Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kṛṣiparāśara
Haribhaktivilāsa

Mahābhārata
MBh, 3, 186, 71.1 tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha /
MBh, 4, 37, 5.1 rūkṣavarṇāśca jaladā dṛśyante 'dbhutadarśanāḥ /
MBh, 5, 183, 21.2 āvavrur jaladā vyoma kṣaranto rudhiraṃ bahu //
MBh, 6, 42, 17.1 mahācāpāni dhunvanto jaladā iva vidyutaḥ /
MBh, 6, 58, 12.2 giriṃ jalāgame yadvajjaladā jaladhāriṇaḥ //
MBh, 6, 70, 19.2 prāvṛṣīva mahāśailaṃ siṣicur jaladā nṛpa //
MBh, 6, 89, 33.2 vinadanto 'bhyadhāvanta garjanto jaladā iva //
MBh, 6, 92, 20.2 prāvṛṣīva mahārāja jaladāḥ parvataṃ yathā //
MBh, 6, 98, 33.2 ārtanādaṃ raṇe cakrur garjanto jaladā iva //
MBh, 7, 13, 79.2 abhyākiranmahārāja jaladā iva parvatam //
MBh, 7, 15, 10.2 śarair nānāvidhaistūrṇaṃ parvatāñ jaladā iva //
MBh, 7, 19, 44.2 cakrur ārtasvaraṃ ghoram utpātajaladā iva //
MBh, 7, 98, 38.2 muñcantaḥ śaravarṣāṇi tapānte jaladā iva //
MBh, 7, 138, 15.2 prakāśyamānā dadṛśur niśāyāṃ yathāntarikṣe jaladās taḍidbhiḥ //
MBh, 8, 37, 11.2 arjunaṃ siṣicur bāṇaiḥ parvataṃ jaladā iva /
MBh, 8, 62, 36.2 suvarṇajālāvatatā babhur gajās tathā yathā vai jaladāḥ savidyutaḥ //
Rāmāyaṇa
Rām, Su, 21, 17.2 śailāśca subhru pānīyaṃ jaladāśca yadecchati //
Rām, Yu, 41, 25.2 niryayū rākṣasā ghorā nardanto jaladā yathā //
Rām, Yu, 48, 28.2 jaladā iva connedur yātudhānāḥ sahasraśaḥ //
Rām, Yu, 58, 33.2 prahṛṣṭā vānaragaṇā vinedur jaladā iva //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 18.1 bhūnimbasevyajaladā masūrāḥ pṛśniparṇyapi /
Kirātārjunīya
Kir, 7, 20.1 māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 14.2 darīgṛhadvāravilambibimbās tiraskariṇyo jaladā bhavanti //
Kūrmapurāṇa
KūPur, 2, 43, 39.2 tataste jaladā ghorā rāviṇo bhāskarātmajāḥ /
KūPur, 2, 43, 40.1 tataste jaladā varṣaṃ muñcantīha mahaughavat /
Matsyapurāṇa
MPur, 67, 8.1 sarve samudrāḥ saritastīrthāni jaladā nadāḥ /
MPur, 93, 57.2 saritaḥ sāgarāḥ śailāstīrthāni jaladā nadāḥ /
MPur, 135, 35.2 indracāpāṅkitoraskā jaladā iva durdinam //
MPur, 150, 210.1 jagarjurjaladā dikṣu hyudbhūtāśca mahārṇavāḥ /
Viṣṇupurāṇa
ViPur, 5, 3, 7.1 mandaṃ jagarjurjaladāḥ puṣpavṛṣṭimuco dvija //
ViPur, 5, 10, 46.2 ṛṣabhāścāpi nardantaḥ satoyā jaladā iva //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 16.2 asṛg varṣanti jaladā bībhatsam iva sarvataḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 24.2 catvāro jaladāḥ proktā āvartādi yathākramam //
Haribhaktivilāsa
HBhVil, 2, 129.1 saritaḥ sāgarāḥ śailās tīrthāni jaladā nadāḥ /