Occurrences

Aitareyopaniṣad
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tattvavaiśāradī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rājamārtaṇḍa
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aitareyopaniṣad
AU, 3, 2, 1.2 saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti //
Atharvaveda (Śaunaka)
AVŚ, 3, 25, 2.1 ādhīparṇāṃ kāmaśalyām iṣuṃ saṃkalpakulmalām /
AVŚ, 11, 8, 1.1 yan manyur jāyām āvahat saṃkalpasya gṛhād adhi /
AVŚ, 11, 8, 27.2 cittāni sarve saṃkalpāḥ śarīram anuprāviśan //
AVŚ, 15, 3, 10.0 tasya devajanāḥ pariṣkandā āsant saṃkalpāḥ prahāyyā viśvāni bhūtāny upasadaḥ //
AVŚ, 16, 6, 10.0 anāgamiṣyato varān avitteḥ saṃkalpān amucyā druhaḥ pāśān //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
BĀU, 2, 4, 11.7 evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam /
BĀU, 4, 5, 12.7 evaṃ sarveṣāṃ saṃkalpānāṃ mana ekāyanam /
Chāndogyopaniṣad
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 7, 4, 1.1 saṃkalpo vāva manaso bhūyān /
ChU, 7, 4, 2.1 tāni ha vā etāni saṃkalpaikāyanāni /
ChU, 7, 4, 2.2 saṃkalpātmakāni saṃkalpe pratiṣṭhitāni /
ChU, 7, 4, 2.2 saṃkalpātmakāni saṃkalpe pratiṣṭhitāni /
ChU, 7, 4, 2.13 sa eṣa saṃkalpaḥ /
ChU, 7, 4, 2.14 saṃkalpam upāssveti //
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 4, 3.2 yāvat saṃkalpasya gataṃ tatrāsya yathākāmacāro bhavati yaḥ saṃkalpaṃ brahmety upāste /
ChU, 7, 4, 3.3 asti bhagavaḥ saṃkalpād bhūya iti /
ChU, 7, 4, 3.4 saṃkalpād vāva bhūyo 'stīti /
ChU, 7, 5, 1.1 cittaṃ vāva saṃkalpād bhūyaḥ /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 1, 5.4 eṣa ātmāpahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ /
ChU, 8, 2, 1.2 saṃkalpād evāsya pitaraḥ samuttiṣṭhanti /
ChU, 8, 2, 2.2 saṃkalpād evāsya mātaraḥ samuttiṣṭhanti /
ChU, 8, 2, 3.2 saṃkalpād evāsya bhrātaraḥ samuttiṣṭhanti /
ChU, 8, 2, 4.2 saṃkalpād evāsya svasāraḥ samuttiṣṭhanti /
ChU, 8, 2, 5.2 saṃkalpād evāsya sakhāyaḥ samuttiṣṭhanti /
ChU, 8, 2, 6.2 saṃkalpād evāsya gandhamālye samuttiṣṭhataḥ /
ChU, 8, 2, 7.2 saṃkalpād evāsyānnapāne samuttiṣṭhataḥ /
ChU, 8, 2, 8.2 saṃkalpād evāsya gītavādite samuttiṣṭhataḥ /
ChU, 8, 2, 9.2 saṃkalpād evāsya striyaḥ samuttiṣṭhanti /
ChU, 8, 2, 10.3 so 'sya saṃkalpād eva samuttiṣṭhati /
ChU, 8, 7, 1.1 ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
ChU, 8, 7, 3.4 tau hocatur ya ātmā apahatapāpmā vijaro vimṛtyur viśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 21, 5.2 yad enad gacchatīva ca mano 'nena cainad upasmaraty abhīkṣṇaṃ saṃkalpaḥ //
Kaṭhopaniṣad
KaṭhUp, 1, 10.1 śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo /
Vasiṣṭhadharmasūtra
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 8.0 atho yat kiṃca manasā vācā cakṣuṣā vā saṃkalpaṃ dhyāyaty āhābhivipaśyati vā tathaiva tad bhavatīty upadiśanti //
ĀpDhS, 1, 29, 3.0 saha saṃkalpena bhūyaḥ //
ĀpDhS, 2, 23, 7.0 athāpi saṃkalpasiddhayo bhavanti //
ĀpDhS, 2, 24, 14.0 syāt tu karmāvayavena tapasā vā kaścit saśarīro 'ntavantaṃ lokaṃ jayati saṃkalpasiddhiś ca syān na tu taj jyaiṣṭhyam āśramāṇām //
Śatapathabrāhmaṇa
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 2, 6.0 prāṇena hyevāsmiṃlloke 'mṛtatvam āpnoti prajñayā satyaṃ saṃkalpaṃ //
Ṛgveda
ṚV, 10, 164, 5.2 jāgratsvapnaḥ saṃkalpaḥ pāpo yaṃ dviṣmas taṃ sa ṛcchatu yo no dveṣṭi tam ṛcchatu //
Ṛgvedakhilāni
ṚVKh, 4, 11, 1.2 yena yajñas tāyate saptahotā tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 2.2 yad apūrvaṃ yakṣam antaḥ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 3.2 yasmānna ṛte kiṃcana karma kriyate tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 4.2 dūraṅgamaṃ jyotiṣāṃ jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 5.2 yasmiṃś cittaṃ sarvam otam prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 6.2 hṛtpratiṣṭhaṃ yad ajiraṃ javiṣṭhaṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 7.2 daśapañca triṃśataṃ yat paraṃ ca tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 8.2 te yajñacitteṣṭakāt taṃ śarīraṃ tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 9.2 ... u ... nt ... dhīrās tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 10.2 saṃvidam anusaṃyanti prāṇinas tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 11.2 ye śrotraṃ cakṣuṣī saṃcaranti tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 12.2 yenedaṃ jagaty āptaṃ prajānān tan me manaḥ śivasaṅkalpam astu //
ṚVKh, 4, 11, 13.2 tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu /
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 1.2 aśuddhaṃ kāmasaṃkalpaṃ śuddhaṃ kāmavivarjitam //
Buddhacarita
BCar, 5, 65.2 dhruvamatra na vardhayetpramādaṃ guṇasaṃkalpahatastu rāgameti //
Carakasaṃhitā
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 22.2 na rajasvalāṃ nāturāṃ nāmedhyāṃ nāśastāṃ nāniṣṭarūpācāropacārāṃ nādakṣāṃ nādakṣiṇāṃ nākāmāṃ nānyakāmāṃ nānyastriyaṃ nānyayoniṃ nāyonau na caityacatvaracatuṣpathopavanaśmaśānāghātanasalilauṣadhidvijagurusurālayeṣu na sandhyayornātithiṣu nāśucirnājagdhabheṣajo nāpraṇītasaṅkalpo nānupasthitapraharṣo nābhuktavānnātyaśito na viṣamastho na mūtroccārapīḍito na śramavyāyāmopavāsaklamābhihato nārahasi vyavāyaṃ gacchet //
Ca, Sū., 25, 23.1 sraṣṭā tvamitasaṅkalpo brahmāpatyaṃ prajāpatiḥ /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 6, 8.2 kṣayamapi copagacchati retasi yadi manaḥ strībhyo naivāsya nivartate tasya cātipraṇītasaṅkalpasya maithunamāpadyamānasya na śukraṃ pravartate 'timātropakṣīṇaretastvāt tathāsya vāyurvyāyacchamānaśarīrasyaiva dhamanīranupraviśya śoṇitavāhinīstābhyaḥ śoṇitaṃ pracyāvayati tacchukrakṣayādasya punaḥ śukramārgeṇa śoṇitaṃ pravartate vātānusṛtaliṅgam /
Ca, Cik., 2, 3, 20.2 saṃkalpapravaṇo nityaṃ naraḥ strīṣu vṛṣāyate //
Ca, Cik., 2, 4, 47.1 tat strīpuruṣasaṃyoge ceṣṭāsaṃkalpapīḍanāt /
Lalitavistara
LalVis, 4, 4.78 samyaksaṃkalpo dharmālokamukhaṃ sarvakalpavikalpaparikalpaprahāṇāya saṃvartate /
Mahābhārata
MBh, 1, 2, 183.2 kṛtānaśanasaṃkalpā yatra bhartṝn upāviśat //
MBh, 1, 26, 10.2 viditvā cāsya saṃkalpam idaṃ vacanam abravīt //
MBh, 1, 27, 19.2 bhavatāṃ ca na mithyāyaṃ saṃkalpo me cikīrṣitaḥ //
MBh, 1, 27, 27.1 tapasā vālakhilyānāṃ mama saṃkalpajau tathā /
MBh, 1, 169, 22.1 tataste moghasaṃkalpā bhayārtāḥ kṣatriyarṣabhāḥ /
MBh, 1, 192, 14.1 trastā vigatasaṃkalpā dṛṣṭvā pārthān mahaujasaḥ /
MBh, 1, 218, 41.1 asakṛd bhagnasaṃkalpāḥ surāśca bahuśaḥ kṛtāḥ /
MBh, 1, 220, 21.1 taṃ saṃkalpaṃ viditvāsya jñātvā putrāṃśca bālakān /
MBh, 2, 1, 8.1 na cāpi tava saṃkalpaṃ mogham icchāmi dānava /
MBh, 2, 11, 17.2 vāyavaḥ kratavaścaiva saṃkalpaḥ prāṇa eva ca /
MBh, 2, 11, 67.1 tasya tvaṃ puruṣavyāghra saṃkalpaṃ kuru pāṇḍava /
MBh, 2, 13, 3.1 kṛto 'yaṃ kulasaṃkalpaḥ kṣatriyair vasudhādhipa /
MBh, 2, 30, 25.2 saphalaḥ kṛṣṇa saṃkalpaḥ siddhiśca niyatā mama /
MBh, 3, 2, 63.2 tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ manaḥ //
MBh, 3, 2, 65.1 tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ /
MBh, 3, 2, 74.1 samyak saṃkalpasambandhāt samyak cendriyanigrahāt /
MBh, 3, 19, 1.3 vṛṣṇayo bhagnasaṃkalpā vivyathuḥ pṛtanāgatāḥ //
MBh, 3, 34, 30.2 sa kāmaś cittasaṃkalpaḥ śarīraṃ nāsya vidyate //
MBh, 3, 39, 28.3 aham asya vijānāmi saṃkalpaṃ manasi sthitam //
MBh, 3, 45, 14.1 tasya vijñāya saṃkalpaṃ śakro vṛtraniṣūdanaḥ /
MBh, 3, 51, 27.2 tasthur vigatasaṃkalpā vismitā rūpasampadā //
MBh, 3, 53, 18.2 mām eva gatasaṃkalpā vṛṇīte surasattamāḥ //
MBh, 3, 58, 24.2 tava pārthiva saṃkalpaṃ cintayantyāḥ punaḥ punaḥ //
MBh, 3, 148, 24.2 tretāyāṃ bhāvasaṃkalpāḥ kriyādānaphalodayāḥ //
MBh, 3, 181, 12.1 amoghabalasaṃkalpāḥ suvratāḥ satyavādinaḥ /
MBh, 3, 181, 19.1 mogheṣṭā moghasaṃkalpā moghajñānā vicetasaḥ /
MBh, 3, 224, 8.2 tāḥ kṣipraṃ hatasaṃkalpā drakṣyasi tvaṃ kurustriyaḥ //
MBh, 3, 266, 45.1 tatrānaśanasaṃkalpaṃ kṛtvāsīnā vayaṃ tadā /
MBh, 3, 270, 16.2 rākṣasā bhagnasaṃkalpā laṅkām abhyapatan bhayāt //
MBh, 3, 280, 17.3 eṣa me hṛdi saṃkalpaḥ samayaśca kṛto mayā //
MBh, 3, 282, 36.2 evam etad yathā vettha saṃkalpo nānyathā hi vaḥ /
MBh, 4, 40, 5.1 saṃkalpapakṣavikṣepaṃ bāhuprākāratoraṇam /
MBh, 5, 22, 34.1 alaṃ tapobrahmacaryeṇa yuktaḥ saṃkalpo 'yaṃ mānasastasya sidhyet /
MBh, 5, 26, 2.1 akurvataścet puruṣasya saṃjaya sidhyet saṃkalpo manasā yaṃ yam icchet /
MBh, 5, 33, 61.1 devatānāṃ ca saṃkalpam anubhāvaṃ ca dhīmatām /
MBh, 5, 43, 26.2 satyāt pracyavamānānāṃ saṃkalpo vitatho bhavet //
MBh, 5, 43, 27.3 saṃkalpasiddhaḥ puruṣaḥ saṃkalpān adhitiṣṭhati //
MBh, 5, 43, 27.3 saṃkalpasiddhaḥ puruṣaḥ saṃkalpān adhitiṣṭhati //
MBh, 5, 58, 12.2 saṃkalpo dharmarājasya niścayo me tadābhavat //
MBh, 5, 151, 27.1 tataste dhṛtasaṃkalpā yuddhāya sahasainikāḥ /
MBh, 5, 176, 41.2 abhavaddhṛdi saṃkalpo ghātayeyaṃ mahāvratam //
MBh, 5, 187, 10.2 tapase dhṛtasaṃkalpā mama cintayatī vadham //
MBh, 5, 188, 5.2 eṣa me hṛdi saṃkalpo yadartham idam udyatam //
MBh, 5, 193, 3.1 prabhuḥ saṃkalpasiddho 'smi kāmarūpī vihaṃgamaḥ /
MBh, 6, 7, 46.1 acintyā divyasaṃkalpā prabhor eṣaiva saṃvidhiḥ /
MBh, 6, BhaGī 4, 19.1 yasya sarve samārambhāḥ kāmasaṃkalpavarjitāḥ /
MBh, 6, BhaGī 6, 2.2 na hyasaṃnyastasaṃkalpo yogī bhavati kaścana //
MBh, 6, BhaGī 6, 4.2 sarvasaṃkalpasaṃnyāsī yogārūḍhastadocyate //
MBh, 6, BhaGī 6, 24.1 saṃkalpaprabhavānkāmāṃstyaktvā sarvānaśeṣataḥ /
MBh, 6, 92, 46.2 vyākulīkṛtasaṃkalpā yuyudhustatra mānavāḥ //
MBh, 6, 103, 74.1 imaṃ ca śṛṇu me pārtha saṃkalpaṃ pūrvacintitam /
MBh, 7, 32, 1.3 droṇe ca moghasaṃkalpe rakṣite ca yudhiṣṭhire //
MBh, 7, 67, 67.1 sudakṣiṇaṃ tu kāmbojaṃ moghasaṃkalpavikramam /
MBh, 7, 85, 62.1 tasya tvam evaṃ saṃkalpaṃ na vṛthā kartum arhasi /
MBh, 7, 131, 42.2 abhāgyasyeva saṃkalpastanmoghaṃ nyapatad bhuvi //
MBh, 7, 150, 44.2 abhāgyasyeva saṃkalpastanmogham apatad bhuvi //
MBh, 7, 158, 53.2 śokopahatasaṃkalpaṃ dahyamānam ivāgninā /
MBh, 8, 6, 1.3 kṛte ca moghasaṃkalpe droṇaputre mahārathe //
MBh, 8, 12, 34.2 eṣo 'sya hanmi saṃkalpaṃ śikṣayā ca balena ca //
MBh, 8, 16, 5.1 aśvatthāmnaś ca saṃkalpāddhatāḥ karṇena sṛñjayāḥ /
MBh, 8, 22, 9.2 śvas tv ahaṃ tasya saṃkalpaṃ sarvaṃ hantā mahīpate //
MBh, 8, 32, 8.2 vijaye kṛtasaṃkalpā mṛtyuṃ kṛtvā nivartanam //
MBh, 8, 51, 1.3 kṛtasaṃkalpam āyastaṃ vadhe karṇasya sarvaśaḥ //
MBh, 9, 11, 37.1 vijaye dhṛtasaṃkalpāḥ samabhityaktajīvitāḥ /
MBh, 9, 24, 1.3 saṃkalpam akaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ //
MBh, 9, 28, 3.2 saṃkalpam akaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ //
MBh, 9, 28, 30.2 saṃkalpam akaronmoghaṃ gāṇḍīvena dhanaṃjayaḥ //
MBh, 9, 56, 48.2 bhṛśopahatasaṃkalpā nahṛṣṭamanaso 'bhavan //
MBh, 9, 59, 28.2 śokopahatasaṃkalpaṃ vāsudevo 'bravīd idam //
MBh, 9, 60, 49.2 yūyaṃ vihatasaṃkalpāḥ śocanto vartayiṣyatha //
MBh, 10, 1, 43.2 tadbhāvakṛtasaṃkalpo drauṇir eko vyacintayat //
MBh, 11, 11, 15.1 tasya saṃkalpam ājñāya bhīmaṃ pratyaśubhaṃ hariḥ /
MBh, 11, 20, 27.2 uttarāṃ moghasaṃkalpāṃ matsyarājakulastriyaḥ //
MBh, 12, 9, 27.2 suparityaktasaṃkalpaḥ sunirṇiktātmakalmaṣaḥ //
MBh, 12, 17, 12.1 saṃkalpeṣu nirārambho nirāśo nirmamo bhava /
MBh, 12, 30, 8.2 yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ /
MBh, 12, 30, 19.2 yo bhaveddhṛdi saṃkalpaḥ śubho vā yadi vāśubhaḥ //
MBh, 12, 31, 14.3 vṛṇīṣva rājan saṃkalpo yaste hṛdi ciraṃ sthitaḥ //
MBh, 12, 31, 16.3 devarājābhibhūtyarthaṃ saṃkalpo hyeṣa te hṛdi //
MBh, 12, 84, 26.1 yo vā hyasthirasaṃkalpo buddhimān āgatāgamaḥ /
MBh, 12, 123, 4.2 saṃkalpamūlāste sarve saṃkalpo viṣayātmakaḥ //
MBh, 12, 123, 4.2 saṃkalpamūlāste sarve saṃkalpo viṣayātmakaḥ //
MBh, 12, 139, 22.1 gatadaivatasaṃkalpā vṛddhabālavinākṛtā /
MBh, 12, 157, 8.1 saṃkalpājjāyate kāmaḥ sevyamāno vivardhate /
MBh, 12, 171, 25.1 kāma jānāmi te mūlaṃ saṃkalpāt kila jāyase /
MBh, 12, 200, 35.2 saṃkalpād eva caiteṣām apatyam udapadyata //
MBh, 12, 200, 36.1 tatra tretāyuge kāle saṃkalpājjāyate prajā /
MBh, 12, 207, 19.2 śukraṃ saṃkalpajaṃ nṝṇāṃ sarvagātrair vimuñcati //
MBh, 12, 207, 21.2 śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ //
MBh, 12, 207, 22.1 svapne 'pyevaṃ yathābhyeti manaḥsaṃkalpajaṃ rajaḥ /
MBh, 12, 209, 7.1 kāryavyāsaktamanasaḥ saṃkalpo jāgrato hyapi /
MBh, 12, 209, 15.1 lipseta manasā yaśca saṃkalpād aiśvaraṃ guṇam /
MBh, 12, 225, 12.1 taṃ tu kālena mahatā saṃkalpaḥ kurute vaśe /
MBh, 12, 225, 12.2 cittaṃ grasati saṃkalpastacca jñānam anuttamam //
MBh, 12, 229, 21.2 sa tyāgī satyasaṃkalpaḥ sa tu kṣāntaḥ sa īśvaraḥ //
MBh, 12, 232, 5.1 krodhaṃ śamena jayati kāmaṃ saṃkalpavarjanāt /
MBh, 12, 232, 16.2 tathaivāpohya saṃkalpānmano hyātmani dhārayet //
MBh, 12, 238, 9.1 hitvā tu sarvasaṃkalpān sattve cittaṃ niveśayet /
MBh, 12, 242, 12.2 pañcendriyagrāhavatīṃ manaḥsaṃkalparodhasam //
MBh, 12, 255, 30.2 svayam usrāśca duhyante manaḥsaṃkalpasiddhibhiḥ //
MBh, 12, 262, 5.2 manaḥsaṃkalpasaṃsiddhā viśuddhajñānaniścayāḥ //
MBh, 12, 262, 14.2 āgamāśca yathākālaṃ saṃkalpāśca yathāvratam //
MBh, 12, 266, 5.1 kṣamayā krodham ucchindyāt kāmaṃ saṃkalpavarjanāt /
MBh, 12, 266, 16.2 sidhyanti cāsya saṃkalpā vijñānaṃ ca pravartate //
MBh, 12, 287, 36.1 saṃkalpajo mitravargo jñātayaḥ kāraṇātmakāḥ /
MBh, 12, 290, 55.1 chindanti kṣamayā krodhaṃ kāmaṃ saṃkalpavarjanāt /
MBh, 12, 310, 15.1 saṃkalpenātha so 'nena duṣprāpeṇākṛtātmabhiḥ /
MBh, 12, 333, 6.2 ahaṃ saṃkalpajastasya putraḥ prathamakalpitaḥ //
MBh, 12, 348, 13.3 roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā //
MBh, 13, 10, 19.1 saṃkalpaniyamopetaḥ phalāhāro jitendriyaḥ /
MBh, 13, 41, 8.1 kliśyamānam anaṅgena tvatsaṃkalpodbhavena vai /
MBh, 13, 84, 11.1 sanātano hi saṃkalpaḥ kāma ityabhidhīyate /
MBh, 13, 84, 16.2 saṃkalpābhiruciḥ kāmaḥ sanātanatamo 'nalaḥ //
MBh, 13, 84, 19.2 jagmuḥ saṃsiddhasaṃkalpāḥ paryeṣanto vibhāvasum //
MBh, 13, 101, 6.1 tatastau siddhasaṃkalpau merau kāñcanaparvate /
MBh, 13, 101, 35.2 saṃkalpasiddhā martyānām īpsitaiśca manorathaiḥ //
MBh, 13, 109, 58.1 svasthaḥ saphalasaṃkalpaḥ sukhī vigatakalmaṣaḥ /
MBh, 13, 128, 26.1 paradāreṣvasaṃkalpo nyāsastrīparirakṣaṇam /
MBh, 13, 135, 40.2 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhisādhanaḥ //
MBh, 14, 19, 12.1 vihāya sarvasaṃkalpān buddhyā śārīramānasān /
MBh, 14, 19, 17.1 tapasvī tyaktasaṃkalpo dambhāhaṃkāravarjitaḥ /
MBh, 14, 22, 20.2 yadi saṃkalpamātreṇa bhuṅkte bhogān yathārthavat //
MBh, 14, 22, 27.1 bahūn api hi saṃkalpānmatvā svapnān upāsya ca /
MBh, 14, 22, 28.1 agāram advāram iva praviśya saṃkalpabhogo viṣayān avindan /
MBh, 14, 24, 5.2 saṃkalpājjāyate harṣaḥ śabdād api ca jāyate /
MBh, 14, 27, 1.2 saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam /
MBh, 14, 28, 1.3 na cāpi śabdān vividhāñ śṛṇomi na cāpi saṃkalpam upaimi kiṃcit //
MBh, 14, 50, 34.1 apohya sarvasaṃkalpān saṃyamyātmānam ātmani /
MBh, 14, 77, 17.1 teṣāṃ kirīṭī saṃkalpaṃ moghaṃ cakre mahāmanāḥ /
MBh, 14, 96, 10.1 yān uddiśya tu saṃkalpaḥ payaso 'sya kṛto mayā /
MBh, 15, 38, 21.1 santi devanikāyāśca saṃkalpājjanayanti ye /
MBh, 16, 1, 11.2 viṣaṇṇā hatasaṃkalpāḥ pāṇḍavāḥ samupāviśan //
Manusmṛti
ManuS, 2, 3.1 saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasambhavāḥ /
ManuS, 2, 3.1 saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasambhavāḥ /
ManuS, 2, 3.2 vratāni yamadharmāś ca sarve saṃkalpajāḥ smṛtāḥ //
Nyāyasūtra
NyāSū, 3, 1, 26.0 na saṅkalpanimittatvāt rāgādīnām //
NyāSū, 4, 1, 68.0 na saṅkalpanimittatvācca rāgādīnām //
NyāSū, 4, 2, 2.0 doṣanimittaṃ rūpādayo viṣayaḥ saṅkalpakṛtāḥ //
NyāSū, 4, 2, 34.0 smṛtisaṃkalpavacca svapnaviṣayābhimānaḥ //
Rāmāyaṇa
Rām, Ay, 9, 26.2 rāmābhiṣekasaṃkalpān nigṛhya vinivartaya //
Rām, Ay, 10, 3.2 apāpaḥ pāpasaṃkalpāṃ dadarśa dharaṇītale //
Rām, Ay, 57, 14.2 vyāyāmakṛtasaṃkalpaḥ sarayūm anvagāṃ nadīm //
Rām, Ay, 66, 21.2 ity ahaṃ kṛtasaṃkalpo hṛṣṭo yātrām ayāsiṣam //
Rām, Su, 17, 6.2 saṃkalpahayasaṃyuktair yāntīm iva manorathaiḥ //
Rām, Su, 37, 34.2 manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ //
Rām, Su, 58, 21.1 tam evaṃ kṛtasaṃkalpaṃ jāmbavān harisattamaḥ /
Rām, Su, 66, 18.2 manaḥsaṃkalpasaṃpātā nideśe harayaḥ sthitāḥ //
Saundarānanda
SaundĀ, 11, 22.1 tatastasyeṅgitaṃ jñātvā manaḥsaṃkalpasūcakam /
SaundĀ, 12, 5.1 tasya svargānnivavṛte saṃkalpāśvo manorathaḥ /
SaundĀ, 13, 35.1 saṃkalpaviṣadigdhā hi pañcendriyamayāḥ śarāḥ /
Śvetāśvataropaniṣad
ŚvetU, 5, 8.1 aṅguṣṭhamātro ravitulyarūpaḥ saṃkalpāhaṃkārasamanvito yaḥ /
Agnipurāṇa
AgniPur, 18, 34.2 saṃkalpāyāstu saṅkalpā indor nakṣatrataḥ sutāḥ //
Amarakośa
AKośa, 1, 159.2 dhīr dhāraṇāvatī medhā saṃkalpaḥ karma mānasam //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 63.1 iti niṣkampasaṃkalpaś codayāmāsa mantriṇau /
BKŚS, 1, 78.1 tasmād asmān nivartasva saṃkalpād atibhīṣaṇāt /
BKŚS, 5, 7.2 siddhakalpātmasaṃkalpāḥ pratyūcur darśitasmitāḥ //
BKŚS, 5, 10.1 tena saṃkalpasadṛśīm ārabhadhvaṃ kriyām iti /
BKŚS, 10, 213.2 vighnantyā mama saṃkalpaṃ darśitā pratikūlatā //
BKŚS, 12, 60.1 tadāyaṃ mohasaṃkalpo na hi saṃkalpajanmanaḥ /
BKŚS, 12, 60.2 rater anyāsu saṃkalpaḥ pramadāsu pravartate //
BKŚS, 15, 76.1 vandhyas tu tava saṃkalpaḥ phūtkāro vāsuker iva /
BKŚS, 18, 25.1 yas taṃ viṣayasaṃkalpasarpirindhanam uddhatam /
BKŚS, 18, 30.1 sa tataḥ sthirasaṃkalpaṃ māṃ dṛṣṭvā pratyavasthitam /
BKŚS, 18, 65.2 saṃkalpajanmanānalpaṃ saṃkalpaṃ kāritā tvayi //
BKŚS, 19, 113.2 saṃkalpacakṣuṣā paśyann agacchat sukumārikām //
BKŚS, 19, 116.2 sve saṃkalpamaye yakṣīṃ vakṣasīva manoharaḥ //
BKŚS, 19, 203.1 ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ /
BKŚS, 25, 18.2 saṃkalpena mamaitasyāṃ durdāntaturago 'yataḥ //
BKŚS, 25, 19.1 tasmād asyām aniṣṭasya saṃkalpasya nibandhanam /
BKŚS, 25, 64.2 yuṣmaddāsāḥ kathaṃ kuryuḥ pāpasaṃkalpam anyathā //
BKŚS, 26, 7.1 ityādibahusaṃkalpam animeṣavilocanam /
BKŚS, 28, 107.2 suṣuptāv asthitasyeva naṣṭasaṃkalpadarśane //
Daśakumāracarita
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 2, 2, 271.1 tadevaṃ siddhasaṃkalpo rāgamañjarīgṛhaṃ hemaratnapūrṇamakaravam //
DKCar, 2, 6, 106.1 kaḥ kāmaḥ saṃkalpaḥ kiṃ duṣkarasādhanaṃ prajñā //
DKCar, 2, 6, 228.1 tad bravīmi kāmo nāma saṃkalpaḥ iti //
Divyāvadāna
Divyāv, 13, 103.1 tataste kroḍamallakāḥ sarve sambhūya saṃkalpaṃ kartumārabdhāḥ bhavantaḥ ayaṃ mandabhāgyo 'smākaṃ madhye praviṣṭo yena vayaṃ riktahastā riktamallakāścāgatāḥ //
Harivaṃśa
HV, 2, 49.2 saṃkalpād darśanāt sparśāt pūrveṣāṃ sṛṣṭir ucyate //
HV, 3, 29.2 saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
HV, 18, 10.1 tasya saṃkalpa āsīc ca teṣām anyatarasya vai /
HV, 18, 15.2 yathāsyāsīt pakṣibhāve saṃkalpaḥ pūrvacintitaḥ //
HV, 20, 48.1 dhanyam āyuṣyam ārogyaṃ puṇyaṃ saṃkalpasādhakam /
Harṣacarita
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Harṣacarita, 1, 221.1 sā tvaṃ devi yadaiva dṛṣṭāsi devena tata evārabhyāsya kāmo guruḥ candramā jīviteśaḥ malayamaruducchvāsahetuḥ ādhayo 'ntaraṅgasthāneṣu saṃtāpaḥ paramasuhṛt prajāgara āptaḥ manorathāḥ sarvagatāḥ niḥśvāsā vigrahāgresarāḥ mṛtyuḥ pārśvavartī raṇaraṇakaḥ saṃcārakaḥ saṃkalpā buddhyupadeśavṛddhāḥ //
Kāmasūtra
KāSū, 2, 1, 36.2 saṃkalpājjāyate prītir yā sā syād ābhimānikī //
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 5, 1, 11.8 apratarkya iti saṃkalpavarjanam /
KāSū, 6, 3, 1.2 tatra svābhāvikaṃ saṃkalpāt samadhikaṃ vā labhamānā nopāyān prayuñjītetyācāryāḥ /
Kūrmapurāṇa
KūPur, 1, 7, 33.3 dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca //
KūPur, 1, 7, 35.2 saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ //
KūPur, 1, 7, 35.2 saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ //
KūPur, 1, 10, 88.1 saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān /
KūPur, 1, 11, 165.1 saṃkalpasiddhā sāmyasthā sarvavijñānadāyinī /
KūPur, 1, 15, 10.3 saṃkalpāyāstu saṃkalpo dharmaputrā daśa smṛtāḥ //
KūPur, 1, 24, 10.2 praśāntaiḥ satyasaṃkalpair niḥśokair nirupadravaiḥ //
KūPur, 2, 10, 3.1 tanniṣṭhāḥ śāntasaṃkalpā nityaṃ tadbhāvabhāvitāḥ /
Laṅkāvatārasūtra
LAS, 2, 136.22 nimittaṃ nāma saṃkalpaḥ svabhāvadvayalakṣaṇam /
Liṅgapurāṇa
LiPur, 1, 5, 12.1 saṃkalpaścaiva dharmaś ca hyadharmo dharmasaṃnidhiḥ /
LiPur, 1, 23, 19.1 matkṛtena ca varṇena saṃkalpaḥ kṛṣṇa ucyate /
LiPur, 1, 38, 13.2 saṃkalpaṃ caiva dharmaṃ ca hyadharmaṃ bhagavānprabhuḥ //
LiPur, 1, 52, 31.2 saṃkalpaścābhimānaś ca āśramāṇāṃ yathāvidhi //
LiPur, 1, 63, 2.2 saṃkalpāddarśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
LiPur, 1, 63, 18.1 saṃkalpāyāstu saṃkalpo vasusargaṃ vadāmi vaḥ /
LiPur, 1, 64, 71.1 jñātvā śaktisutasyāsya saṃkalpaṃ munipuṅgavaḥ /
LiPur, 1, 64, 72.1 sthāne pautra muniśreṣṭha saṃkalpastava suvrata /
LiPur, 1, 70, 28.2 saṃkalpo'dhyavasāyaś ca tasya vṛttidvayaṃ smṛtam //
LiPur, 1, 70, 185.1 tato'sṛjacca saṃkalpaṃ dharmaṃ caiva sukhāvaham /
LiPur, 1, 70, 186.1 saṃkalpaṃ caiva saṃkalpātsarvalokapitāmahaḥ /
LiPur, 1, 70, 186.1 saṃkalpaṃ caiva saṃkalpātsarvalokapitāmahaḥ /
LiPur, 1, 70, 278.2 prāṇo dakṣa iti jñeyaḥ saṃkalpo manurucyate //
LiPur, 1, 85, 97.2 japennityaṃ sasaṃkalpaṃ puraścaraṇameva ca //
LiPur, 1, 86, 93.2 prāṇamayaścendriyātmā saṃkalpātmā manomayaḥ //
LiPur, 1, 104, 25.1 sarvasaṃkalpaśūnyāya sarvasmādrakṣitāya te /
Matsyapurāṇa
MPur, 5, 2.2 saṃkalpād darśanātsparśātpūrveṣāṃ sṛṣṭirucyate /
MPur, 5, 19.2 saṃkalpāyāstu saṃkalpo vasusṛṣṭiṃ nibodhata //
MPur, 114, 14.1 saṃkalpapañcamānāṃ tu āśramāṇāṃ yathāvidhi /
MPur, 147, 4.2 jñātvā tu tasya saṃkalpaṃ brahmā krūrataraṃ punaḥ //
MPur, 150, 26.2 grasano ghorasaṃkalpaḥ saṃdaṣṭauṣṭhapuṭacchadaḥ //
MPur, 153, 154.2 tataste bhagnasaṃkalpāḥ prayayuryatra tārakaḥ //
MPur, 154, 13.2 tvatsaṃkalpenāntamāyāptigūḍhaḥ kālo meyo dhvastasaṃkhyāvikalpaḥ //
MPur, 157, 19.2 umāpi prāptasaṃkalpā jagāma giriśāntikam //
Meghadūta
Megh, Uttarameghaḥ, 42.2 uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais tair viśati vidhinā vairiṇā ruddhamārgaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 282.1 mādhukaram asaṃkalpaṃ prākpravṛttam ayācitam /
PABh zu PāśupSūtra, 2, 5, 31.0 tathā pradhānasya mānasasaṃkalpālocanagamanādibhiḥ karaṇagrāmasya viṣayāṇāṃ ca grahaṇam //
PABh zu PāśupSūtra, 2, 12, 20.0 tathā karaṇaviśuddhirapi garimādibhiḥ bāhyairantaḥ karaṇena ca dūraviṣayagrāhakatvālocanasaṃkalpādhyavasāyābhimānādayo bhavanti //
PABh zu PāśupSūtra, 3, 15, 3.0 strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 5, 7, 8.0 tathā manaḥ pravartate manojavī mano'mana iti saṃkalpavikalpavṛttinānātvaṃ ca siddham //
Saṃvitsiddhi
SaṃSi, 1, 52.2 sarvajñaḥ satyasaṅkalpo nissīmasukhasāgaraḥ /
Suśrutasaṃhitā
Su, Śār., 1, 17.1 tasya sukhaduḥkhe icchādveṣau prayatnaḥ prāṇāpānāv unmeṣanimeṣau buddhirmanaḥ saṃkalpo vicāraṇā smṛtir vijñānam adhyavasāyo viṣayopalabdhiś ca guṇāḥ //
Su, Cik., 29, 19.2 caratyamoghasaṃkalpo devavaccākhilaṃ jagat //
Su, Cik., 30, 7.2 caratyamoghasaṃkalpo nabhasyambudadurgame //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 27.2, 1.11 saṃkalpo vṛttiḥ /
SKBh zu SāṃKār, 27.2, 1.19 saṃkalpaśca manasaḥ /
SKBh zu SāṃKār, 29.2, 1.4 saṃkalpakaṃ mana iti lakṣaṇam uktaṃ tena saṃkalpa eva manaso vṛttiḥ /
SKBh zu SāṃKār, 33.2, 1.14 tathā mano vartamāne saṃkalpaṃ kurute 'tīte 'nāgate ca /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 13.1 saṃkalpasiddhim āha kāmarūpīti //
Viṣṇupurāṇa
ViPur, 1, 15, 78.2 saṃkalpād darśanāt sparśāt pūrveṣām abhavan prajāḥ /
ViPur, 1, 15, 108.2 saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
ViPur, 2, 12, 40.2 tadā hi saṃkalpataroḥ phalāni bhavanti no vastuṣu vastubhedāḥ //
ViPur, 3, 10, 14.1 brahmacaryeṇa vā kālaṃ kuryātsaṃkalpapūrvakam /
ViPur, 4, 24, 145.2 kathāprasaṅgeṣv abhidhīyamānaḥ sa eva saṃkalpavikalpahetuḥ //
ViPur, 5, 27, 20.2 taṃ dṛṣṭvā kṛṣṇasaṃkalpā babhūvuḥ kṛṣṇayoṣitaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 44.1, 26.1 tajjayād vatsānusāriṇya iva gāvo 'sya saṃkalpānuvidhāyinyo bhūtaprakṛtayo bhavanti //
YSBhā zu YS, 3, 45.1, 8.1 yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpas tathā bhūtaprakṛtīnām avasthānam //
YSBhā zu YS, 3, 45.1, 8.1 yatra kāmāvasāyitvaṃ satyasaṃkalpatā yathā saṃkalpas tathā bhūtaprakṛtīnām avasthānam //
YSBhā zu YS, 3, 45.1, 11.1 anyasya yatra kāmāvasāyinaḥ pūrvasiddhasya tathā bhūteṣu saṃkalpād iti //
YSBhā zu YS, 4, 1.1, 4.1 tapasā saṃkalpasiddhiḥ kāmarūpī yatra tatra kāmaga ity evamādi //
Yājñavalkyasmṛti
YāSmṛ, 1, 7.2 samyaksaṃkalpajaḥ kāmo dharmamūlam idaṃ smṛtam //
Śatakatraya
ŚTr, 3, 37.1 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīrarthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ /
ŚTr, 3, 63.2 prasanne tvayy antaḥsavayamuditacintāmaṇigaṇo viviktaḥ saṅkalpaḥ kim abhilaṣitaṃ puṣyati na te //
Abhidhānacintāmaṇi
AbhCint, 2, 143.2 manaḥśṛṅgārasaṃkalpātmāno yoniḥ suhṛnmadhuḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 19.1 mā saṅkalpavikalpābhyāṃ cittaṃ kṣobhaya cinmaya /
Aṣṭāvakragīta, 18, 14.2 sarvasaṅkalpasīmāyāṃ viśrāntasya mahātmanaḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 25.2 devatānukramaḥ kalpaḥ saṅkalpastantram eva ca //
BhāgPur, 2, 9, 27.1 krīḍasyamoghasaṅkalpa ūrṇanābhir yathorṇute /
BhāgPur, 2, 10, 30.2 tato manaścandra iti saṅkalpaḥ kāma eva ca //
BhāgPur, 3, 10, 29.3 sṛjaty amoghasaṃkalpa ātmaivātmānam ātmanā //
BhāgPur, 3, 23, 47.2 nodhā vidhāya rūpaṃ svaṃ sarvasaṃkalpavid vibhuḥ //
BhāgPur, 3, 26, 27.2 yat saṃkalpavikalpābhyāṃ vartate kāmasambhavaḥ //
BhāgPur, 4, 1, 30.2 yathā kṛtas te saṅkalpo bhāvyaṃ tenaiva nānyathā /
BhāgPur, 4, 1, 30.3 satsaṅkalpasya te brahman yad vai dhyāyati te vayam //
BhāgPur, 4, 9, 18.2 athābhiṣṭuta evaṃ vai satsaṅkalpena dhīmatā /
BhāgPur, 4, 9, 27.1 so 'pi saṅkalpajaṃ viṣṇoḥ pādasevopasāditam /
BhāgPur, 4, 9, 27.2 prāpya saṅkalpanirvāṇaṃ nātiprīto 'bhyagāt puram //
BhāgPur, 4, 27, 23.1 tato vihatasaṅkalpā kanyakā yavaneśvaram /
BhāgPur, 4, 27, 24.2 saṅkalpastvayi bhūtānāṃ kṛtaḥ kila na riṣyati //
BhāgPur, 11, 1, 5.1 evaṃ vyavasito rājan satyasaṃkalpa īśvaraḥ /
BhāgPur, 11, 2, 38.2 tat karmasaṃkalpavikalpakaṃ mano budho nirundhyād abhayaṃ tataḥ syāt //
BhāgPur, 11, 5, 7.1 rajasā ghorasaṃkalpāḥ kāmukā ahimanyavaḥ /
BhāgPur, 11, 11, 13.1 yasya syur vītasaṃkalpāḥ prāṇendriyarnanodhiyām /
BhāgPur, 11, 12, 19.2 saṃkalpavijñānam athābhimānaḥ sūtraṃ rajaḥsattvatamovikāraḥ //
BhāgPur, 11, 13, 10.1 rajoyuktasya manasaḥ saṃkalpaḥ savikalpakaḥ /
BhāgPur, 11, 15, 7.2 yathāsaṃkalpasaṃsiddhir ājñāpratihatā gatiḥ //
Bhāratamañjarī
BhāMañj, 1, 329.2 samāhūya svasaṃkalpaṃ vivāhāya nyavedayat //
BhāMañj, 1, 548.2 bhavāmi tanayotsaṅgā tava saṃkalpasiddhaye //
BhāMañj, 1, 798.1 tato hiḍimbā saṃkalpabhaṅgabhītā ghanastanī /
BhāMañj, 1, 1110.2 lebhe saphalasaṃkalpo drupadaḥ pramadaśriyam //
BhāMañj, 1, 1160.2 upekṣitā bhaviṣyanti saṃkalpe 'pyatha durjayāḥ //
BhāMañj, 1, 1171.2 papraccha sutasaṃkalpe yuktāyuktaviniścayam //
BhāMañj, 5, 597.1 sā gatvā sālvanṛpatiṃ saṃkalpaṃ vinivedya tam /
BhāMañj, 6, 50.2 nirastākhilasaṃkalpaḥ sthitaprajño 'bhidhīyate //
BhāMañj, 7, 254.2 martumāhitasaṃkalpā rakṣyate garbhagauravāt //
BhāMañj, 7, 264.2 saṃkalpakalpavṛkṣāya namastubhyaṃ triśūline //
BhāMañj, 7, 518.2 uvācānalpasaṃkalpo yūpaketurdhanaṃjayam //
BhāMañj, 8, 3.1 tato duryodhanaḥ karṇaṃ cittasaṃkalpaśālinam /
BhāMañj, 8, 28.2 saphalaṃ te karomyeṣa saṃkalpaṃ cirasaṃbhṛtam //
BhāMañj, 8, 136.2 iti bruvāṇaṃ bībhatsuṃ moghasaṃkalpaduḥkhitaḥ //
BhāMañj, 8, 139.2 trayodaśa samāste te saṃkalpā vihitāstvayi //
BhāMañj, 11, 21.1 drauṇirdāruṇasaṃkalpamityuktvā kṛtaniścayaḥ /
BhāMañj, 13, 404.1 yājinaḥ śuddhasaṃkalpāstyāginaḥ pātravarṣiṇaḥ /
BhāMañj, 13, 837.1 saṃkalpajaṃ vahantyetāḥ sirāḥ śvabhraṃ manovahāḥ /
BhāMañj, 13, 1345.3 prāptumicchāmi saṃkalpaḥ pūryatāmeṣa me tvayā //
BhāMañj, 13, 1361.2 ādadhe cāśrame tasminsaṃkalpānmama saṃnidhim //
BhāMañj, 13, 1397.2 uvāca bhogasaṃkalpabhaṅgaṃ mā me kṛthāḥ prabho //
BhāMañj, 14, 20.1 āhartuṃ kṛtasaṃkalpo bṛhaspatimupāyayau /
BhāMañj, 14, 22.1 vrajanvinaṣṭasaṃkalpo dadarśa pathi nāradam /
Devīkālottarāgama
DevīĀgama, 1, 65.2 saṃkalpaṃ ca vikalpaṃ ca ye cānye kuladharmikāḥ //
Garuḍapurāṇa
GarPur, 1, 6, 29.2 saṃkalpāyāstu sarvātmā jajñe saṃkalpa eva hi //
GarPur, 1, 15, 19.1 satyasthaḥ satyasaṅkalpaḥ satyavit satyadastathā /
Gītagovinda
GītGov, 6, 19.2 iti ākalpavikalpatalparacanāsaṃkalpalīlāśatavyāsaktā api vinā tvayā varatanuḥ naiṣā niśām neṣyati //
Hitopadeśa
Hitop, 1, 93.2 tathāpi mamaitāvan eva saṃkalpaḥ /
Hitop, 2, 111.17 yaḥ kanakavartanaṃ svacakṣuṣāgatya paśyati sa eva pitur agocaro 'pi māṃ pariṇeṣyatīti manasaḥ saṅkalpaḥ /
Kathāsaritsāgara
KSS, 2, 3, 41.2 rājñaḥ saṃkalpasaṃpattihṛṣṭirāvirabhūtpunaḥ //
KSS, 3, 4, 377.2 tatsaṃkalpaparibhraṣṭā vidyāśca tṛṇavajjahau //
KSS, 4, 3, 68.2 cirāt phalitasaṃkalpaḥ sa dadarśa sutaṃ nṛpaḥ //
KSS, 6, 1, 121.1 itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā /
KSS, 6, 1, 122.1 tad eva dūṣitaṃ devi duṣṭasaṃkalpapāthasā /
Kālikāpurāṇa
KālPur, 53, 31.1 baddhaparyaṅkasaṃkalpāṃ nivīrāsanarājitām /
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 7.1 devapravartakaṃ śīghracāri saṃkalpadharmi ca /
MṛgT, Vidyāpāda, 12, 10.2 saṃkalpo bījamabhyeti manastatpāriśeṣyataḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 7.2, 1.0 devanāt dyotanādvā devā indriyāṇi teṣāṃ pravartakamudyojakam āśusaṃcaraṇaśīlaṃ saṃkalpaguṇaṃ ca mano boddhavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 2.0 vilakṣaṇaścāyaṃ saṃkalpo bījamudbhavahetuṃ gamayati jñāpayati //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 5.0 śukre yadyārtavamapi tarpayitetyarthaḥ iti saṃkalpapādalepaviśiṣṭakāntāsparśādayaḥ rajaḥ sarvakarmaṇāṃ vātādiharauṣadhair vyādhibhedaṃ iti ca //
NiSaṃ zu Su, Sū., 14, 3.4, 19.0 manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā mārgādityādi manaḥsaṃkalpādinirodho dūṣyajanmasaṃjñā manaḥsaṃkalpādinirodho iti pāṭhaṃ tathāpi pūrvokte niyamaḥ lakṣaṇayā tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo mārgāt kaḥ tathāpi tvatra punasta kubjādiṣvavayavasamudāyendriyādhiṣṭhānajo nitya vatsa paṭhanti rase //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 432.3 brahmacaryeṇa vā kālaṃ nayet saṅkalpapūrvakam //
Rājamārtaṇḍa
RājMār zu YS, 3, 44.1, 7.0 tadyathā prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu sūkṣmarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavanti //
Skandapurāṇa
SkPur, 4, 5.2 sa jñātvā tasya saṃkalpaṃ brahmaṇaḥ parameśvaraḥ /
SkPur, 13, 31.1 atha sā śuddhasaṃkalpā kāṅkṣitaprāptasatphalā /
SkPur, 18, 33.1 tasya saṃkalpasaṃtapto manyumūlamudāharat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 8.0 smṛtisvapnasaṃkalpayoginirmāṇadṛṣṭayā citaḥ svānubhavasiddhaṃ jagatkāraṇatvam ujjhitvā apramāṇakam anupapannaṃ ca pradhānaparamāṇvādīnāṃ na tatkalpayituṃ yujyate //
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 3.0 etad uktaṃ bhavati ahameva tatsaṃvedanarūpeṇa tādātmyapratipattito viśvaśarīraś cidānandaghanaḥ śiva iti saṃkalpo yasyāvikalpaśeṣībhūtatvena phalati tasya dhyeyamantradevatādi kiṃ na nāma abhimukhībhavati sarvasyaitadadvayaprathālagnatvāt //
Tantrasāra
TantraS, 6, 57.0 tata eva svapnasaṃkalpādau vaicitryam asya na virodhāvaham //
TantraS, 8, 28.0 yat saṃkalpe bhāti tat pṛthagbhūtaṃ bahir api asti sphuṭena vapuṣā ghaṭa iva //
TantraS, 9, 44.0 yadā tu tatraiva adhiṣṭhānarūpatayā bhānaṃ saṃkalpaḥ tadā svapnāvasthā //
TantraS, Trayodaśam āhnikam, 40.0 satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt //
Tantrāloka
TĀ, 1, 215.1 abhimānena saṃkalpādhyavasāyakrameṇa yaḥ /
TĀ, 3, 64.2 yatrāsya vicchidā bhānaṃ saṃkalpasvapnadarśane //
TĀ, 4, 29.1 mokṣo 'pi vaiṣṇavāderyaḥ svasaṃkalpena bhāvitaḥ /
TĀ, 5, 152.2 yadyatsaṃkalpasambhūtaṃ varṇajālaṃ hi bhautikam //
TĀ, 6, 183.2 svapnasvapne tathā svapne supte saṃkalpagocare //
TĀ, 8, 19.2 tataḥ pramātṛsaṃkalpaniyamāt pārthivaṃ viduḥ //
TĀ, 16, 270.1 guruṃ kuryāt tadabhyāsāttatsaṃkalpamayo hyasau /
TĀ, 17, 107.2 saṃkalpādhyavasāmānāḥ prakāśo raktisaṃsthitī //
TĀ, 21, 44.1 saṃkalpamātreṇākarṣo jīvasya mṛtibhītitaḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 57.1 svastivācanasaṃkalpaṃ ghaṭaṃ saṃsthāpya yatnataḥ /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 3.0 saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ity abhihitā //
VNSūtraV zu VNSūtra, 9.1, 5.0 mananā ca saṃkalpavikalpollāsarūpā sṛṣṭiḥ //
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
Ānandakanda
ĀK, 1, 2, 58.2 saṃkalpaṃ vidhivatkuryāt rasācāryo maheśvaraḥ //
ĀK, 1, 15, 480.2 jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā //
ĀK, 1, 20, 179.1 praṇaṣṭākhilasaṅkalpo jīvātmā paramātmanā /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 3.0 ātmavegeneti saṃkalpajātenātmavegena //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 5.0 ceṣṭā vyavāyaceṣṭā saṃkalpo yoṣidanurāgaḥ pīḍanaṃ nārīpuruṣayoḥ parasparasammūrchanam atra ca nārīpuruṣasaṃyogaḥ pradhānaṃ kāraṇaṃ tatsahakārīṇi ceṣṭādīni //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 8.0 harṣaḥ saṃkalpapūrvakaśukrodrekadhvajocchrāyādikarīcchā //
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 4.0 anena niruktena trividhamapi vṛṣyamavarudhyate yathā śukravṛddhikaraṃ ca māṣādi tathā srutikaraṃ saṃkalpādi śukrasrutivṛddhikaraṃ kṣīrādi //
Śukasaptati
Śusa, 4, 5.6 uktaṃ ca prītiḥ syāddarśanādyaiḥ prathamamatha manaḥsaṅgasaṅkalpabhāvo nidrāchedastanutvaṃ vapuṣi kaluṣatā cendriyāṇāṃ nivṛttiḥ /
Gheraṇḍasaṃhitā
GherS, 7, 21.1 evaṃvidhiḥ samādhiḥ syāt sarvasaṃkalpavarjitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 85.1 tapase kṛtasaṅkalpā āste sā dakṣiṇāmukhā /
Gorakṣaśataka
GorŚ, 1, 43.2 asyāḥ saṃkalpamātreṇa sarvapāpaiḥ pramucyate //
Haribhaktivilāsa
HBhVil, 3, 261.1 dhautāṅghripāṇir ācāntaḥ kṛtvā saṅkalpam ādarāt /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 7.2 praṇaṣṭasarvasaṃkalpaḥ samādhiḥ so 'bhidhīyate //
HYP, Caturthopadeśaḥ, 32.1 ucchinnasarvasaṃkalpo niḥśeṣāśeṣaceṣṭitaḥ /
HYP, Caturthopadeśaḥ, 58.1 saṃkalpamātrakalanaiva jagat samagraṃ saṃkalpamātrakalanaiva manovilāsaḥ /
HYP, Caturthopadeśaḥ, 58.1 saṃkalpamātrakalanaiva jagat samagraṃ saṃkalpamātrakalanaiva manovilāsaḥ /
HYP, Caturthopadeśaḥ, 58.2 saṃkalpamātramatim utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim //
HYP, Caturthopadeśaḥ, 101.1 tāvad ākāśasaṃkalpo yāvac chabdaḥ pravartate /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 6.1 yāgamandiraṃ gatvā kᄆptākalpaḥ saṅkalpākalpo vā pīṭhamanunā āsane samupaviṣṭaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 23, 2.1 saṃnyastasarvasaṃkalpo yastu prāṇānparityajet /
SkPur (Rkh), Revākhaṇḍa, 155, 31.1 tāvāvāṃ kṛtasaṃkalpau tvayā kopena mānada /
SkPur (Rkh), Revākhaṇḍa, 227, 37.1 saṃkalpaṃ manasā kṛtvā brāhmaṇānujñayā vrajet /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 16.1 siddhārthaḥ siddhasaṃkalpaḥ siddhidaḥ siddhasādhanaḥ /