Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 176, 30.1 himavāṃśca sudurgo 'yaṃ yakṣarākṣasasaṃkulaḥ /
MBh, 6, 50, 113.1 svabāhubalavīryeṇa nāgāśvarathasaṃkulaḥ /
MBh, 13, 3, 5.1 mahān kuśikavaṃśaśca brahmarṣiśatasaṃkulaḥ /
MBh, 14, 90, 35.1 sa yajñaḥ śuśubhe tasya sākṣād devarṣisaṃkulaḥ /
Rāmāyaṇa
Rām, Ay, 71, 13.1 mantharāprabhavas tīvraḥ kaikeyīgrāhasaṃkulaḥ /
Rām, Ay, 93, 11.2 tasyāsau dṛśyate dhūmaḥ saṃkulaḥ kṛṣṇavartmanaḥ //
Rām, Ār, 10, 41.1 sa hi ramyo vanoddeśo bahupādapasaṃkulaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 285.2 utthitas toṣanirghoṣas tālasaṃpātasaṃkulaḥ //
BKŚS, 20, 382.2 kṣaṇena dadṛśe kacchaḥ prāṃśuvalmīkasaṃkulaḥ //
Hitopadeśa
Hitop, 4, 38.2 durbhikṣavyasanopeto balavyasanasaṅkulaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 125, 44.1 putrapautrasamāyukto hastyaśvarathasaṅkulaḥ /