Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Divyāvadāna
Laṅkāvatārasūtra
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
Aṣṭasāhasrikā
ASāh, 2, 4.20 na sakṛdāgāmiphale na anāgāmiphale nārhattve sthātavyam /
ASāh, 2, 4.30 iti hi srotaāpattiphalamiti na sthātavyam iti hi sakṛdāgāmiphalamiti anāgāmiphalamiti arhattvamiti na sthātavyam /
ASāh, 2, 4.52 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.56 sakṛdāgāmī dakṣiṇīya iti na sthātavyam /
ASāh, 2, 4.57 sakṛdāgāmyapariniṣṭhitatvāt sakṛd imaṃ lokam āgamya duḥkhasyāntaṃ kariṣyatīti na sthātavyam /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 8.6 yaḥ sakṛdāgāmiphalaṃ prāptukāmaḥ sakṛdāgāmiphale sthātukāmaḥ yo 'nāgāmiphalaṃ prāptukāmo 'nāgāmiphale sthātukāmaḥ yo 'rhattvaṃ prāptukāmo 'rhattve sthātukāmaḥ yaḥ pratyekabodhiṃ prāptukāmaḥ pratyekabodhau sthātukāmaḥ sa nemāṃ kṣāntim anāgamya /
ASāh, 2, 10.7 evaṃ sakṛdāgāmy api sakṛdāgāmiphalamapi anāgāmy api anāgāmiphalamapi arhann api arhattvam api māyopamaṃ svapnopamam /
ASāh, 2, 10.7 evaṃ sakṛdāgāmy api sakṛdāgāmiphalamapi anāgāmy api anāgāmiphalamapi arhann api arhattvam api māyopamaṃ svapnopamam /
ASāh, 2, 13.16 evaṃ śikṣamāṇaḥ kauśika bodhisattvo mahāsattvo na srotaāpattiphale śikṣate na sakṛdāgāmiphale na anāgāmiphale nārhattve śikṣate na pratyekabuddhatve śikṣate na buddhatve śikṣate /
ASāh, 3, 12.4 tebhyaḥ kauśika alpebhyo 'lpatarakāste ye srotaāpattiphalaṃ prāpnuvanti tataḥ sakṛdāgāmiphalamanāgāmiphalam /
ASāh, 5, 20.1 punaraparaṃ kauśika yo hi kaścideva kulaputro vā kuladuhitā vā yāvanto jambūdvīpe sattvāḥ tān sarvān sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.8 tatkasya hetoḥ ato hi kauśika sakṛdāgāmiphalaṃ prabhāvyate /
ASāh, 5, 20.9 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.9 tiṣṭhatu khalu punaḥ kauśika jāmbūdvīpakān sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika cāturmahādvīpake lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.10 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.10 tiṣṭhatu khalu punaḥ kauśika cāturmahādvīpake lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika sāhasre cūlike lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.11 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.11 tiṣṭhatu khalu punaḥ kauśika sāhasre cūlike lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.12 tiṣṭhatu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 5, 20.13 tiṣṭhatu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvān sakṛdāgāmiphale pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ kauśika gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ tān api sarvān kaścideva kulaputro vā kuladuhitā vā sakṛdāgāmiphale pratiṣṭhāpayet /
ASāh, 6, 12.12 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ /
ASāh, 6, 12.13 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ /
ASāh, 7, 6.8 na sakṛdāgāmiphalaṃ paridīpitaṃ bhavati /
ASāh, 8, 13.14 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvaṃ sasaṅgamasaṅgamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 13.22 na pṛthivīdhātau saṅgaṃ janayati yāvanna vijñānadhātau saṅgaṃ janayati na dānapāramitāyāṃ saṅgaṃ janayati na śīlapāramitāyāṃ na kṣāntipāramitāyāṃ na vīryapāramitāyāṃ na dhyānapāramitāyāṃ na prajñāpāramitāyāṃ saṅgaṃ janayati na bodhipakṣeṣu dharmeṣu na baleṣu na vaiśāradyeṣu na pratisaṃvitsu nāṣṭādaśasvāveṇikeṣu buddhadharmeṣu saṅgaṃ janayati na srotaāpattiphale saṅgaṃ janayati na sakṛdāgāmiphale na anāgāmiphale na arhattve saṅgaṃ janayati na pratyekabuddhatve saṅgaṃ janayati na buddhatve saṅgaṃ janayati nāpi sarvajñatāyāṃ saṅgaṃ janayati /
ASāh, 11, 1.60 srotaāpattiphalaṃ prāpnuyāmiti sakṛdāgāmiphalamityanāgāmiphalamityarhattvaṃ prāpnuyāmiti pratyekabodhiṃ prāpnuyāmiti dṛṣṭa eva dharme anupādāya āsravebhyaścittaṃ vimocya parinirvāpayāmīti /
ASāh, 11, 8.5 tadevaṃ sarvamaśāśvatamanityaṃ duḥkhaṃ vipariṇāmadharmakaṃ viditvā paṇḍitairihaiva srotaāpattiphalaṃ prāptavyam sakṛdāgāmiphalamanāgāmiphalam ihaivārhattvaṃ prāptavyam /
Divyāvadāna
Divyāv, 1, 408.0 āgamacatuṣṭayamadhītam sakṛdāgāmiphalaṃ sākṣātkṛtam //
Divyāv, 2, 603.0 kaiścinmokṣabhāgīyāni kuśalamūlāni utpāditāni kaiścinnirvedhabhāgīyāni kaiścit srotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścidanāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam kaiścit śrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittānyutpāditāni //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 12, 409.1 kaiścitsrotāpattiphalaṃ sākṣātkṛtaṃ sakṛdāgāmiphalamanāgāmiphalam //
Divyāv, 17, 130.1 kaiścicchrotāpattiphalaṃ kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ prāptam //
Divyāv, 17, 144.1 kecit sakṛdāgāmiphale kecidanāgāmiphale kecit pravrājitaḥ //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 18, 250.1 sakṛdāgāmiphalam anāgāmiphalamarhattvaṃ prāptam //
Divyāv, 19, 150.1 kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalaṃ kaiścidanāgāmiphalaṃ kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtaṃ kaiścidūṣmagatāni kuśalamūlānyutpāditāni kaiścinmūrdhānaḥ kaiścit mṛdumadhyāḥ kṣāntayaḥ kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiściccharaṇagamanāni kaiścicchikṣāpadāni //
Laṅkāvatārasūtra
LAS, 2, 132.83 srotāpattiphalaṃ caiva sakṛdāgāminastathā /
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 21.1 śrutvā ca ekakṣaṇena ekamuhūrtena ekalavena sarve srotaāpannāḥ syuḥ sakṛdāgāmino 'nāgāmino 'nāgāmiphalaṃ prāpnuyur yāvad arhanto bhaveyuḥ kṣīṇāsravā dhyāyino mahādhyāyino 'ṣṭavimokṣadhyāyinaḥ //