Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Abhinavacintāmaṇi
Haribhaktivilāsa
Kokilasaṃdeśa
Sātvatatantra

Mahābhārata
MBh, 1, 22, 3.1 saṃghātitam ivākāśaṃ jaladaiḥ sumahādbhutaiḥ /
MBh, 1, 96, 7.1 uvāca ca mahīpālān rājañ jaladaniḥsvanaḥ /
MBh, 1, 219, 3.6 rarāsa gaganaṃ kṛtsnam utpātajaladair iva /
MBh, 1, 219, 36.2 dehavān vai jaṭī bhūtvā nadaṃśca jalado yathā /
MBh, 1, 220, 26.1 tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ /
MBh, 3, 41, 3.1 śakrābhiṣeke sumahad dhanur jaladanisvanam /
MBh, 3, 43, 3.1 nabho vitimiraṃ kurvañjaladān pāṭayann iva /
MBh, 3, 84, 11.1 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān /
MBh, 3, 179, 12.1 paśyantaḥ śāntarajasaḥ kṣapā jaladaśītalāḥ /
MBh, 3, 186, 71.1 tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha /
MBh, 3, 268, 38.1 rāmas tu śarajālāni vavarṣa jalado yathā /
MBh, 4, 2, 14.3 mātā gurūṇāṃ pravarā varṣatāṃ jalado varaḥ //
MBh, 4, 37, 5.1 rūkṣavarṇāśca jaladā dṛśyante 'dbhutadarśanāḥ /
MBh, 4, 48, 4.2 eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ //
MBh, 5, 16, 6.1 tvām agne jaladān āhur vidyutaśca tvam eva hi /
MBh, 5, 98, 15.1 jaladābhāṃstathā śailāṃstoyaprasravaṇānvitān /
MBh, 5, 183, 21.2 āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu //
MBh, 6, 12, 23.1 mahāmerur mahākāśo jaladaḥ kumudottaraḥ /
MBh, 6, 42, 17.1 mahācāpāni dhunvanto jaladā iva vidyutaḥ /
MBh, 6, 45, 47.1 tato bhīṣmo mahābāhur vinadya jalado yathā /
MBh, 6, 46, 23.2 yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā //
MBh, 6, 50, 20.3 vavarṣa śaravarṣāṇi tapānte jalado yathā //
MBh, 6, 55, 52.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 55, 54.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 58, 12.2 giriṃ jalāgame yadvajjaladā jaladhāriṇaḥ //
MBh, 6, 60, 42.2 gabhastibhir ivārkasya saṃsyūto jalado mahān //
MBh, 6, 65, 27.1 pragṛhya balavad vīro dhanur jaladanisvanam /
MBh, 6, 70, 19.2 prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa //
MBh, 6, 88, 15.2 trāsayan sarvabhūtāni yugānte jalado yathā //
MBh, 6, 89, 33.2 vinadanto 'bhyadhāvanta garjanto jaladā iva //
MBh, 6, 92, 20.2 prāvṛṣīva mahārāja jaladāḥ parvataṃ yathā //
MBh, 6, 96, 38.2 marīcibhir ivārkasya saṃsyūto jalado mahān //
MBh, 6, 98, 33.2 ārtanādaṃ raṇe cakrur garjanto jaladā iva //
MBh, 6, 99, 26.2 nagameghapratīkāśair jaladodayanisvanaiḥ //
MBh, 6, 102, 43.1 tataḥ pārtho dhanur gṛhya divyaṃ jaladanisvanam /
MBh, 6, 102, 45.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 7, 9, 13.1 yad āyājjaladaprakhyo rathaḥ paramavīryavān /
MBh, 7, 9, 23.2 gāṇḍīvasya ca nirghoṣaṃ prāvṛḍjaladanisvanam //
MBh, 7, 13, 11.2 saṃgrāmajaladāpūrṇāṃ prāsamatsyasamākulām //
MBh, 7, 13, 79.2 abhyākiranmahārāja jaladā iva parvatam //
MBh, 7, 15, 10.2 śarair nānāvidhaistūrṇaṃ parvatāñ jaladā iva //
MBh, 7, 19, 44.2 cakrur ārtasvaraṃ ghoram utpātajaladā iva //
MBh, 7, 25, 52.2 saṃsyūta iva sūryasya raśmibhir jalado mahān //
MBh, 7, 45, 22.2 yathā vivān nityagatir jaladāñ śataśo 'mbare //
MBh, 7, 68, 10.2 pūrayāmāsatuḥ kruddhau taḍāgaṃ jaladau yathā //
MBh, 7, 70, 9.2 gadāvidyunmahāraudraḥ saṃgrāmajalado mahān //
MBh, 7, 74, 32.2 vibabhau jaladān bhittvā divākara ivoditaḥ //
MBh, 7, 75, 33.1 vātoddhūtapatākāntaṃ rathaṃ jaladanisvanam /
MBh, 7, 91, 19.2 parvatān iva varṣeṇa tapānte jalado mahān //
MBh, 7, 91, 23.1 ruvanto vividhān rāvāñ jaladopamanisvanāḥ /
MBh, 7, 94, 5.2 sahasranetrapratimaprabhāvaṃ divīva sūryaṃ jaladavyapāye //
MBh, 7, 98, 38.2 muñcantaḥ śaravarṣāṇi tapānte jaladā iva //
MBh, 7, 101, 41.2 adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā //
MBh, 7, 106, 53.2 yathā hi jaladaṃ bhittvā rājan sūryasya raśmayaḥ //
MBh, 7, 115, 10.1 nadan yathā vajradharastapānte jvalan yathā jaladānte ca sūryaḥ /
MBh, 7, 135, 52.2 nanāda sumahānādaṃ tapānte jalado yathā //
MBh, 7, 137, 6.2 chādayāmāsa śaineyaṃ jalado bhāskaraṃ yathā //
MBh, 7, 138, 15.2 prakāśyamānā dadṛśur niśāyāṃ yathāntarikṣe jaladās taḍidbhiḥ //
MBh, 7, 143, 30.2 vyapetajalade vyomni budhabhārgavayor iva //
MBh, 7, 144, 8.2 nanāda śakunī rājaṃstapānte jalado yathā //
MBh, 7, 155, 27.2 divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān /
MBh, 7, 164, 113.1 sa dhanur jaitram ādāya ghoraṃ jaladanisvanam /
MBh, 7, 172, 24.2 nadanto bhairavānnādāñ jaladopamanisvanān //
MBh, 8, 8, 36.1 atha kārmukam ādāya mahājaladanisvanam /
MBh, 8, 15, 14.2 dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam //
MBh, 8, 15, 33.1 sūtam ekeṣuṇā hatvā mahājaladanisvanam /
MBh, 8, 17, 81.2 na cakāra vyathāṃ rājan bhāskaro jaladair yathā //
MBh, 8, 21, 14.1 jaladaninadanisvanaṃ rathaṃ pavanavidhūtapatākaketanam /
MBh, 8, 37, 11.2 arjunaṃ siṣicur bāṇaiḥ parvataṃ jaladā iva /
MBh, 8, 62, 34.2 śakuniśukavṛkāś ca krāthadevāvṛdhau ca dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca //
MBh, 8, 62, 35.2 navajaladasavarṇair hastibhis tān udīyur giriśikharanikāśair bhīmavegaiḥ kuṇindāḥ //
MBh, 8, 62, 36.2 suvarṇajālāvatatā babhur gajās tathā yathā vai jaladāḥ savidyutaḥ //
MBh, 9, 8, 3.2 aśrūyata yathā kāle jaladānāṃ nabhastale //
MBh, 9, 19, 23.1 tato 'tha nāgaṃ dharaṇīdharābhaṃ madaṃ sravantaṃ jaladaprakāśam /
MBh, 9, 29, 56.2 śuśruve tumulaṃ śabdaṃ jaladopamaniḥsvanam //
MBh, 12, 26, 8.1 kālena śīghrāḥ pravivānti vātāḥ kālena vṛṣṭir jaladān upaiti /
MBh, 13, 1, 44.2 tadvajjaladavat sarpa kālasyāhaṃ vaśānugaḥ //
MBh, 13, 78, 24.1 gopradānarato yāti bhittvā jaladasaṃcayān /
Rāmāyaṇa
Rām, Bā, 62, 5.2 rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā //
Rām, Ār, 30, 2.2 dṛṣṭvā punar mahānādaṃ nanāda jaladopamā //
Rām, Ār, 50, 18.1 babhūva jaladaṃ nīlaṃ bhittvā candra ivoditaḥ /
Rām, Ār, 66, 7.2 khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā //
Rām, Ki, 27, 6.2 āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram //
Rām, Ki, 54, 20.2 babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ //
Rām, Su, 14, 4.2 nātyarthaṃ kṣubhyate devī gaṅgeva jaladāgame //
Rām, Su, 21, 17.2 śailāśca subhru pānīyaṃ jaladāśca yadecchati //
Rām, Yu, 5, 16.2 vidhūya jaladānnīlāñ śaśilekhā śaratsviva //
Rām, Yu, 36, 21.1 vineduśca mahānādān sarve te jaladopamāḥ /
Rām, Yu, 41, 25.2 niryayū rākṣasā ghorā nardanto jaladā yathā //
Rām, Yu, 45, 25.2 mahājaladanirghoṣaṃ sākṣāccandrārkabhāsvaram //
Rām, Yu, 48, 28.2 jaladā iva connedur yātudhānāḥ sahasraśaḥ //
Rām, Yu, 58, 33.2 prahṛṣṭā vānaragaṇā vinedur jaladā iva //
Rām, Yu, 83, 12.2 prakāśatvaṃ gamiṣyāmi madbāṇajaladāvṛtāḥ //
Rām, Yu, 84, 22.2 virūpākṣāya cikṣepa sugrīvo jaladopamām //
Rām, Yu, 96, 5.2 ceratuḥ saṃyugamahīṃ sāsārau jaladāviva //
Rām, Utt, 7, 10.2 rarāsa bhīmanihrādo yugānte jalado yathā //
Rām, Utt, 12, 23.2 mānasaṃ ca sarastāta vavṛdhe jaladāgame //
Agnipurāṇa
AgniPur, 10, 24.1 rāmaḥ śastraistamastraiś ca vavardha jalado yathā /
AgniPur, 14, 8.2 śikhaṇḍī drupadokto 'strair vavarṣa jalado yathā //
Amaruśataka
AmaruŚ, 1, 50.1 nabhasi jaladalakṣmīṃ sambhṛtāṃ vīkṣya diṣṭyā prasarasi yadi kāntetyardhamuktvā kathaṃcit /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 23.1 śṛṅgaverāmbu sārāmbu madhvambu jaladāmbu ca /
AHS, Sū., 20, 38.1 jīvantījaladevadārujaladatvaksevyagopīhimam /
AHS, Śār., 3, 99.1 samadadviradendratulyayāto jaladāmbhodhimṛdaṅgasiṃhaghoṣaḥ /
AHS, Śār., 5, 1.3 puṣpaṃ phalasya dhūmo 'gner varṣasya jaladodayaḥ /
AHS, Cikitsitasthāna, 2, 18.1 bhūnimbasevyajaladā masūrāḥ pṛśniparṇyapi /
AHS, Cikitsitasthāna, 2, 31.2 candanośīrajaladalājamudgakaṇāyavaiḥ //
AHS, Kalpasiddhisthāna, 2, 25.2 drākṣāmbunā sayaṣṭyāhvasātalaṃ jaladātyaye //
Bhallaṭaśataka
BhallŚ, 1, 42.2 asyātyantam abhājanasya jaladāraṇyoṣarasyāpi kiṃ jātā paśya punaḥ punar eva paruṣā saivāsya dagdhā chaviḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 252.1 taraṅgajaladālayaṃ makaranakracakragrahaṃ pinākadharakaṃdharaprabham anantam aprakṣayam /
Kirātārjunīya
Kir, 5, 48.1 jaladajālaghanair asitāśmanām upahatapracayeha marīcibhiḥ /
Kir, 6, 27.1 patitair apetajaladān nabhasaḥ pṛṣatair apāṃ śamayatā ca rajaḥ /
Kir, 7, 20.1 māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ /
Kir, 12, 42.1 bṛhadudvahañ jaladanādi dhanur upahitaikamārgaṇam /
Kir, 18, 20.2 jalada iva niṣedivāṃsaṃ vṛṣe marudupasukhayāṃbabhūveśvaram //
Kir, 18, 45.2 parītyeśānaṃ triḥ stutibhir upagītaḥ suragaṇaiḥ sutaṃ pāṇḍor vīraṃ jaladam iva bhāsvān abhiyayau //
Kumārasaṃbhava
KumSaṃ, 1, 14.2 darīgṛhadvāravilambibimbās tiraskariṇyo jaladā bhavanti //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 133.1 dūre priyatamaḥ so 'yam āgato jaladāgamaḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 134.2 tatkāraṇam upanyasya dāruṇaṃ jaladāgamam //
Kāvyālaṃkāra
KāvyAl, 2, 23.1 śīkarāmbhomadasṛjas tuṅgā jaladadantinaḥ /
KāvyAl, 2, 59.2 nirdiṣṭa upameye'rthe vācyo vā jalado'tra tu //
KāvyAl, 3, 16.1 śīkarāmbhomadasṛjastuṅgā jaladadantinaḥ /
Kūrmapurāṇa
KūPur, 1, 38, 16.2 jaladaśca kumāraśca sukumāro maṇīcakaḥ /
KūPur, 1, 38, 17.1 jaladaṃ jaladasyātha varṣaṃ prathamamucyate /
KūPur, 1, 38, 17.1 jaladaṃ jaladasyātha varṣaṃ prathamamucyate /
KūPur, 2, 43, 39.2 tataste jaladā ghorā rāviṇo bhāskarātmajāḥ /
KūPur, 2, 43, 40.1 tataste jaladā varṣaṃ muñcantīha mahaughavat /
Liṅgapurāṇa
LiPur, 1, 46, 25.1 jaladaṃ ca kumāraṃ ca sukumāraṃ maṇīcakam /
LiPur, 1, 46, 26.1 aladaṃ jaladasyātha varṣaṃ prathamamucyate /
LiPur, 1, 54, 56.2 jaladānāṃ sadā dhūmo hyāpyāyana iti smṛtaḥ //
Matsyapurāṇa
MPur, 67, 8.1 sarve samudrāḥ saritastīrthāni jaladā nadāḥ /
MPur, 93, 57.2 saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ /
MPur, 134, 5.1 āgataṃ jaladābhāsaṃ sametāḥ sarvadānavāḥ /
MPur, 135, 35.2 indracāpāṅkitoraskā jaladā iva durdinam //
MPur, 136, 64.1 sajalajaladarājitāṃ samastāṃ kumudavarotpalaphullapaṅkajāḍhyām /
MPur, 150, 210.1 jagarjurjaladā dikṣu hyudbhūtāśca mahārṇavāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 13.1 mārgaṃ tāvacchṛṇu kathayatas tvatprayāṇānurūpaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam /
Megh, Pūrvameghaḥ, 20.1 adhvaklāntaṃ pratimukhagataṃ sānumānāmrakūṭas tuṅgena tvāṃ jalada śirasā vakṣyati ślāghamānaḥ /
Megh, Pūrvameghaḥ, 66.2 dhunvan kalpadrumakisalayāny aṃśukānīva vātair nānāceṣṭair jaladalalitair nirviśes taṃ nagendram //
Megh, Uttarameghaḥ, 37.1 tasmin kāle jalada yadi sā labdhanidrāsukhā syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva /
Suśrutasaṃhitā
Su, Śār., 4, 73.1 śuklākṣaḥ sthirakuṭilālinīlakeśo lakṣmīvān jaladamṛdaṅgasiṃhaghoṣaḥ /
Viṣṇupurāṇa
ViPur, 2, 4, 60.1 jaladaśca kumāraśca sukumāro maṇīcakaḥ /
ViPur, 2, 4, 67.1 tāḥ pibanti mudā yuktā jaladādiṣu ye sthitāḥ /
ViPur, 5, 3, 7.1 mandaṃ jagarjurjaladāḥ puṣpavṛṣṭimuco dvija //
ViPur, 5, 3, 17.1 varṣatāṃ jaladānāṃ ca toyamatyulbaṇaṃ niśi /
ViPur, 5, 4, 7.2 madbāṇabhinnairjaladairāpo muktā yathepsitāḥ //
ViPur, 5, 10, 46.2 ṛṣabhāścāpi nardantaḥ satoyā jaladā iva //
ViPur, 5, 16, 4.2 satoyajaladadhvānagambhīramidamuktavān //
ViPur, 5, 16, 18.1 athāhāntarito vipro nārado jalade sthitaḥ /
ViPur, 6, 4, 2.1 mukhaniśvāsajo viṣṇor vāyus tāñjaladāṃstataḥ /
Śatakatraya
ŚTr, 2, 95.1 ito vidyudvallīvilasitam itaḥ ketakitaroḥ sphuran gandhaḥ prodyajjaladaninadasphūrjitam itaḥ /
ŚTr, 2, 96.1 asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 25.2 vikacanavakadambaiḥ karṇapūraṃ vadhūnāṃ racayati jaladaughaḥ kāntavatkāla eṣaḥ //
ṚtuS, Dvitīyaḥ sargaḥ, 29.2 jaladasamaya eṣa prāṇināṃ prāṇabhūto diśatu tava hitāni prāyaśo vāñchitāni //
ṚtuS, Tṛtīyaḥ sargaḥ, 12.1 naṣṭaṃ dhanurbalabhido jaladodareṣu saudāminī sphurati nādya viyatpatākā /
ṚtuS, Tṛtīyaḥ sargaḥ, 22.1 śaradi kumudasaṅgādvāyavo vānti śītā vigatajaladavṛndā digvibhāgā manojñāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 149.1 vacājaladadevāhvanāgarātiviṣāmayāḥ /
AṣṭNigh, 1, 151.1 vacādau prāg vacā proktā mustā tu jaladāhvayā /
Bhāgavatapurāṇa
BhāgPur, 1, 14, 16.2 asṛg varṣanti jaladā bībhatsam iva sarvataḥ //
Bhāratamañjarī
BhāMañj, 1, 1365.1 khāṇḍavaṃ svayamabhyetya dadarśa jaladairvṛtaḥ /
BhāMañj, 6, 180.1 athodatiṣṭhadgambhīrajaladadhvānamantharaḥ /
BhāMañj, 6, 207.2 jaghānākṛṣya hastena garjañjaladaniḥsvanaḥ //
BhāMañj, 7, 435.1 rathenākālajaladadhvanigambhīranādinā /
BhāMañj, 7, 603.2 abhyetya pārthajalado bāṇadhārābhirāvṛṇot //
BhāMañj, 7, 629.1 sa tadā jaladacchāyo bhrukuṭīvidyudutkaṭaḥ /
BhāMañj, 7, 661.2 nadannakālajaladadhvānadhīraḥ khamāviśat //
BhāMañj, 14, 133.1 tato jaladagambhīraghoṣaḥ śaurirabhāṣata /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 40.1 jīmūto'tha vṛṣadhvāṅkṣī jalado'tha balāhakaḥ /
DhanvNigh, Candanādivarga, 159.1 śaṅkho vāribhavaḥ kamburjalado dīrghanisvanaḥ /
Garuḍapurāṇa
GarPur, 1, 56, 16.1 jaladaśca kumāraśca sukumāroruṇī bakaḥ /
GarPur, 1, 147, 3.2 indramado jaladeṣv apsu nīlikā jyotiroṣadhīṣu bhūmyāmūṣaro nāma //
GarPur, 1, 168, 5.1 vidāhakāle bhuktasya madhyāhne jaladātyaye /
Gītagovinda
GītGov, 1, 15.1 vahasi vapuṣi viśade vasanam jaladābham halahatibhītimilitayamunābham //
GītGov, 2, 10.1 jaladapaṭalavaladinduvinindakacandanatilakalalāṭam /
GītGov, 7, 63.1 sajalajaladasamudayarucireṇa /
Hitopadeśa
Hitop, 3, 76.1 hastināṃ gamanaṃ proktaṃ praśastaṃ jaladāgame /
Hitop, 4, 142.2 prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ sa yāvad yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī /
Kathāsaritsāgara
KSS, 3, 4, 50.2 vavarṣa rājajaladaḥ kanakaṃ so 'nujīviṣu //
Kṛṣiparāśara
KṛṣiPar, 1, 24.2 catvāro jaladāḥ proktā āvartādi yathākramam //
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 14.0 manyante kṛto kaṇḍarāḥ ityāha jātā vidyamāne'pi ityāha jalada yo'dhyāyastaṃ ityaupadhenavādayo'ṣṭau sirāśca doṣetyādi //
Rasamañjarī
RMañj, 6, 99.1 madhūkasārajaladau reṇukā gugguluḥ śilā /
Rasaprakāśasudhākara
RPSudh, 3, 34.1 supaca eṣa raso jaladopamo bhavati vallamito madhunā yutaḥ /
Rasaratnasamuccaya
RRS, 12, 19.1 daradajaladayuktaṃ śuddhasūtaṃ ca gandhaṃ praharamatha supiṣṭaṃ vallayugmaṃ ca dadyāt /
Rasendracintāmaṇi
RCint, 2, 5.2 na jaladakaladhautapākahīnaḥ spṛśati rasāyanatāmiti prasiddhiḥ //
Rasārṇava
RArṇ, 12, 367.1 jaladalavavapuṣmān kuñcitānīlakeśaḥ suragururiva śuddhaḥ satkaviścitrakārī /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 7.1 yādonāthasamudrasindhujaladākūpārapāthodhayaḥ pārāvārapayodhisāgarasarinnāthāśca vārāṃ nidhiḥ /
RājNigh, Pānīyādivarga, 70.2 tadāmbu jaladairmuktaṃ gāṅgamuktaṃ manīṣibhiḥ //
RājNigh, Sattvādivarga, 74.2 nabhonabhasyau jaladāgamaḥ syād iṣorjakābhyāṃ śaradaṃ vadanti //
RājNigh, Sattvādivarga, 78.1 varṣāḥ prāvṛḍvarṣakālo gharmānto jaladāgamaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.2, 3.0 tathā vimale ravau jaladanīhārādinā 'nācchādite kharāṃśau //
SarvSund zu AHS, Utt., 39, 91.2, 3.0 tebhyo vṛkṣebhyo jaladāgame supakvāni phalāni gṛhṇīyāt //
Skandapurāṇa
SkPur, 9, 32.1 jayati jaladavāhaḥ sarvabhūtāntakālaḥ śamadamaniyatānāṃ kleśahartā yatīnām /
SkPur, 13, 82.1 asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /
Ānandakanda
ĀK, 1, 19, 30.1 bhinnaistathāñjanābhaiśca jaladaiśchāditākhilā /
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
Āryāsaptaśatī
Āsapt, 2, 591.2 kṣārāsv eva sa tṛpyati jalanidhilaharīṣu jalada iva //
Abhinavacintāmaṇi
ACint, 1, 1.5 abhinavajaladaśyāmaṃ pītadukūlaṃ videhajārāmam /
Haribhaktivilāsa
HBhVil, 2, 129.1 saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ /
HBhVil, 5, 293.1 dvibhujā jaladaśyāmā tribhaṅgī madhurākṛtiḥ /
Kokilasaṃdeśa
KokSam, 1, 17.2 sabhrūcāpaṃ nayanajaladaṃ prāpya yasyāḥ kṛpāpaṃ tuṇḍīrakṣmā sulabhakavitāsasyavṛddhiḥ samindhe //
KokSam, 2, 40.2 antargehaṃ jaladaśakalairāvṛto rohitāṅkaḥ kenānītaḥ pura iti bhiyā vyāharantī sakhīrvā //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 8.1 udyannavīnajaladābham akuṇṭhadhiṣṇyaṃ vidyotitānalamanoharapītavāsam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 65.2 saṭāvadhūtajalado dantadyutijitaprabhaḥ //