Occurrences

Gautamadharmasūtra
Vaikhānasagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Rasamañjarī
Rājanighaṇṭu
Skandapurāṇa
Vetālapañcaviṃśatikā
Ānandakanda
Gheraṇḍasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 2, 7, 34.1 saṃkulopāhitavedasamāptichardiśrāddhamanuṣyayajñabhojaneṣv ahorātram //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
Arthaśāstra
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
Carakasaṃhitā
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 20.4 tadvidhena ca saha kathayatā āviddhadīrghasūtrasaṃkulair vākyadaṇḍakaiḥ kathayitavyam atihṛṣṭaṃ muhurmuhurupahasatā paraṃ nirūpayatā ca parṣadamākārairbruvataścāsya vākyāvakāśo na deyaḥ kaṣṭaśabdaṃ ca bruvatā vaktavyo nocyate athavā punarhīnā te pratijñā iti /
Ca, Vim., 8, 21.2 tatra khalvime pratyavarāṇāmāśu nigrahe bhavantyupāyāḥ tadyathā śrutahīnaṃ mahatā sūtrapāṭhenābhibhavet vijñānahīnaṃ punaḥ kaṣṭaśabdena vākyena vākyadhāraṇāhīnamāviddhadīrghasūtrasaṃkulairvākyadaṇḍakaiḥ pratibhāhīnaṃ punarvacanenaikavidhenānekārthavācinā vacanaśaktihīnamardhoktasya vākyasyākṣepeṇa aviśāradam apatrapaṇena kopanam āyāsanena bhīruṃ vitrāsanena anavahitaṃ niyamaneneti /
Mahābhārata
MBh, 1, 19, 16.1 gambhīraṃ timimakarograsaṃkulaṃ taṃ garjantaṃ jalacararāvaraudranādaiḥ /
MBh, 1, 19, 17.1 ityevaṃ jhaṣamakarormisaṃkulaṃ taṃ gambhīraṃ vikasitam ambaraprakāśam /
MBh, 1, 63, 13.2 bilvārkakhadirākīrṇaṃ kapitthadhavasaṃkulam //
MBh, 1, 64, 26.1 rathinīm aśvasaṃbādhāṃ padātigaṇasaṃkulām /
MBh, 1, 105, 9.2 prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām //
MBh, 1, 141, 22.8 yadābhavad vanaṃ sarvaṃ nirvṛkṣaṃ vṛkṣasaṃkulam /
MBh, 1, 151, 1.39 gṛdhrakaṅkabalacchannaṃ gomāyugaṇasaṃkulam /
MBh, 1, 178, 14.1 mahāsvanair dundubhināditaiśca babhūva tat saṃkulam antarikṣam /
MBh, 3, 17, 5.2 rathanāgāśvakalilaṃ padātidhvajasaṃkulam //
MBh, 3, 61, 106.2 dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam //
MBh, 3, 62, 9.1 gokharoṣṭrāśvabahulaṃ padātijanasaṃkulam /
MBh, 3, 107, 9.1 jalasthāneṣu ramyeṣu padminībhiś ca saṃkulam /
MBh, 3, 141, 25.1 kirātataṅgaṇākīrṇaṃ kuṇindaśatasaṃkulam /
MBh, 3, 176, 30.1 himavāṃśca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ /
MBh, 3, 179, 14.1 ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām /
MBh, 3, 185, 42.1 evaṃbhūte tadā loke saṃkule bharatarṣabha /
MBh, 3, 188, 91.2 sa cemaṃ saṃkulaṃ lokaṃ prasādam upaneṣyati //
MBh, 3, 240, 41.2 rathanāgāśvakalilāṃ padātijanasaṃkulām //
MBh, 3, 240, 43.1 rathair nāgaiḥ padātaiś ca śuśubhe 'tīva saṃkulā /
MBh, 3, 255, 33.1 sa tasmin saṃkule sainye draupadīm avatārya vai /
MBh, 3, 275, 20.1 tato 'ntarikṣaṃ tat sarvaṃ devagandharvasaṃkulam /
MBh, 4, 30, 30.2 dṛḍhāyudhajanākīrṇaṃ gajāśvarathasaṃkulam //
MBh, 4, 36, 7.1 tad anīkaṃ mahad dṛṣṭvā gajāśvarathasaṃkulam /
MBh, 4, 40, 5.2 tridaṇḍatūṇasaṃbādham anekadhvajasaṃkulam //
MBh, 5, 19, 13.2 akṣauhiṇyastu saptaiva vividhadhvajasaṃkulāḥ /
MBh, 5, 89, 17.1 anambūkṛtam agrastam anirastam asaṃkulam /
MBh, 6, 42, 25.1 kurupāṇḍavasene te hastyaśvarathasaṃkule /
MBh, 6, 43, 77.2 padātīnāṃ ca samare tava teṣāṃ ca saṃkulam //
MBh, 6, 50, 113.1 svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ /
MBh, 6, 55, 123.2 śarīrasaṃghātasahasravāhinī viśīrṇanānākavacormisaṃkulā //
MBh, 6, 82, 2.1 tasmiṃstathā vartamāne tumule saṃkule bhṛśam /
MBh, 6, 91, 77.2 senām acodayat kṣipraṃ rathanāgāśvasaṃkulām //
MBh, 6, 99, 16.1 tatrāsīt sumahad yuddhaṃ tava teṣāṃ ca saṃkulam /
MBh, 7, 1, 23.1 ajāvaya ivāgopā vane śvāpadasaṃkule /
MBh, 7, 13, 9.1 amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām /
MBh, 7, 13, 15.2 chinnacchatramahāhaṃsāṃ mukuṭāṇḍajasaṃkulām //
MBh, 7, 18, 34.2 mahī cāpyabhavad durgā kabandhaśatasaṃkulā //
MBh, 7, 20, 34.1 śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām /
MBh, 7, 24, 59.2 padātīnāṃ ca bhadraṃ te tava teṣāṃ ca saṃkulam //
MBh, 7, 40, 13.2 sa praviśyākarod bhūmiṃ kabandhagaṇasaṃkulām //
MBh, 7, 83, 29.2 chatrahaṃsāṃ kardaminīṃ bāhupannagasaṃkulām //
MBh, 7, 91, 11.1 dṛṣṭvā tu tava tat sainyaṃ rathāśvadvipasaṃkulam /
MBh, 7, 92, 42.1 khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām /
MBh, 7, 96, 3.2 rukmapṛṣṭhaṃ mahāvegaṃ rukmacandrakasaṃkulam //
MBh, 7, 114, 90.1 sa tu mattagajākīrṇam anīkaṃ rathasaṃkulam /
MBh, 7, 129, 31.2 śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām //
MBh, 7, 162, 35.1 rathamārgair vicitraiśca vicitrarathasaṃkulam /
MBh, 7, 163, 35.1 tad apsarobhir ākīrṇaṃ yakṣarākṣasasaṃkulam /
MBh, 7, 163, 47.2 tataḥ saṃkulayuddhena tad yuddhaṃ vyākulīkṛtam //
MBh, 7, 166, 39.1 adya sarvā diśo rājan dhārābhir iva saṃkulāḥ /
MBh, 8, 19, 69.1 evam etan mahāyuddhaṃ dāruṇaṃ bhṛśasaṃkulam /
MBh, 8, 32, 4.1 tat sādināgakalilaṃ padātirathasaṃkulam /
MBh, 8, 51, 32.2 vyadahat pāṇḍavīṃ senāṃ narāśvagajasaṃkulām //
MBh, 8, 64, 4.2 abhīrujuṣṭaṃ hatadehasaṃkulaṃ raṇājiraṃ lohitaraktam ābabhau //
MBh, 9, 8, 32.2 prāvartata nadī raudrā kurusṛñjayasaṃkulā //
MBh, 9, 21, 36.3 saṃkulaṃ cābhavad bhūyo ghorarūpaṃ viśāṃ pate //
MBh, 9, 44, 25.1 tathā devā dadustasmai senāṃ nairṛtasaṃkulām /
MBh, 9, 53, 2.1 madhūkāmravanopetaṃ plakṣanyagrodhasaṃkulam /
MBh, 9, 53, 2.2 ciribilvayutaṃ puṇyaṃ panasārjunasaṃkulam //
MBh, 9, 57, 27.1 tasmiṃstadā saṃprahāre dāruṇe saṃkule bhṛśam /
MBh, 11, 5, 3.2 vanaṃ durgam anuprāpto mahat kravyādasaṃkulam //
MBh, 12, 29, 125.2 pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam //
MBh, 12, 44, 12.2 pūrṇaṃ padmadalākṣīṇāṃ strīṇāṃ śayanasaṃkulam //
MBh, 12, 48, 3.1 te 'vatīrya kurukṣetraṃ keśamajjāsthisaṃkulam /
MBh, 12, 48, 15.3 yudhiṣṭhirāyāpratimaujase tadā yathābhavat kṣatriyasaṃkulā mahī //
MBh, 12, 59, 9.1 katham eko mahīṃ kṛtsnāṃ vīraśūrāryasaṃkulām /
MBh, 12, 87, 6.2 dṛḍhaprākāraparikhaṃ hastyaśvarathasaṃkulam //
MBh, 12, 88, 7.2 mahāntaṃ bharataśreṣṭha susphītajanasaṃkulam /
MBh, 12, 139, 28.2 varāhakharabhagnāsthikapālaghaṭasaṃkulam //
MBh, 12, 141, 17.1 meghasaṃkulam ākāśaṃ vidyunmaṇḍalamaṇḍitam /
MBh, 12, 145, 9.1 tad vanaṃ vṛkṣasaṃkīrṇaṃ latāviṭapasaṃkulam /
MBh, 12, 149, 8.1 alaṃ sthitvā śmaśāne 'smin gṛdhragomāyusaṃkule /
MBh, 12, 286, 14.1 sirāsnāyvasthisaṃghātaṃ bībhatsāmedhyasaṃkulam /
MBh, 12, 308, 12.1 sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām /
MBh, 12, 310, 21.1 tasmin divye vane ramye devadevarṣisaṃkule /
MBh, 12, 312, 20.2 pallīghoṣān samṛddhāṃśca bahugokulasaṃkulān //
MBh, 12, 312, 26.1 sa rājamārgam āsādya samṛddhajanasaṃkulam /
MBh, 13, 3, 5.1 mahān kuśikavaṃśaśca brahmarṣiśatasaṃkulaḥ /
MBh, 13, 61, 78.1 ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām /
MBh, 13, 79, 6.1 navanītapaṅkāḥ kṣīrodā dadhiśaivalasaṃkulāḥ /
MBh, 13, 127, 33.2 śaraṇaṃ cāpyavindadbhistat sadaḥ saṃkulaṃ babhau //
MBh, 13, 128, 14.1 keśāsthikalile bhīme kapālaghaṭasaṃkule /
MBh, 13, 128, 14.2 gṛdhragomāyukalile citāgniśatasaṃkule //
MBh, 14, 49, 39.1 pṛthvī pañcaguṇā jñeyā trasasthāvarasaṃkulā /
MBh, 14, 50, 7.1 avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam /
MBh, 14, 58, 10.1 pramattamattasaṃmattakṣveḍitotkṛṣṭasaṃkulā /
MBh, 14, 90, 35.1 sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ /
MBh, 15, 22, 2.1 sa rājā rājamārgeṇa nṛnārīsaṃkulena ca /
MBh, 16, 4, 14.1 tatastūryaśatākīrṇaṃ naṭanartakasaṃkulam /
Rāmāyaṇa
Rām, Bā, 5, 11.2 uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām //
Rām, Bā, 6, 24.2 purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ //
Rām, Bā, 49, 4.1 ṛṣivāṭāś ca dṛśyante śakaṭīśatasaṃkulāḥ /
Rām, Bā, 50, 26.1 satataṃ saṃkulaṃ śrīmadbrahmakalpair mahātmabhiḥ /
Rām, Bā, 53, 12.1 iyam akṣauhiṇīpūrṇā savājirathasaṃkulā /
Rām, Ay, 5, 24.2 vidīpayaṃś cāru viveśa pārthivaḥ śaśīva tārāgaṇasaṃkulaṃ nabhaḥ //
Rām, Ay, 14, 27.1 kareṇumātaṃgarathāśvasaṃkulaṃ mahājanaughaiḥ paripūrṇacatvaram /
Rām, Ay, 50, 21.1 anekanānāmṛgapakṣisaṃkule vicitrapuṣpastabakair drumair yute /
Rām, Ay, 51, 30.2 striyaś ca sarvā ruruduḥ samantataḥ puraṃ tadāsīt punar eva saṃkulam //
Rām, Ay, 71, 13.1 mantharāprabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ /
Rām, Ay, 93, 11.2 tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṇavartmanaḥ //
Rām, Ay, 94, 34.2 satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām //
Rām, Ay, 107, 11.1 balaṃ ca tad anāhūtaṃ gajāśvarathasaṃkulam /
Rām, Ār, 10, 6.2 sārasair haṃsakādambaiḥ saṃkulaṃ jalacāribhiḥ //
Rām, Ār, 10, 41.1 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ /
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 27, 8.2 paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam //
Rām, Ār, 46, 12.2 sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā //
Rām, Ār, 64, 9.2 māyām āsthāya vipulāṃ vātadurdinasaṃkulām //
Rām, Ār, 71, 26.2 dadarśa pampāṃ śubhadarśakānanām anekanānāvidhapakṣisaṃkulām //
Rām, Ki, 26, 2.2 nānāgulmalatāgūḍhaṃ bahupādapasaṃkulam //
Rām, Ki, 49, 16.1 tatas tasmin bile durge nānāpādapasaṃkule /
Rām, Ki, 63, 7.1 saṃkulaṃ dānavendraiśca pātālatalavāsibhiḥ /
Rām, Ki, 66, 36.2 mattadvijagaṇodghuṣṭaṃ salilotpīḍasaṃkulam //
Rām, Su, 4, 8.1 mattapramattāni samākulāni rathāśvabhadrāsanasaṃkulāni /
Rām, Su, 5, 14.1 virājamānaṃ vapuṣā gajāśvarathasaṃkulam /
Rām, Su, 5, 36.1 sa mandaratalaprakhyaṃ mayūrasthānasaṃkulam /
Rām, Su, 5, 40.1 madhvāsavakṛtakledaṃ maṇibhājanasaṃkulam /
Rām, Su, 5, 42.1 prāsādasaṃghātayutaṃ strīratnaśatasaṃkulam /
Rām, Su, 7, 2.2 bhavanaṃ rākṣasendrasya bahuprāsādasaṃkulam //
Rām, Su, 15, 19.2 niṣprabhāṃ śokasaṃtaptāṃ malasaṃkulamūrdhajām //
Rām, Su, 19, 11.1 tatheyaṃ tvāṃ samāsādya laṅkā ratnaughasaṃkulā /
Rām, Su, 24, 24.2 citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā /
Rām, Su, 25, 23.1 laṅkā ceyaṃ purī ramyā savājirathasaṃkulā /
Rām, Su, 33, 23.1 ṛśyamūkasya pṛṣṭhe tu bahupādapasaṃkule /
Rām, Su, 34, 33.1 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām /
Rām, Su, 35, 20.2 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām //
Rām, Su, 37, 29.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 54, 4.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 66, 14.1 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Yu, 7, 2.1 rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam /
Rām, Yu, 42, 22.1 tat subhīmaṃ mahad yuddhaṃ harirākṣasasaṃkulam /
Rām, Yu, 42, 22.2 prababhau śastrabahulaṃ śilāpādapasaṃkulam //
Rām, Yu, 62, 50.1 samudyatamahāprāsaṃ muṣṭiśūlāsisaṃkulam /
Rām, Yu, 63, 1.1 pravṛtte saṃkule tasmin ghore vīrajanakṣaye /
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Rām, Yu, 113, 15.1 sarvakāmasamṛddhaṃ hi hastyaśvarathasaṃkulam /
Rām, Utt, 14, 7.1 tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam /
Rām, Utt, 41, 4.2 cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ //
Rām, Utt, 100, 5.1 tasmiṃs tūryaśatākīrṇe gandharvāpsarasaṃkule /
Saundarānanda
SaundĀ, 3, 1.1 tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam /
Agnipurāṇa
AgniPur, 10, 6.1 rakṣasāṃ vānarāṇāṃ ca yuddhaṃ saṃkulamābabhau /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 101.2 narakaṃ tu na yāsyāmi strīmṛtyumṛtasaṃkulam //
BKŚS, 10, 77.2 yoṣidvarṣavaraprāyaṃ vinītajanasaṃkulam //
BKŚS, 15, 127.1 taiḥ kadācit pipāsāndhaiḥ pānthasaṃhātasaṃkulam /
BKŚS, 16, 78.1 khaṇḍamāṃsaprakārādyaṃ nānādhiṣṭhānasaṃkulam /
BKŚS, 17, 140.2 tantucakraṃ bhayodbhrāntalūtāmaṇḍalasaṃkulam //
BKŚS, 18, 369.1 tasyām adhyāsi bhinnābharatnapañjarasaṃkulam /
BKŚS, 18, 439.2 gavāśvājaiḍakākārapāṣāṇakulasaṃkulām //
BKŚS, 18, 667.1 vadhūs tv ekārṇavāmbhodhau lolakallolasaṃkule /
BKŚS, 20, 285.2 utthitas toṣanirghoṣas tālasaṃpātasaṃkulaḥ //
BKŚS, 20, 382.2 kṣaṇena dadṛśe kacchaḥ prāṃśuvalmīkasaṃkulaḥ //
BKŚS, 25, 78.1 tataḥ svasvapanāvāse śramaṇāgaṇasaṃkule /
BKŚS, 25, 95.2 anayan muditaḥ śreṣṭhī gṛhaṃ maṅgalasaṃkulam //
Daśakumāracarita
DKCar, 1, 3, 12.2 tasminnavasare purataḥ puṣpodbhavaṃ vilokya sasaṃbhramaṃ nijaniṭilataṭaspṛṣṭacaraṇāṅgulimudañjalimamuṃ gāḍham āliṅgyānandabāṣpasaṃkulasaṃphullalocanaḥ saumya somadatta ayaṃ saḥ puṣpodbhavaḥ iti tasmai taṃ darśayāmāsa //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
Divyāvadāna
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Kirātārjunīya
Kir, 1, 16.1 anekarājanyarathāśvasaṃkulaṃ tadīyam āsthānaniketanājiram /
Kūrmapurāṇa
KūPur, 1, 46, 39.2 bhāsvadbhittisamākīrṇaṃ mahāprāsādasaṃkulam //
KūPur, 1, 46, 43.1 pāṇḍurasya gireḥ śṛṅge vicitradrumasaṃkule /
KūPur, 2, 33, 21.1 vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam /
Liṅgapurāṇa
LiPur, 1, 46, 1.2 saptadvīpā tathā pṛthvī nadīparvatasaṃkulā /
LiPur, 1, 48, 9.1 amarāvatī pūrvabhāge nānāprāsādasaṃkulā /
LiPur, 1, 48, 12.2 dīrghikābhirvicitrābhiḥ phullāmbhoruhasaṃkulaiḥ //
LiPur, 1, 51, 29.1 puraṃ rudrapurī nāma nānāprāsādasaṃkulam /
LiPur, 1, 80, 8.1 kvacidaśeṣasuradrumasaṃkulaṃ kurabakaiḥ priyakaistilakais tathā /
LiPur, 1, 80, 12.1 tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ /
LiPur, 1, 106, 21.1 bhavo'pi bālarūpeṇa śmaśāne pretasaṃkule /
Matsyapurāṇa
MPur, 131, 4.2 tripuraṃ saṃkulaṃ jātaṃ daityakoṭiśatākulam //
MPur, 144, 52.2 aśvakarmā sa vai senāṃ hastyaśvarathasaṃkulām //
MPur, 148, 59.1 pramattacaṇḍamātaṃgaturaṃgarathasaṃkulam /
MPur, 148, 100.2 kṛtābhirāgojjvalakuṅkumāṅkure kapolalīlālikadambasaṃkule //
MPur, 148, 102.1 turaṃgamātaṃgabalaughasaṃkulā sitātapatradhvajarājiśālinī /
MPur, 149, 11.1 na prājñāyata te'nyonyaṃ tasmiṃstamasi saṃkule /
MPur, 149, 16.3 vetālākrīḍamabhavattatsaṃkularaṇājiram //
MPur, 153, 161.2 gandharvakiṃnarodgītamapsaronṛtyasaṃkulam //
MPur, 154, 227.1 śāntasattvasamākīrṇamacalaprāṇisaṃkulam /
MPur, 154, 457.1 padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam /
MPur, 175, 6.1 tadyuddhamabhavadghoraṃ devadānavasaṃkulam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 109.1 amedhyapūrṇe kṛmijantusaṃkule svabhāvadurgandha aśauca adhruve /
Suśrutasaṃhitā
Su, Sū., 30, 17.2 vimānayānaprāsādair yaśca saṃkulamambaram //
Su, Utt., 7, 14.1 samantataḥ sthite doṣe saṃkulānīva paśyati /
Su, Utt., 64, 9.2 ahni meghānilāviṣṭe 'tyarthaśītāmbusaṅkule //
Viṣṇupurāṇa
ViPur, 5, 2, 14.2 graharkṣatārakācitraṃ vimānaśatasaṃkulam /
ViPur, 5, 11, 13.1 tatastadgokulaṃ sarvaṃ gogopīgopasaṃkulam /
ViPur, 5, 26, 10.1 hatvā balaṃ sanāgāśvaṃ pattisyandanasaṃkulam /
Abhidhānacintāmaṇi
AbhCint, 2, 179.2 atha kliṣṭaṃ saṃkulaṃ ca parasparaparāhatam //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 1.2 vihāya vairiṇaṃ kāmam arthaṃ cānarthasaṅkulam /
Bhāgavatapurāṇa
BhāgPur, 1, 9, 41.1 munigaṇanṛpavaryasaṅkule 'ntaḥ sadasi yudhiṣṭhirarājasūya eṣām /
BhāgPur, 1, 14, 17.2 sasaṅkulairbhūtagaṇairjvalite iva rodasī //
BhāgPur, 3, 15, 20.1 yat saṃkulaṃ haripadānatimātradṛṣṭair vaiḍūryamārakatahemamayair vimānaiḥ /
BhāgPur, 4, 6, 27.1 tārahemamahāratnavimānaśatasaṃkulām /
BhāgPur, 4, 10, 5.2 dadarśa himavaddroṇyāṃ purīṃ guhyakasaṅkulām //
BhāgPur, 4, 25, 14.2 svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ //
Bhāratamañjarī
BhāMañj, 1, 843.2 yayau bakavanaṃ bhīmaḥ palāśaśatasaṃkulam //
BhāMañj, 1, 1017.2 rājendrakuñjaraghaṭāturaṅgarathasaṃkulam //
BhāMañj, 6, 330.1 kabandhatāṇḍavaścaṇḍe mattavetālasaṃkule /
BhāMañj, 6, 391.1 hatvaitānkauravānīkaṃ kabandhaśatasaṃkulam /
BhāMañj, 7, 648.1 śāntatejomaye vahnau tārā tārāsthisaṃkule /
BhāMañj, 13, 594.1 śoṇitāpūrṇapiṭharaṃ saramāsaṅgasaṃkulam /
BhāMañj, 18, 8.2 praklinnānekakuṇapavyākīrṇakṛmisaṃkule //
BhāMañj, 18, 9.2 śavadurgandhanīrandhrasaṃghaṭṭaśatasaṃkule //
Garuḍapurāṇa
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 145, 24.2 āsīdyuddhaṃ saṃkulaṃ ca devāsuraraṇopamam //
GarPur, 1, 145, 36.1 yudhiṣṭhiraḥ samāśvāsya strījanaṃ śokasaṃkulam /
Gītagovinda
GītGov, 1, 33.1 unmadamadanamanorathapathikavadhūjanajanitavilāpe alikulasaṃkulakusumasamūhanirākulabakulakalāpe //
GītGov, 12, 18.1 mārāṅke ratikelisaṃkularaṇārambhe tayā sāhasaprāyam kāntajayāya kiṃcit upari prārambhi yatsambhramāt /
Hitopadeśa
Hitop, 3, 110.3 dīrghavartmapariśrāntaṃ nadyadrivanasaṅkulam /
Hitop, 4, 38.2 durbhikṣavyasanopeto balavyasanasaṅkulaḥ //
Kathāsaritsāgara
KSS, 4, 2, 249.2 babhau tacca tadā bhūribhujaṃgakulasaṃkulam //
Kṛṣiparāśara
KṛṣiPar, 1, 31.2 nirvāte vṛṣṭihāniḥ syāt saṃkule saṃkulaṃ jalam //
KṛṣiPar, 1, 31.2 nirvāte vṛṣṭihāniḥ syāt saṃkule saṃkulaṃ jalam //
Rasamañjarī
RMañj, 10, 10.1 vimānayānaprāsādairyaśca saṃkulamambaram /
Rājanighaṇṭu
RājNigh, 2, 10.1 tāmrabhūmivalayaṃ vibhūdharaṃ yan mṛgendramukhasaṃkulaṃ kulam /
Skandapurāṇa
SkPur, 4, 21.2 asṛjanta prajāḥ sarvā devamānuṣasaṃkulāḥ //
SkPur, 13, 1.2 vistṛte himavatpṛṣṭhe vimānaśatasaṃkule /
Vetālapañcaviṃśatikā
VetPV, Intro, 43.1 rājā śmaśānaṃ samprāpya niḥśaṅko dhūmasaṃkulam /
Ānandakanda
ĀK, 1, 11, 31.1 divyadīptamahānādiśaṅkhakāhalasaṃkulam /
ĀK, 1, 12, 111.1 nandanaṃ dṛśyate tatra dāḍimīvṛkṣasaṃkulam /
ĀK, 1, 19, 22.2 bhramadbhramaranidhvānakokilālāpasaṃkulā //
ĀK, 1, 19, 36.2 vanaṃ hṛṣṭājamahiṣakiṭicātakasaṅkulam //
ĀK, 1, 21, 80.2 ītihīnaṃ kālavṛṣṭisahitaṃ dhānyasaṅkulam //
Gheraṇḍasaṃhitā
GherS, 6, 3.2 nīpopavanasaṃkulair veṣṭitaṃ paritā iva //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 27.1 tato 'drākṣaṃ samudrānte mahadāvartasaṃkulām /
SkPur (Rkh), Revākhaṇḍa, 7, 16.2 nānātaraṃgabhinnoda āvartodvartasaṃkule //
SkPur (Rkh), Revākhaṇḍa, 10, 30.2 paśyāmastāṃ mahābhāgāṃ nyagrodhāvārasaṃkulām //
SkPur (Rkh), Revākhaṇḍa, 14, 64.1 prabhinnagopuradvāraṃ keśaśuṣkāsthisaṃkulam /
SkPur (Rkh), Revākhaṇḍa, 17, 9.2 nānātaraṅgabhaṅgāṅgā mahāphenaughasaṃkulāḥ /
SkPur (Rkh), Revākhaṇḍa, 57, 7.2 kṣapājāgaraṇaṃ kṛtvā prabhūtajanasaṃkulam //
SkPur (Rkh), Revākhaṇḍa, 60, 15.2 anekaśvāpadākīrṇaṃ mṛgamārjārasaṃkulam //
SkPur (Rkh), Revākhaṇḍa, 83, 39.1 siṃhacitrakaśobhāḍhye mṛgavārāhasaṃkule /
SkPur (Rkh), Revākhaṇḍa, 83, 40.2 ciñciṇīvanaśobhāḍhye kadambatarusaṃkule //
SkPur (Rkh), Revākhaṇḍa, 109, 7.2 bhallaiḥ karṇikanārācaiḥ kabandhapaṭasaṃkulaiḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 44.1 putrapautrasamāyukto hastyaśvarathasaṅkulaḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 14.2 pranṛtya devāpsaragītasaṃkule pravāti vāte yamanairṛtākule //
SkPur (Rkh), Revākhaṇḍa, 155, 55.1 haṃsasārasasaṃghuṣṭaṃ kokilākulasaṃkulam /
SkPur (Rkh), Revākhaṇḍa, 159, 58.2 kṛmibhiḥ saṅkulaṃ pūyaṃ vajratuṇḍairayomukhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 2.2 dadrumaṇḍalabhinnāṅgā makṣikākṛmisaṃkulāḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 8.1 preṣayāmi diśaḥ sarvā hastyaśvarathasaṃkulā /
SkPur (Rkh), Revākhaṇḍa, 170, 8.2 vāditrāṇi ca vādyante vyākulībhūtasaṃkule //
SkPur (Rkh), Revākhaṇḍa, 182, 9.1 krośapramāṇaṃ tatkṣetraṃ prāsādaśatasaṃkulam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 32.5 uoṃ namo jale mohe kule phalāni saṃkule svāhā /