Occurrences

Mahābhārata
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 192, 7.211 ūcuḥ saṃkarṣaṇopendrau vacanaṃ vacanakṣamau /
MBh, 1, 213, 22.5 rājā vipṛthur akrūraḥ saṃkarṣaṇaviḍūrathau /
MBh, 1, 213, 39.5 harṣād abhigatau dṛṣṭvā saṃkarṣaṇajanārdanau /
MBh, 1, 213, 39.7 tataḥ saṃkarṣaṇākrūrāvaprameyāvadīnavat /
MBh, 2, 13, 33.1 saṃkarṣaṇadvitīyena jñātikāryaṃ mayā kṛtam /
MBh, 2, 40, 14.1 tataścedipuraṃ prāptau saṃkarṣaṇajanārdanau /
MBh, 5, 54, 34.1 yuddhe saṃkarṣaṇasamo balenābhyadhiko bhuvi /
MBh, 5, 129, 7.1 prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇadhanaṃjayau /
MBh, 5, 154, 14.2 saṃkarṣaṇānujaḥ śrīmānmahābuddhir janārdanaḥ //
MBh, 7, 85, 91.1 astre nārāyaṇasamaḥ saṃkarṣaṇasamo bale /
Kūrmapurāṇa
KūPur, 1, 11, 168.2 saṃkarṣaṇasamutpattirambikāpādasaṃśrayā //
Matsyapurāṇa
MPur, 2, 5.2 viṣāgniścāpi pātālātsaṃkarṣaṇamukhacyutaḥ /
Viṣṇupurāṇa
ViPur, 4, 15, 29.1 karṣaṇāccāsāvapi saṃkarṣaṇākhyām agamat //
ViPur, 5, 37, 24.1 manuṣyadehamutsṛjya saṃkarṣaṇasahāyavān /
Bhāgavatapurāṇa
BhāgPur, 3, 26, 25.2 saṃkarṣaṇākhyaṃ puruṣaṃ bhūtendriyamanomayam //
BhāgPur, 11, 3, 10.1 pātālatalam ārabhya saṃkarṣaṇamukhānalaḥ /
Garuḍapurāṇa
GarPur, 1, 11, 22.1 saṅkarṣaṇādibījāni pūrvādikramayogataḥ /
GarPur, 1, 12, 9.2 saṃkarṣaṇādibījena yajetṣaṭkaṃ tathaiva ca //
GarPur, 1, 32, 24.2 pūrvādipadmapatreṣu pūjyāḥ saṃkarṣaṇādayaḥ //
Tantrāloka
TĀ, 7, 22.2 prāṇagrāsakramāvāptakālasaṃkarṣaṇasthitiḥ //
Haribhaktivilāsa
HBhVil, 5, 315.2 saṅkarṣaṇākhyo vijñeyo raktābhiś cātiśobhanaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 142, 30.1 saṃkarṣaṇamataṃ prāpya keśavaḥ keśisūdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 151, 18.1 vasudevagṛhe bhūyaḥ saṃkarṣaṇasahāyavān /