Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Kāvyālaṃkāra
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Ānandakanda
Āryāsaptaśatī

Mahābhārata
MBh, 1, 219, 36.2 dehavān vai jaṭī bhūtvā nadaṃśca jalado yathā /
MBh, 3, 84, 11.1 taṃ sa kṛṣṇāniloddhūto divyāstrajalado mahān /
MBh, 3, 268, 38.1 rāmas tu śarajālāni vavarṣa jalado yathā /
MBh, 4, 2, 14.3 mātā gurūṇāṃ pravarā varṣatāṃ jalado varaḥ //
MBh, 4, 48, 4.2 eṣa ghoṣaḥ sajalado roravīti ca vānaraḥ //
MBh, 6, 12, 23.1 mahāmerur mahākāśo jaladaḥ kumudottaraḥ /
MBh, 6, 45, 47.1 tato bhīṣmo mahābāhur vinadya jalado yathā /
MBh, 6, 46, 23.2 yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā //
MBh, 6, 50, 20.3 vavarṣa śaravarṣāṇi tapānte jalado yathā //
MBh, 6, 60, 42.2 gabhastibhir ivārkasya saṃsyūto jalado mahān //
MBh, 6, 88, 15.2 trāsayan sarvabhūtāni yugānte jalado yathā //
MBh, 6, 96, 38.2 marīcibhir ivārkasya saṃsyūto jalado mahān //
MBh, 7, 25, 52.2 saṃsyūta iva sūryasya raśmibhir jalado mahān //
MBh, 7, 70, 9.2 gadāvidyunmahāraudraḥ saṃgrāmajalado mahān //
MBh, 7, 91, 19.2 parvatān iva varṣeṇa tapānte jalado mahān //
MBh, 7, 101, 41.2 adṛśyam akarot tūrṇaṃ jalado bhāskaraṃ yathā //
MBh, 7, 135, 52.2 nanāda sumahānādaṃ tapānte jalado yathā //
MBh, 7, 137, 6.2 chādayāmāsa śaineyaṃ jalado bhāskaraṃ yathā //
MBh, 7, 144, 8.2 nanāda śakunī rājaṃstapānte jalado yathā //
MBh, 7, 155, 27.2 divyāstrajaladaḥ karṇaḥ parjanya iva vṛṣṭimān /
Rāmāyaṇa
Rām, Ār, 66, 7.2 khaṃ ca gāṃ ca diśaś caiva nādayañ jalado yathā //
Rām, Utt, 7, 10.2 rarāsa bhīmanihrādo yugānte jalado yathā //
Agnipurāṇa
AgniPur, 10, 24.1 rāmaḥ śastraistamastraiś ca vavardha jalado yathā /
AgniPur, 14, 8.2 śikhaṇḍī drupadokto 'strair vavarṣa jalado yathā //
Kāvyālaṃkāra
KāvyAl, 2, 59.2 nirdiṣṭa upameye'rthe vācyo vā jalado'tra tu //
Kūrmapurāṇa
KūPur, 1, 38, 16.2 jaladaśca kumāraśca sukumāro maṇīcakaḥ /
Viṣṇupurāṇa
ViPur, 2, 4, 60.1 jaladaśca kumāraśca sukumāro maṇīcakaḥ /
Bhāratamañjarī
BhāMañj, 7, 603.2 abhyetya pārthajalado bāṇadhārābhirāvṛṇot //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 40.1 jīmūto'tha vṛṣadhvāṅkṣī jalado'tha balāhakaḥ /
DhanvNigh, Candanādivarga, 159.1 śaṅkho vāribhavaḥ kamburjalado dīrghanisvanaḥ /
Garuḍapurāṇa
GarPur, 1, 56, 16.1 jaladaśca kumāraśca sukumāroruṇī bakaḥ /
Hitopadeśa
Hitop, 4, 142.2 prāleyādreḥ sutāyāḥ praṇayanivasatiś candramauliḥ sa yāvad yāval lakṣmīr murārer jalada iva taḍin mānase visphurantī /
Kathāsaritsāgara
KSS, 3, 4, 50.2 vavarṣa rājajaladaḥ kanakaṃ so 'nujīviṣu //
Kṛṣiparāśara
KṛṣiPar, 1, 61.2 jīmūtairveṣṭito 'sau yadi bhavati ravirgamyamāno 'staśaile tāvatparyantameva pragalati jalado yāvadastaṃ tulāyāḥ //
Ānandakanda
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
Āryāsaptaśatī
Āsapt, 2, 591.2 kṣārāsv eva sa tṛpyati jalanidhilaharīṣu jalada iva //