Occurrences

Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 115, 28.65 kṛṣṇāt saṃkarṣaṇo jyeṣṭhastribhir māsair mahābalaḥ //
MBh, 1, 177, 16.1 saṃkarṣaṇo vāsudevo raukmiṇeyaśca vīryavān /
MBh, 1, 180, 18.2 eṣo 'rjuno nātra vicāryam asti yadyasmi saṃkarṣaṇa vāsudevaḥ //
MBh, 1, 192, 7.57 eṣām arthe sadā yuktau kṛṣṇasaṃkarṣaṇāvubhau /
MBh, 1, 192, 7.211 ūcuḥ saṃkarṣaṇopendrau vacanaṃ vacanakṣamau /
MBh, 1, 192, 7.220 tataḥ saṃkarṣaṇaścaiva keśavaśca mahābalaḥ /
MBh, 1, 192, 21.7 saṃkarṣaṇena kṛṣṇena satkṛtān pāṇḍunandanān /
MBh, 1, 198, 13.3 saṃkarṣaṇaṃ vāsudevaṃ praṇamya vidurastataḥ /
MBh, 1, 213, 22.5 rājā vipṛthur akrūraḥ saṃkarṣaṇaviḍūrathau /
MBh, 1, 213, 39.5 harṣād abhigatau dṛṣṭvā saṃkarṣaṇajanārdanau /
MBh, 1, 213, 39.7 tataḥ saṃkarṣaṇākrūrāvaprameyāvadīnavat /
MBh, 2, 13, 33.1 saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam /
MBh, 2, 40, 14.1 tataścedipuraṃ prāptau saṃkarṣaṇajanārdanau /
MBh, 3, 142, 20.1 saṃkarṣaṇaṃ mahāvīryaṃ tvāṃ ca bhīmāparājitam /
MBh, 5, 54, 33.2 saṃkarṣaṇasya bhadraṃ te yat tadainam upāvasam //
MBh, 5, 54, 34.1 yuddhe saṃkarṣaṇasamo balenābhyadhiko bhuvi /
MBh, 5, 129, 7.1 prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇadhanaṃjayau /
MBh, 5, 154, 14.2 saṃkarṣaṇānujaḥ śrīmānmahābuddhir janārdanaḥ //
MBh, 6, 61, 65.1 sṛṣṭvā saṃkarṣaṇaṃ devaṃ svayam ātmānam ātmanā /
MBh, 6, 62, 39.2 sātvataṃ vidhim āsthāya gītaḥ saṃkarṣaṇena yaḥ //
MBh, 6, 63, 10.1 agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat /
MBh, 7, 85, 91.1 astre nārāyaṇasamaḥ saṃkarṣaṇasamo bale /
MBh, 10, 9, 19.2 dhanādhyakṣopamaṃ yuddhe śiṣyaṃ saṃkarṣaṇasya ha //
MBh, 12, 47, 20.2 kṣaye saṃkarṣaṇaḥ proktastam upāsyam upāsmahe //
MBh, 12, 82, 7.1 balaṃ saṃkarṣaṇe nityaṃ saukumāryaṃ punar gade /
MBh, 12, 200, 10.2 so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat //
MBh, 12, 326, 35.1 sa jīvaḥ parisaṃkhyātaḥ śeṣaḥ saṃkarṣaṇaḥ prabhuḥ /
MBh, 12, 326, 38.2 jñeyaḥ sa eva bhagavāñjīvaḥ saṃkarṣaṇaḥ prabhuḥ //
MBh, 12, 326, 39.1 saṃkarṣaṇācca pradyumno manobhūtaḥ sa ucyate /
MBh, 12, 326, 68.2 sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'pyajījanat //
MBh, 12, 332, 16.1 pradyumnāccāpi nirmuktā jīvaṃ saṃkarṣaṇaṃ tathā /
MBh, 13, 143, 37.1 viśvāvāsaṃ nirguṇaṃ vāsudevaṃ saṃkarṣaṇaṃ jīvabhūtaṃ vadanti /
Amarakośa
AKośa, 1, 26.2 saṃkarṣaṇaḥ sīrapāṇiḥ kālindībhedano balaḥ //
Kūrmapurāṇa
KūPur, 1, 6, 18.2 namo yogādhigamyāya namaḥ saṃkarṣaṇāya te //
KūPur, 1, 11, 168.2 saṃkarṣaṇasamutpattirambikāpādasaṃśrayā //
KūPur, 1, 23, 71.2 halāyudhaḥ svayaṃ sākṣāccheṣaḥ saṃkarṣaṇaḥ prabhuḥ //
Liṅgapurāṇa
LiPur, 1, 2, 42.1 saṃkarṣaṇasya cotpattiḥ kauśikyāś ca punarbhavaḥ /
LiPur, 1, 36, 12.1 saṃkarṣaṇa mahābhāga pradyumna puruṣottama /
LiPur, 2, 48, 29.2 vāsudevaḥ pradhānastu tataḥ saṃkarṣaṇaḥ svayam //
LiPur, 2, 48, 36.1 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca /
Matsyapurāṇa
MPur, 2, 5.2 viṣāgniścāpi pātālātsaṃkarṣaṇamukhacyutaḥ /
MPur, 93, 51.2 vāsudevo jagannāthastathā saṃkarṣaṇo vibhuḥ /
Viṣṇupurāṇa
ViPur, 4, 15, 29.1 karṣaṇāccāsāvapi saṃkarṣaṇākhyām agamat //
ViPur, 5, 1, 76.1 garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai /
ViPur, 5, 8, 6.2 iti gopakumārāṇāṃ śrutvā saṃkarṣaṇo vacaḥ /
ViPur, 5, 9, 16.1 saṃkarṣaṇaṃ tu skandhena śīghramutkṣipya dānavaḥ /
ViPur, 5, 9, 18.1 saṃkarṣaṇastu taṃ dṛṣṭvā dagdhaśailopamākṛtim /
ViPur, 5, 18, 58.1 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya te /
ViPur, 5, 20, 69.1 vavalgatustadā raṅge kṛṣṇasaṃkarṣaṇāvubhau /
ViPur, 5, 21, 2.2 bhavantau kaṃsabhītena dṛṣṭau saṃkarṣaṇena ca //
ViPur, 5, 37, 24.1 manuṣyadehamutsṛjya saṃkarṣaṇasahāyavān /
Viṣṇusmṛti
ViSmṛ, 67, 2.1 vāsudevāya saṃkarṣaṇāya pradyumnāyāniruddhāya puruṣāya satyāyācyutāya vāsudevāya //
Abhidhānacintāmaṇi
AbhCint, 2, 138.1 rāmo halī musalisāttvatakāmapālāḥ saṃkarṣaṇaḥ priyamadhurbalarauhiṇeyau /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 37.2 pradyumnāyāniruddhāya namaḥ saṃkarṣaṇāya ca //
BhāgPur, 3, 8, 3.1 āsīnam urvyāṃ bhagavantam ādyaṃ saṃkarṣaṇaṃ devam akuṇṭhasattvam /
BhāgPur, 3, 26, 25.2 saṃkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam //
BhāgPur, 4, 24, 35.1 saṅkarṣaṇāya sūkṣmāya durantāyāntakāya ca /
BhāgPur, 10, 1, 8.1 rohiṇyāstanayaḥ prokto rāmaḥ saṅkarṣaṇastvayā /
BhāgPur, 10, 2, 13.1 garbhasaṃkarṣaṇāttaṃ vai prāhuḥ saṅkarṣaṇaṃ bhuvi /
BhāgPur, 11, 3, 10.1 pātālatalam ārabhya saṃkarṣaṇamukhānalaḥ /
BhāgPur, 11, 5, 29.1 namas te vāsudevāya namaḥ saṃkarṣaṇāya ca /
BhāgPur, 11, 14, 15.2 na ca saṃkarṣaṇo na śrīr naivātmā ca yathā bhavān //
Bhāratamañjarī
BhāMañj, 13, 829.2 saṃkarṣaṇaḥ sarvaharaḥ pralaye yāti rudratām //
Garuḍapurāṇa
GarPur, 1, 2, 20.2 kṣaye saṃkarṣaṇaḥ proktastamupāsyamupāsmahe //
GarPur, 1, 7, 6.22 oṃ āṃ oṃ namo bhagavate saṃkarṣaṇāya namaḥ /
GarPur, 1, 8, 13.1 hṛnmadhye tu nyasedviṣṇuṃ kaṇṭhe saṅkarṣaṇaṃ tathā /
GarPur, 1, 8, 15.1 nyasetsaṅkarṣaṇaṃ pūrve pradyumnaṃ caiva dakṣiṇe /
GarPur, 1, 11, 22.1 saṅkarṣaṇādibījāni pūrvādikramayogataḥ /
GarPur, 1, 12, 3.33 āṃ saṅkarṣaṇāya namaḥ /
GarPur, 1, 12, 9.2 saṃkarṣaṇādibījena yajetṣaṭkaṃ tathaiva ca //
GarPur, 1, 12, 14.2 saṃkarṣaṇaḥ pūruṣo 'tha navavyūho daśātmakaḥ //
GarPur, 1, 32, 5.2 vāsudevasvarūpeṇa tathā saṅkarṣaṇena ca //
GarPur, 1, 32, 7.3 oṃ āṃ saṃkarṣaṇāya namaḥ /
GarPur, 1, 32, 14.2 tataḥ saṃkarṣaṇaṃ devamātmānaṃ cintayetprabhum //
GarPur, 1, 32, 24.2 pūrvādipadmapatreṣu pūjyāḥ saṃkarṣaṇādayaḥ //
GarPur, 1, 32, 30.2 oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca //
GarPur, 1, 43, 20.2 daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu //
GarPur, 1, 45, 15.2 saṃkarṣaṇo 'tha sūkṣmacakrastu pītakaḥ //
GarPur, 1, 45, 29.1 pradyumnaḥ ṣaḍbhir eva syāt saṃkarṣaṇa itastataḥ /
GarPur, 1, 66, 2.2 vāsudevaśca pradyumnastataḥ saṅkarṣaṇaḥ smṛtaḥ //
GarPur, 1, 139, 61.1 saṃkarṣaṇaḥ saptamo 'bhūdaṣṭamaḥ kṛṣṇa eva ca /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 30.2 tataḥ saṃkarṣaṇaṃ devaṃ vāsudevaṃ parāt param //
Tantrāloka
TĀ, 7, 22.2 prāṇagrāsakramāvāptakālasaṃkarṣaṇasthitiḥ //
Haribhaktivilāsa
HBhVil, 2, 122.3 vāsudevo jagannāthas tathā saṅkarṣaṇo vibhuḥ //
HBhVil, 3, 154.3 śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te //
HBhVil, 3, 205.1 vāsudevaṃ mukhe saṅkarṣaṇaṃ pradyumnam ity ubhau /
HBhVil, 5, 101.1 vāsudevaḥ saṅkarṣaṇaḥ pradyumno 'thāniruddhakaḥ /
HBhVil, 5, 123.2 yakāreṇa mukhe saṅkarṣaṇaṃ nyaset pumanvitam //
HBhVil, 5, 262.2 ādimūrtir vāsudevaḥ saṅkarṣaṇam athāsṛjat /
HBhVil, 5, 266.3 saṅkarṣaṇasya bhedo 'yaṃ govindeti prakīrtyate //
HBhVil, 5, 267.2 saṅkarṣaṇasya bhedo 'yaṃ viṣṇur ity abhiśabdyate //
HBhVil, 5, 268.3 madhusūdananāmāyaṃ bhedaḥ saṅkarṣaṇasya ca //
HBhVil, 5, 280.1 saṅkarṣaṇo gadāśaṅkhapadmacakradharaḥ smṛtaḥ /
HBhVil, 5, 315.2 saṅkarṣaṇākhyo vijñeyo raktābhiś cātiśobhanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 27.1 keśavo 'pi ca tāṃ dṛṣṭvā saṃkarṣaṇam uvāca ha /
SkPur (Rkh), Revākhaṇḍa, 142, 28.1 keśavasya vacaḥ śrutvā saṃkarṣaṇa uvāca ha /
SkPur (Rkh), Revākhaṇḍa, 142, 30.1 saṃkarṣaṇamataṃ prāpya keśavaḥ keśisūdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 70.1 prayātau dvāravatyāṃ tau kṛṣṇasaṃkarṣaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 151, 18.1 vasudevagṛhe bhūyaḥ saṃkarṣaṇasahāyavān /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 105.2 saṃkarṣaṇaḥ sīrapāṇiḥ musalāstro 'maladyutiḥ //