Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 64, 26.1 rathinīm aśvasaṃbādhāṃ padātigaṇasaṃkulām /
MBh, 1, 105, 9.2 prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām //
MBh, 3, 179, 14.1 ākāśanīkāśataṭāṃ nīpanīvārasaṃkulām /
MBh, 3, 240, 41.2 rathanāgāśvakalilāṃ padātijanasaṃkulām //
MBh, 6, 91, 77.2 senām acodayat kṣipraṃ rathanāgāśvasaṃkulām //
MBh, 7, 13, 9.1 amarṣavegaprabhavāṃ kravyādagaṇasaṃkulām /
MBh, 7, 13, 15.2 chinnacchatramahāhaṃsāṃ mukuṭāṇḍajasaṃkulām //
MBh, 7, 20, 34.1 śaraughiṇīṃ dhanuḥsrotāṃ bāhupannagasaṃkulām /
MBh, 7, 40, 13.2 sa praviśyākarod bhūmiṃ kabandhagaṇasaṃkulām //
MBh, 7, 83, 29.2 chatrahaṃsāṃ kardaminīṃ bāhupannagasaṃkulām //
MBh, 7, 92, 42.1 khaḍgaśaktidhanuḥkīrṇāṃ gajāśvarathasaṃkulām /
MBh, 7, 129, 31.2 śaradhārāstrapavanāṃ bhṛśaṃ śītoṣṇasaṃkulām //
MBh, 8, 51, 32.2 vyadahat pāṇḍavīṃ senāṃ narāśvagajasaṃkulām //
MBh, 9, 44, 25.1 tathā devā dadustasmai senāṃ nairṛtasaṃkulām /
MBh, 12, 59, 9.1 katham eko mahīṃ kṛtsnāṃ vīraśūrāryasaṃkulām /
MBh, 12, 308, 12.1 sā prāpya mithilāṃ ramyāṃ samṛddhajanasaṃkulām /
MBh, 13, 61, 78.1 ikṣubhiḥ saṃtatāṃ bhūmiṃ yavagodhūmasaṃkulām /
Rāmāyaṇa
Rām, Bā, 5, 11.2 uccāṭṭāladhvajavatīṃ śataghnīśatasaṃkulām //
Rām, Bā, 6, 24.2 purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ //
Rām, Ay, 94, 34.2 satyanāmāṃ dṛḍhadvārāṃ hastyaśvarathasaṃkulām //
Rām, Ār, 23, 11.2 guhām āśraya śailasya durgāṃ pādapasaṃkulām //
Rām, Ār, 64, 9.2 māyām āsthāya vipulāṃ vātadurdinasaṃkulām //
Rām, Ār, 71, 26.2 dadarśa pampāṃ śubhadarśakānanām anekanānāvidhapakṣisaṃkulām //
Rām, Su, 34, 33.1 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām /
Rām, Su, 35, 20.2 camūṃ prakarṣanmahatīṃ haryṛkṣagaṇasaṃkulām //
Rām, Su, 37, 29.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 54, 4.1 balaistu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Su, 66, 14.1 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ /
Rām, Yu, 111, 31.1 tatastu tāṃ pāṇḍuraharmyamālinīṃ viśālakakṣyāṃ gajavājisaṃkulām /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 439.2 gavāśvājaiḍakākārapāṣāṇakulasaṃkulām //
Matsyapurāṇa
MPur, 144, 52.2 aśvakarmā sa vai senāṃ hastyaśvarathasaṃkulām //
Bhāgavatapurāṇa
BhāgPur, 4, 6, 27.1 tārahemamahāratnavimānaśatasaṃkulām /
BhāgPur, 4, 10, 5.2 dadarśa himavaddroṇyāṃ purīṃ guhyakasaṅkulām //
BhāgPur, 4, 25, 14.2 svarṇaraupyāyasaiḥ śṛṅgaiḥ saṅkulāṃ sarvato gṛhaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 27.1 tato 'drākṣaṃ samudrānte mahadāvartasaṃkulām /
SkPur (Rkh), Revākhaṇḍa, 10, 30.2 paśyāmastāṃ mahābhāgāṃ nyagrodhāvārasaṃkulām //