Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Āryāsaptaśatī
Haribhaktivilāsa
Kokilasaṃdeśa

Avadānaśataka
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
Mahābhārata
MBh, 1, 124, 18.2 nabho jaladharair hīnaṃ sāṅgāraka ivāṃśumān //
MBh, 1, 139, 2.2 prāvṛḍjaladharaśyāmaḥ piṅgākṣo dāruṇākṛtiḥ /
MBh, 3, 42, 25.1 tato jaladharaśyāmo varuṇo yādasāṃ patiḥ /
MBh, 3, 186, 69.2 tato jaladharāḥ sarve vyāpnuvanti nabhastalam //
MBh, 3, 221, 59.1 vyanadaṃś ca mahākāyā daityā jaladharopamāḥ /
MBh, 6, 75, 14.2 papāta sahasā bhūmiṃ vidyujjaladharād iva //
MBh, 7, 98, 32.2 mahājaladharān vyomni mātariśvā vivān iva //
MBh, 7, 135, 17.2 drauṇiṃ prati mahārāja jalaṃ jaladharā iva //
MBh, 13, 1, 44.1 yathā vāyur jaladharān vikarṣati tatastataḥ /
Rāmāyaṇa
Rām, Ār, 22, 14.1 uddhūtaś ca vinā vātaṃ reṇur jaladharāruṇaḥ /
Rām, Su, 1, 90.2 yathā jaladharaṃ bhittvā dīptaraśmir divākaraḥ //
Rām, Yu, 94, 23.2 durviṣahyasvanā ghorā vinā jaladharasvanam //
Rām, Utt, 12, 27.2 rudatā sumahānmukto nādo jaladharopamaḥ //
Rām, Utt, 19, 25.1 tato jaladharodagrastāḍito devadundubhiḥ /
Rām, Utt, 27, 32.2 vidhvaṃsayati saṃkruddho vāyur jaladharān iva //
Rām, Utt, 73, 16.2 śaśī meghasamīpastho yathā jaladharāgame //
Amarakośa
AKośa, 1, 95.1 dhārādharo jaladharastaḍitvān vārido 'mbubhṛt /
Daśakumāracarita
DKCar, 2, 7, 27.0 nītaścāhaṃ niśācareṇa śāradajaladharajālakānti kanyakāniketanam tatra ca kāṃcit kālakalāṃ candrānanānideśāc candraśālaikadeśe taddarśanacalitadhṛtiratiṣṭham //
Divyāvadāna
Divyāv, 12, 81.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto rājahaṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto vemacitra ivāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro 'nekairāveṇikairbuddhadharmairmahatā bhikṣusaṃghena ca puraskṛto yena śrāvastī tena cārikāṃ prakrāntaḥ //
Divyāv, 13, 320.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva pauragaṇaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikagaṇaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntendriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhir vaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyabāṣpamahānāmāniruddhaśāriputramaudgalyāyanakāśyapānandaraivataprabhṛtibhir mahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena yena śuśumāragiristenopasaṃkrāntaḥ //
Divyāv, 19, 88.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhannarhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gajarāja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsarāja iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ suvaidya ivāturagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaścakravartīva putrasahasraparivṛtaścandra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍhaka iva kumbhāṇḍagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmeva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntairindriyair asaṃkṣobhiteryāpathapracāro dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛto 'śītyā cānuvyañjanairvirājitagātro vyāmaprabhālaṃkṛtamūrtiḥ sūryasahasrātirekaprabho jaṅgama iva ratnaparvataḥ samantato bhadrako daśabhirbalaiścaturbhirvaiśāradyaistribhirāveṇikaiḥ smṛtyupasthānairmahākaruṇayā ca samanvāgata ājñātakauṇḍinyāśvajidbāṣpamahānāmabhadrikaśāriputramaudgalyāyanakāśyapayaśaḥpūrṇaprabhṛtimahāśrāvakaiḥ parivṛto 'nyena ca mahatā bhikṣusaṃghena anekaiśca prāṇiśatasahasraiḥ śītavanaṃ mahāśmaśānaṃ samprasthitaḥ //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 5, 43.1 samprati labdhajanma śanakaiḥ kathamapi laghuni kṣīṇapayasyupeyuṣi bhidāṃ jaladharapaṭale /
Kir, 10, 19.1 sajalajaladharaṃ nabho vireje vivṛtim iyāya rucis taḍillatānām /
Kir, 18, 4.2 abhinavauṣasarāgabhṛtā babhau jaladhareṇa samānam umāpatiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 105.1 jalaṃ jaladharodgīrṇaṃ kulaṃ gṛhaśikhaṇḍinām /
KāvĀ, Dvitīyaḥ paricchedaḥ, 111.2 ādatte cādya me prāṇān asau jaladharāvalī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 112.2 yato jaladharāvalyā tasmād ekārthadīpakam //
Kūrmapurāṇa
KūPur, 2, 43, 39.1 tadā jaladharāḥ sarve pūrayanti nabhaḥsthalam /
Matsyapurāṇa
MPur, 136, 62.2 tārakākhyasya pūjārthaṃ kṛto jaladharopamaḥ //
MPur, 137, 30.1 amaravarapure'pi dāruṇo jaladhararāvamṛdaṅgagahvaraḥ /
MPur, 153, 103.1 tato jaladharairvyoma sphuradvidyullatākulaiḥ /
MPur, 154, 467.2 kvacit kvacid vimalavidūravedikaṃ kvacid galajjaladhararamyanirjharam //
Meghadūta
Megh, Pūrvameghaḥ, 38.1 apyanyasmiñjaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad atyeti bhānuḥ /
Śatakatraya
ŚTr, 1, 74.2 nābhyarthito jaladharo 'pi jalaṃ dadāti santaḥ svayaṃ parahite vihitābhiyogāḥ //
ŚTr, 2, 29.1 rāgasyāgāram ekaṃ narakaśatamahāduḥkhasamprāptiheturmohasyotpattibījaṃ jaladharapaṭalaṃ jñānatārādhipasya /
Bhāgavatapurāṇa
BhāgPur, 10, 3, 7.2 mandaṃ mandaṃ jaladharā jagarjuranusāgaram //
Bhāratamañjarī
BhāMañj, 1, 663.1 tato jaladharadhvānadhīragambhīraniḥsvanaḥ /
Gītagovinda
GītGov, 1, 28.1 abhinavajaladharasundara dhṛtamandara e /
GītGov, 6, 12.1 śliṣyati cumbati jaladharakalpam /
GītGov, 11, 50.1 śaśikiraṇachuritodarajaladharasundarasakusumakośam /
Hitopadeśa
Hitop, 3, 6.5 athaikadā varṣāsu nīlapaṭair iva jaladharapaṭalair āvṛte nabhastale /
Kṛṣiparāśara
KṛṣiPar, 1, 41.1 saptamyāṃ svātiyoge yadi patati jalaṃ māghapakṣe 'ndhakāre vāyurvā caṇḍavegaḥ sajalajaladharo garjito vāsavo vā /
KṛṣiPar, 1, 42.1 māghe māsi nirantaraṃ yadi bhavet prāleyatoyāgamo vātā vānti ca phālgune jaladharaiścitre ca channaṃ nabhaḥ /
Madanapālanighaṇṭu
MPālNigh, 4, 61.1 śaṅkhaḥ kamburjaladharo vārijo dīrghaniḥsvanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.1 viṣayavaicitryaṃ tu yathājaladharanipatajjalakaṇopajīvitvaṃ cātakānāṃ mayūrāṇām avakarāhāratvaṃ kukkuṭādīnāṃ ca kamalakiñjalkarasāsvādanaṃ madhukarasārasānām ityādi /
Rājanighaṇṭu
RājNigh, Prabh, 114.2 rathiko bhasmagarbhaś ca meṣī jaladharo daśa //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 23.0 navajaladharacchāyāvāsādivāciranirgato vahati śaśabhṛnnīlasnigdhe nabhasy avadātatām //
Āryāsaptaśatī
Āsapt, 2, 529.1 vidyujjvālāvalayitajaladharapiṭharodarād viniryānti /
Haribhaktivilāsa
HBhVil, 3, 336.2 vidyādharā jaladharās tathaivākāśagāminaḥ //
Kokilasaṃdeśa
KokSam, 1, 34.2 vidyutvantaṃ navajaladharaṃ manyamānāḥ salīlaṃ nartiṣyanti priyasakha calatpiñchabhārā mayūrāḥ //
KokSam, 2, 61.2 dhūpodgāraiḥ surabhiṣu tato bhīru saudhāntareṣu krīḍiṣyāvo navajaladharadhvānamandrāṇyahāni //