Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 329.2 samāhūya svasaṃkalpaṃ vivāhāya nyavedayat //
BhāMañj, 1, 548.2 bhavāmi tanayotsaṅgā tava saṃkalpasiddhaye //
BhāMañj, 1, 798.1 tato hiḍimbā saṃkalpabhaṅgabhītā ghanastanī /
BhāMañj, 1, 1110.2 lebhe saphalasaṃkalpo drupadaḥ pramadaśriyam //
BhāMañj, 1, 1160.2 upekṣitā bhaviṣyanti saṃkalpe 'pyatha durjayāḥ //
BhāMañj, 1, 1171.2 papraccha sutasaṃkalpe yuktāyuktaviniścayam //
BhāMañj, 5, 597.1 sā gatvā sālvanṛpatiṃ saṃkalpaṃ vinivedya tam /
BhāMañj, 6, 50.2 nirastākhilasaṃkalpaḥ sthitaprajño 'bhidhīyate //
BhāMañj, 7, 254.2 martumāhitasaṃkalpā rakṣyate garbhagauravāt //
BhāMañj, 7, 264.2 saṃkalpakalpavṛkṣāya namastubhyaṃ triśūline //
BhāMañj, 7, 518.2 uvācānalpasaṃkalpo yūpaketurdhanaṃjayam //
BhāMañj, 8, 3.1 tato duryodhanaḥ karṇaṃ cittasaṃkalpaśālinam /
BhāMañj, 8, 28.2 saphalaṃ te karomyeṣa saṃkalpaṃ cirasaṃbhṛtam //
BhāMañj, 8, 136.2 iti bruvāṇaṃ bībhatsuṃ moghasaṃkalpaduḥkhitaḥ //
BhāMañj, 8, 139.2 trayodaśa samāste te saṃkalpā vihitāstvayi //
BhāMañj, 11, 21.1 drauṇirdāruṇasaṃkalpamityuktvā kṛtaniścayaḥ /
BhāMañj, 13, 404.1 yājinaḥ śuddhasaṃkalpāstyāginaḥ pātravarṣiṇaḥ /
BhāMañj, 13, 837.1 saṃkalpajaṃ vahantyetāḥ sirāḥ śvabhraṃ manovahāḥ /
BhāMañj, 13, 1345.3 prāptumicchāmi saṃkalpaḥ pūryatāmeṣa me tvayā //
BhāMañj, 13, 1361.2 ādadhe cāśrame tasminsaṃkalpānmama saṃnidhim //
BhāMañj, 13, 1397.2 uvāca bhogasaṃkalpabhaṅgaṃ mā me kṛthāḥ prabho //
BhāMañj, 14, 20.1 āhartuṃ kṛtasaṃkalpo bṛhaspatimupāyayau /
BhāMañj, 14, 22.1 vrajanvinaṣṭasaṃkalpo dadarśa pathi nāradam /