Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Rasahṛdayatantra
Rasaratnākara
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā

Carakasaṃhitā
Ca, Cik., 5, 99.2 svedaiḥ svedavidhāvuktairnāḍīprastarasaṅkaraiḥ //
Mahābhārata
MBh, 13, 109, 69.1 vimucyate cāpi sa sarvasaṃkarair na cāsya doṣair abhibhūyate manaḥ /
MBh, 13, 130, 16.1 vimuktā dārasaṃyogair vimuktāḥ sarvasaṃkaraiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 9.1 taṃ tailalavaṇābhyaktaṃ svinnaṃ prastarasaṃkaraiḥ /
Rasahṛdayatantra
RHT, 8, 1.2 kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām //
Rasaratnākara
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
Mugdhāvabodhinī
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 7.3 kṛṣṇāṃ raktāṃ pītāṃ sītāṃ tathā saṃkarairmiśrām //