu yodhanīpuramadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 11.2 jalamadhye 'tra bhūpāla agnitīrthaṃ ca tiṣṭhati //
SkPur (Rkh), Revākhaṇḍa, 146, 104.1 tāvatpuṣkarapātreṣu pibanti pitaro jalam /
SkPur (Rkh), Revākhaṇḍa, 155, 12.1 sarvauṣadhīnāmaśanaṃ pradhānaṃ sarveṣu peyeṣu jalaṃ pradhānam /
SkPur (Rkh), Revākhaṇḍa, 155, 20.2 yo 'tra datte śucirbhūtvā ekaṃ revājalāñjalim //
SkPur (Rkh), Revākhaṇḍa, 155, 47.1 śuklatīrthe mṛtānāṃ tu narmadāvimale jale /
SkPur (Rkh), Revākhaṇḍa, 155, 49.1 pāpopapātakairyuktā ye narā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 156, 15.1 śuklatīrthe mahārāja rākāṃ revājalāñjalim /
SkPur (Rkh), Revākhaṇḍa, 159, 20.1 vātako jalahartā ca dhānyahartā ca mūṣakaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 21.2 jalaprasravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 59.2 anyaiśca jalajīvaiḥ sā suhiṃsrairmarmabhedibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 87.1 tārayate tayā dhenvā sā sarijjalavāhinī /
SkPur (Rkh), Revākhaṇḍa, 159, 93.1 tataḥ prabhātasamaye snātvā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 169, 32.2 cakruḥ sarasitāḥ krīḍāṃ jalamadhyagatāstadā //
SkPur (Rkh), Revākhaṇḍa, 169, 33.1 krīḍantīṃ tāmavekṣyātha sasakhīṃ vimale jale /
SkPur (Rkh), Revākhaṇḍa, 169, 34.1 gṛhītā jalamadhyasthā tena sā kāmamodinī /
SkPur (Rkh), Revākhaṇḍa, 170, 1.3 dṛṣṭvā tāś cukruśuḥ sarvā niḥsṛtya jalamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 3.1 krīḍantī ca jalasthāne taḍāge devasannidhau /
SkPur (Rkh), Revākhaṇḍa, 170, 5.1 mantribhiḥ sahitastasmiṃstaḍāge jalasannidhau /
SkPur (Rkh), Revākhaṇḍa, 170, 19.1 śākuntaṃ rūpamāsthāya jalastho gaganaṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 171, 35.2 idaṃ jalaṃ mantrapūtaṃ kasminsthāne kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 171, 36.2 idaṃ jalaṃ ca rakṣasva kālakūṭaviṣopamam /
SkPur (Rkh), Revākhaṇḍa, 172, 55.1 anāśake jale 'gnau tu ye mṛtā vyādhipīḍitāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 86.1 śvabhrī tatra mahārāja jalamadhye pradṛśyate /
SkPur (Rkh), Revākhaṇḍa, 176, 21.2 vayastriṃśatkoṭigaṇairmuktaṃ tattīrthajaṃ jalam //
SkPur (Rkh), Revākhaṇḍa, 176, 23.1 snānaṃ kṛtvā ravidine saṃsnāya narmadājale /
SkPur (Rkh), Revākhaṇḍa, 178, 22.2 yadā bahūdakakāle narmadājalasaṃbhṛtā //
SkPur (Rkh), Revākhaṇḍa, 178, 23.1 prāvṛṭkālaṃ samāsādya bhaviṣyati jalākulā /
SkPur (Rkh), Revākhaṇḍa, 180, 64.2 prabhāte vimale paścātsnātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 180, 75.1 jalapraveśaṃ yaḥ kuryāt tatra tīrthe narādhipa /
SkPur (Rkh), Revākhaṇḍa, 181, 11.1 jalabindu kuśāgreṇa māse māse pibecca saḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 23.1 tataḥ śṛṅgairgṛhītvā tu prakṣipto narmadājale /
SkPur (Rkh), Revākhaṇḍa, 182, 55.1 samāḥ sahasrāṇi tu sapta vai jale mriyel labhed dvādaśavahnimadhye /
SkPur (Rkh), Revākhaṇḍa, 183, 1.3 yatra gatvā mahārāja śrāddhaṃ kṛtvā pibejjalam /
SkPur (Rkh), Revākhaṇḍa, 184, 25.2 prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 184, 30.2 phalamūlādikaṃ caiva jalamekaṃ na saṃtyajet //
SkPur (Rkh), Revākhaṇḍa, 187, 7.2 tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 188, 6.2 snātvā revājale puṇye taddinaṃ samupoṣayet //
SkPur (Rkh), Revākhaṇḍa, 188, 7.2 punaḥ prabhātasamaye dvādaśyāṃ narmadājale //
SkPur (Rkh), Revākhaṇḍa, 188, 12.1 śālagrāmaṃ paśyate yo hi nityaṃ snātvā jale nārmade 'ghaughahāre /
SkPur (Rkh), Revākhaṇḍa, 189, 20.1 tataḥ prabhāte hyuṣasi saṃsnātvā narmadājale /
SkPur (Rkh), Revākhaṇḍa, 189, 40.1 revājalaṃ puṇyatamaṃ pṛthivyāṃ tathā ca devo jagatāṃ patirhariḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 17.1 mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman /
SkPur (Rkh), Revākhaṇḍa, 193, 22.2 rasasvarūpeṇa jalasthito 'si gandhasvarūpaṃ bhavato dharitryām //
SkPur (Rkh), Revākhaṇḍa, 193, 51.1 jalamagniṃ tathā vāyum ākāśaṃ ca viveśa ha /
SkPur (Rkh), Revākhaṇḍa, 193, 53.2 ye 'ntarikṣe tathā bhūmau divi ye ca jalāśrayāḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 26.2 revājale naraḥ snātvā yo 'rcayen māṃ yatavrataḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 18.1 dvādaśyāṃ prātarutthāya tathā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 195, 38.1 snātvā revājale puṇye pradadyādadhikaṃ vratī /
SkPur (Rkh), Revākhaṇḍa, 197, 7.1 tadā revājalaṃ gatvā snātvā saṃtarpya devatāḥ /
SkPur (Rkh), Revākhaṇḍa, 200, 16.2 antarjale sakṛjjaptaḥ sarvapāpakṣayaṃkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 202, 3.2 tadā tīrthavare gatvā snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 208, 4.1 piṇḍadānaṃ jalaṃ tāta ṛṇamuttamamucyate /
SkPur (Rkh), Revākhaṇḍa, 209, 37.2 dvitīye tu tataḥ prāpte divase narmadājale //
SkPur (Rkh), Revākhaṇḍa, 209, 39.2 jale prakṣepayāmyadya niṣpratijñān baṭūn prabho //
SkPur (Rkh), Revākhaṇḍa, 209, 42.2 tato viṣādamagamaddṛṣṭvā tān narmadājale //
SkPur (Rkh), Revākhaṇḍa, 209, 48.1 bhārabhūteśvare tīrtha ujjahāra jalāddvijān /
SkPur (Rkh), Revākhaṇḍa, 209, 65.1 nāvamantarjale dṛṣṭvā niśīthe svarṇasaṃbhṛtām /
SkPur (Rkh), Revākhaṇḍa, 209, 123.2 tvaṃ narmade puṇyajale tavāmbhaḥ śaṅkarodbhavam //
SkPur (Rkh), Revākhaṇḍa, 209, 152.1 sarvauṣadhijalenaiva tataḥ śuddhodakena ca /
SkPur (Rkh), Revākhaṇḍa, 220, 20.2 caturdaśyāmupoṣyaiva snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 227, 10.1 vṛkṣāntarikṣasaṃsthāni jalasthalagatāni ca /
SkPur (Rkh), Revākhaṇḍa, 227, 58.2 uktaṃ kṛcchraphalaṃ tīrthe jalarūpe nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 232, 14.1 mekalājalasaṃsevī muktimāpnoti śāśvatīm //
SkPur (Rkh), Revākhaṇḍa, 232, 16.2 idaṃ brahma nirākāraṃ kaivalyaṃ narmadājalam //
SkPur (Rkh), Revākhaṇḍa, 232, 23.2 ye pibanti jalaṃ puṇyaṃ pārvatīpatisindhujam //
Sātvatatantra
SātT, 1, 28.1 rūpaṃ tejasi śabdaś ca sparśaś caiva jale tathā /
SātT, 2, 22.2 nārāyaṇety abhihite harir uddadhāra tasmād bhavārṇavajalād api devarājaḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 19.2 tac ca śuklanīlapītaraktaharitakapiśacitrabhedāt saptavidhaṃ pṛthivījalatejovṛtti /
Tarkasaṃgraha, 1, 19.4 abhāsvaraśuklaṃ jale /
Tarkasaṃgraha, 1, 20.4 jale madhura eva //
Tarkasaṃgraha, 1, 21.7 tatra śīto jale /
Tarkasaṃgraha, 1, 29.2 pṛthivījalavṛtti //
Tarkasaṃgraha, 1, 30.3 sāṃsiddhikaṃ jale naimittikaṃ pṛthivītejasoḥ /
Tarkasaṃgraha, 1, 31.2 jalamātravṛttiḥ //
Tarkasaṃgraha, 1, 43.11 yathā jalam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 15.1 jaladoṣapraśamanaṃ dadhno madhuvināśanam /
UḍḍT, 2, 3.1 nyāsakarma tataḥ kṛtvā jale tiṣṭhed yathāsukham /
UḍḍT, 2, 5.1 nyāsakarma prakurvīta saptāhaṃ tiṣṭhate jale /
UḍḍT, 2, 8.1 uoṃ namo bhagavate uḍḍāmareśvarāya jalaṃ stambhaya stambhaya huṃ phaṭ svāhā /
UḍḍT, 2, 44.1 jalajīvaṃ tu saṃgṛhya śoṣayed ātape naraḥ /
UḍḍT, 2, 57.2 jalamadhye sahā cauraṃ kurute vartiko mama //
UḍḍT, 2, 63.1 liṅgasampūjanaṃ kṛtvā jalaṃ caivābhimantrayet /
UḍḍT, 6, 4.9 eaioauaṃaḥ etāni jalatattvākṣarāṇi /
UḍḍT, 8, 11.4 atha dvitīyopāyaḥ śvetajīrakam 17 māṣamātrakaṃ rātrau mṛnmayapātre jalena saha nirāvaraṇasthāne samagrarātrau sthāpayet /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /
UḍḍT, 9, 26.8 anena mantreṇa mantritaṃ jalaṃ bhṛśaṃ kṛtvā jvaritāṅgaṃ secayet tena jvaravimuktir bhavati niścitam /
UḍḍT, 9, 32.4 tena anena mantreṇa saptavāraṃ jalaṃ prajapya kāminyai pānārthaṃ dātavyam /
UḍḍT, 9, 32.5 uoṃ namo jale mohe kule phalāni saṃkule svāhā /
UḍḍT, 9, 32.7 uoṃ namo jale mohe drāṃ abjini phaṭ svāhā /
UḍḍT, 9, 33.3 uoṃ namo jale mohe hana hana daha daha paca paca matha matha amukaṃ me vaśam ānaya svāhā /
UḍḍT, 12, 6.1 grāmoccāṭaṃ pañcamaṃ ca ṣaṣṭhaṃ ca jalastambhanam /
UḍḍT, 12, 34.2 mantreṇa mṛttikāṃ japtvā pratārya saptadhā jale /
UḍḍT, 12, 37.3 ekaviṃśatijaptena jalena jvarapīḍitaḥ //
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //
UḍḍT, 15, 3.1 purāṇaśuṣkagomayaṃ yadā jale pātayet tadā bhīmoṣmaṇā tasmād budbudam utpadyate /
UḍḍT, 15, 7.4 jale sādhunāma pattrayuktamṛttikā ca jale majjati tataḥ spṛṣṭvā kriyate asau cauraḥ iti /
UḍḍT, 15, 7.4 jale sādhunāma pattrayuktamṛttikā ca jale majjati tataḥ spṛṣṭvā kriyate asau cauraḥ iti /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 10.1 agādhasthirajale dhūmacūrṇena likhitacintādi bhītavad bhāṣate na nimajjatīti /
UḍḍT, 15, 11.4 bhujagataile sachidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
UḍḍT, 15, 12.3 hayakālīyakasya śoṣitasya cūrṇaṃ gavaśīrṣakeṇa samudvartanena tātkālikaṃ sūkṣmajale niḥkṣipya sabījaṃ kṛṣir uccalati //
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /
UḍḍT, 15, 13.4 droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /
Yogaratnākara
YRā, Dh., 53.1 yatpātrasthe prasarati jale tailabindurna datto hiṅgurgandhaṃ visṛjati nijaṃ tiktatāṃ nimbakalkaḥ /
YRā, Dh., 53.2 pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmiṃ dagdhāṅgāḥ syuḥ sajalacaṇakāḥ kāntalohaṃ taduktam //
YRā, Dh., 91.1 akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /
YRā, Dh., 119.2 nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale /
YRā, Dh., 129.1 dhānyābhraṃ meghanādaiḥ kadalighanajalaiṣṭaṅkaṇāṅkolatoyaiḥ khalve saṃmardya gāḍhaṃ tadanu gajapuṭāndvādaśaivaṃ pradadyāt /
YRā, Dh., 129.2 mīnākṣībhṛṅgatoyaistriphalajalayutairmardayetsaptavāraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭātpañcatāṃ yāti meghaḥ //
YRā, Dh., 267.1 yathā jalagataṃ tailaṃ tatkṣaṇādeva sarpati /
YRā, Dh., 315.2 rocanābhiśca gomedaṃ vaiḍūryaṃ triphalājalaiḥ /
YRā, Dh., 327.2 pātrāttadanyatra tato nidadhyāttasyāntare coṣṇajalaṃ nidhāya //
YRā, Dh., 329.1 yadā viśuddhaṃ jalamacchamūrdhvaṃ prasannabhāvānmalametyadhastāt /
YRā, Dh., 329.2 tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //
YRā, Dh., 347.2 tatsṛṣṭajalapānena sthāvaraṃ cāti jaṅgamam //
YRā, Dh., 361.2 dolāyantre jalakṣīre praharācchuddhimṛcchati //
YRā, Dh., 395.2 mantreṇānena mantrajño jalaṃ culakamātrakam /
YRā, Dh., 397.1 mukhamadhye tadākṣepaḥ kartavyastajjalena hi /
YRā, Dh., 405.1 vimardya dhārayedrātrau prātaracchaṃ jalaṃ nayet /