Occurrences

Gautamadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇusmṛti
Yogasūtrabhāṣya
Bhāratamañjarī
Garuḍapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 1, 7, 24.1 tadvarṇasaṃkarābhakṣyaniyamas tu //
Carakasaṃhitā
Ca, Sū., 14, 41.1 tatra vastrāntaritair avastrāntaritair vā piṇḍairyathoktairupasvedanaṃ saṅkarasveda iti vidyāt //
Mahābhārata
MBh, 1, 62, 6.1 na varṇasaṃkarakaro nākṛṣyakarakṛjjanaḥ /
MBh, 1, 71, 2.2 varṇasaṃkarajo dharmaḥ kathaṃ taṃ nāspṛśat tadā /
MBh, 1, 76, 31.3 varṇasaṃkarajo brahmann iti tvāṃ pravṛṇomyaham //
MBh, 1, 155, 16.2 vimarśaṃ saṃkarādāne nāyaṃ kuryāt kathaṃcana //
MBh, 3, 83, 27.2 gāyatrīṃ paṭhate yas tu yonisaṃkarajas tathā /
MBh, 6, BhaGī 1, 43.1 doṣairetaiḥ kulaghnānāṃ varṇasaṃkarakārakaiḥ /
MBh, 6, 73, 1.4 yāni tvaṃ dṛṣṭavān rājan dharmasaṃkarakārite //
MBh, 8, 30, 56.1 etan mayā śrutaṃ tatra dharmasaṃkarakārakam /
MBh, 12, 57, 15.2 dharmasaṃkararakṣā hi rājñāṃ dharmaḥ sanātanaḥ //
MBh, 12, 91, 33.2 adharmāḥ sampravartante prajāsaṃkarakārakāḥ //
MBh, 12, 104, 39.2 na sasyaghāto na ca saṃkarakriyā na cāpi bhūyaḥ prakṛter vicāraṇā //
MBh, 12, 207, 24.1 ye vai śukragatiṃ vidyur bhūtasaṃkarakārikām /
MBh, 12, 285, 7.2 ato 'nye tvatiriktā ye te vai saṃkarajāḥ smṛtāḥ //
MBh, 12, 308, 185.2 na dharmasaṃkarakarī svadharme 'smi dhṛtavratā //
MBh, 13, 48, 11.3 ete matimatāṃ śreṣṭha varṇasaṃkarajāḥ prabho //
MBh, 13, 131, 14.1 svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ /
MBh, 13, 131, 46.1 brāhmaṇo vāpyasadvṛttaḥ sarvasaṃkarabhojanaḥ /
MBh, 13, 151, 29.3 sarvasaṃkarapāpebhyo devatāstavanandakaḥ //
Manusmṛti
ManuS, 5, 89.1 vṛthāsaṃkarajātānāṃ pravrajyāsu ca tiṣṭhatām /
ManuS, 11, 126.1 saṃkarāpātrakṛtyāsu māsaṃ śodhanam aindavam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 33.2 ārohantaṃ ca kāṣṭhāśvaṃ tathā saṃkarakūṭakam //
Bodhicaryāvatāra
BoCA, 3, 27.1 andhaḥ saṃkarakūṭebhyo yathā ratnamavāpnuyāt /
Kātyāyanasmṛti
KātySmṛ, 1, 428.2 varṇasaṃkarajātānāṃ pāpābhyāsapravartinām //
KātySmṛ, 1, 757.1 yas tatra saṃkaraśvabhrān vṛkṣāropaṇam eva ca /
Liṅgapurāṇa
LiPur, 1, 89, 116.2 trayodaśyāṃ jaḍāṃ nārīṃ sarvasaṃkarakāriṇīm //
Nāradasmṛti
NāSmṛ, 2, 18, 4.1 varṇasaṃkaradoṣaś ca tadvṛttiniyamas tathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 9.0 āha kāryakāraṇayorvṛttisaṃkaradoṣo gojāvimahiṣīkṣīravat //
Suśrutasaṃhitā
Su, Sū., 29, 49.1 bhāṇḍānāṃ saṃkarasthānāṃ sthānāt saṃcaraṇaṃ tathā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
Viṣṇusmṛti
ViSmṛ, 3, 46.1 varṇasaṃkararakṣaṇārthaṃ ca //
ViSmṛ, 16, 7.1 saṃkarasaṃkarāścāsaṃkhyeyāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 15.1, 1.9 nānayoḥ saṃkaragandho 'py astīti /
Bhāratamañjarī
BhāMañj, 13, 1099.1 varṇasaṃkarabhīroste kathaṃ pañcaśikho guruḥ /
Garuḍapurāṇa
GarPur, 1, 96, 1.2 vakṣye saṃkarajātyādigṛhasthādividhiṃ param /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 24.0 kadācid atiruciraratnaprakaravinicitakanakamayakamanīyamahītalamanoharasaptamajaladhitaṭaviharaṇahevākinaṃ nīlopalatviṣaṃ caturbhujaṃ dvikaṃdharādharaṃ mukhadvayena vedādhyayanasurāpānasaṃkarakāriṇam asuranivahaparivṛtaṃ durmadaṃ mahāsuraṃ tridaśapatir apaśyat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 603.7 anyathā saṅkarakāriṇyaḥ //
Rasahṛdayatantra
RHT, 11, 8.1 āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /
Rasendracintāmaṇi
RCint, 3, 193.1 ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /
Rasārṇava
RArṇ, 7, 99.1 rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /
RArṇ, 8, 23.1 saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /
Rājanighaṇṭu
RājNigh, 13, 13.1 tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /
RājNigh, 13, 141.2 ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ //
Tantrāloka
TĀ, 8, 214.1 brāhmaṇādyāḥ saṅkarāntāḥ paśavaḥ sthāvarāntagāḥ /
TĀ, 12, 22.2 saṃkarābhāvataḥ keyaṃ śaṅkā tasyāmapi sphuṭam //
Ānandakanda
ĀK, 1, 7, 51.1 lohasaṅkarajaṃ cānyacchreṣṭhamadhyakanīyasaḥ /
ĀK, 2, 1, 316.1 ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ /
Mugdhāvabodhinī
MuA zu RHT, 12, 11.2, 1.0 abhrasatvasyādhikāramāha saṃkaretyādi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 83, 117.2 śṛṇvanvimucyate pāpād varṇasaṃkarasaṃbhavāt //