Occurrences

Vasiṣṭhadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Mṛgendraṭīkā
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 27, 17.2 rātrau jalāśaye vyuṣṭaḥ prājāpatyena tat samam //
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Mahābhārata
MBh, 1, 138, 13.3 paṅkajānām anekaiśca patrair baddhvā jalāśayān /
MBh, 3, 134, 29.3 pitā yadyasya varuṇo majjayainaṃ jalāśaye //
MBh, 7, 34, 8.2 droṇaṃ te nābhyavartanta velām iva jalāśayāḥ //
MBh, 7, 88, 17.2 nābhyavartata saṃkruddho velām iva jalāśayaḥ //
MBh, 7, 172, 21.2 na śāntim upajagmur hi tapyamānair jalāśayaiḥ //
MBh, 9, 16, 44.2 bhūmyantarikṣādijalāśayāni prasahya bhūtāni nihantum īśām //
MBh, 9, 30, 17.1 jalāśayaṃ praviṣṭo 'dya vāñchañ jīvitam ātmanaḥ /
MBh, 9, 30, 32.1 kva te kṛtāstratā yātā kiṃ ca śeṣe jalāśaye /
MBh, 10, 18, 21.1 tataḥ prasanno bhagavān prāsyat kopaṃ jalāśaye /
MBh, 12, 135, 12.1 viloḍyamāne tasmiṃstu srutatoye jalāśaye /
MBh, 13, 64, 5.1 sarvaṃ tārayate vaṃśaṃ yasya khāte jalāśaye /
MBh, 13, 80, 20.2 taruṇādityasaṃkāśair bhānti tatra jalāśayāḥ //
MBh, 13, 99, 8.2 sthāvarāṇi ca bhūtāni saṃśrayanti jalāśayam //
MBh, 13, 99, 16.1 sa kulaṃ tārayet sarvaṃ yasya khāte jalāśaye /
MBh, 15, 45, 20.2 varāhāṇāṃ ca yūtheṣu saṃśrayatsu jalāśayān //
Manusmṛti
ManuS, 11, 187.2 tenaiva sārdhaṃ prāsyeyuḥ snātvā puṇye jalāśaye //
Rāmāyaṇa
Rām, Bā, 40, 15.2 salilārthī mahātejā na cāpaśyaj jalāśayam //
Rām, Ār, 14, 4.2 tādṛśo dṛśyatāṃ deśaḥ saṃnikṛṣṭajalāśayaḥ //
Rām, Ār, 60, 43.1 vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam /
Rām, Ki, 42, 40.2 taruṇādityasadṛśair bhānti tatra jalāśayāḥ //
Rām, Ki, 60, 9.2 bhūtale saṃprakāśante nāgā iva jalāśaye //
Rām, Su, 2, 12.2 ākrīḍān vividhān ramyān vividhāṃśca jalāśayān //
Rām, Yu, 4, 88.1 dadṛśuste mahātmāno vātāhatajalāśayam /
Rām, Yu, 63, 27.2 āvavāra śaraugheṇa nageneva jalāśayam //
Rām, Utt, 45, 21.1 athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam /
Rām, Utt, 79, 11.1 sā taṃ jalāśayaṃ sarvaṃ kṣobhayāmāsa vismitā /
Amarakośa
AKośa, 1, 284.1 jalāśayā jalādhārāstatrāgādhajalo hradaḥ /
AKośa, 1, 284.2 āhāvastu nipānaṃ syādupakūpajalāśaye //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 66.1 sādhūn yaśasvino vahnim iddhaṃ svacchān jalāśayān /
AHS, Utt., 35, 53.1 prāyaḥ paśyati śuṣkāṃśca vanaspatijalāśayān /
Kūrmapurāṇa
KūPur, 2, 18, 64.1 procya sauṃkāram ādityaṃ trirnimajjejjalāśaye /
Matsyapurāṇa
MPur, 58, 1.2 jalāśayagataṃ viṣṇumuvāca ravinandanaḥ /
MPur, 148, 10.1 nānāprasravaṇopetaṃ nānāvidhajalāśayam /
Suśrutasaṃhitā
Su, Sū., 6, 22.2 channastuṣāraiḥ savitā himānaddhā jalāśayāḥ //
Su, Śār., 4, 73.2 suptaḥ san sakamalahaṃsacakravākān saṃpaśyed api ca jalāśayān manojñān //
Su, Utt., 34, 8.2 jalāśayānte bālasya snapanaṃ copadiśyate //
Su, Utt., 34, 9.2 jalāśayālayā devī pātu tvāṃ śītapūtanā //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.9 samānābhihārād yathā toyadavimuktān udabindūn jalāśaye na paśyati /
Tantrākhyāyikā
TAkhy, 1, 137.1 kiṃtv asmāddhradād anyaṃ jalāśayaṃ yuṣmān saṃkrāmayiṣyāmi //
TAkhy, 1, 384.1 anyaṃ jalāśayaṃ gacchāveti //
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
TAkhy, 1, 419.1 tasmād utplutyānyaṃ jalāśayaṃ gataḥ //
TAkhy, 1, 559.1 tena ca nirvedena naṣṭasaṃjñāv āhārakriyām utsṛjya jalāśayaikadeśe vimanaskāv āsāte //
Viṣṇupurāṇa
ViPur, 3, 11, 123.2 bhuvi rogaprado nṝṇāmapraśasto jalāśaye //
ViPur, 4, 2, 61.1 tatra cāśeṣaśilpiśilpapraṇetāraṃ dhātāram ivānyaṃ viśvakarmāṇam āhūya sakalakanyānām ekaikasyāḥ protphullapaṅkajāḥ kūjatkalahaṃsakāraṇḍavādivihaṃgamābhirāma jalāśayāḥ sopavanāḥ sāvakāśāḥ sādhuśayyāsanaparicchadāḥ prāsādāḥ kriyantām ityādideśa //
ViPur, 4, 2, 65.1 ekadā tu duhitṛsnehākṛṣṭahṛdayaḥ sa mahīpatir atiduḥkhitāstāḥ sukhitā veti vicintya tasya maharṣer āśramam upetya sphuradaṃśumālāṃ sphaṭikamayīṃ prāsādātiramyopavanajalāśayāṃ dadarśa //
ViPur, 4, 2, 68.1 tātātiramaṇīyaḥ prāsādo 'trātimanojñam upavanam atikalavākyavihaṃgamābhirutāḥ protphullapadmākarā jalāśayāḥ /
ViPur, 5, 10, 8.1 śanakaiḥ śanakaistīraṃ tatyajuśca jalāśayāḥ /
ViPur, 5, 23, 38.1 duḥkhānyeva sukhānīti mṛgatṛṣṇājalāśayā /
Viṣṇusmṛti
ViSmṛ, 23, 46.1 jalāśayeṣvathālpeṣu sthāvareṣu vasuṃdhare /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 12.2 jalāśayāñchivajalān nalinīḥ surasevitāḥ //
BhāgPur, 1, 18, 25.1 jalāśayam acakṣāṇaḥ praviveśa tam āśramam /
BhāgPur, 3, 23, 25.2 āviveśa sarasvatyāḥ saraḥ śivajalāśayam //
BhāgPur, 4, 25, 17.2 nadadvihaṅgālikulakolāhalajalāśaye //
BhāgPur, 11, 18, 19.1 bahir jalāśayaṃ gatvā tatropaspṛśya vāgyataḥ /
Bhāratamañjarī
BhāMañj, 6, 46.2 jalāśayeṣu pūrṇeṣu yathā salilahāriṇām //
Garuḍapurāṇa
GarPur, 1, 50, 44.2 prekṣya oṅkāramādityaṃ trirnimajjejjalāśaye //
GarPur, 1, 83, 48.1 vaitaraṇyāś cottaratas tṛtīyākhyo jalāśayaḥ /
GarPur, 1, 83, 49.1 krauñcapādāduttarato niścirākhyo jalāśayaḥ /
GarPur, 1, 132, 6.2 budhaṃ pañcopacāreṇa pūjayitvā jalāśaye //
Hitopadeśa
Hitop, 1, 186.8 tac chrutvā kūrmaḥ sabhayam āha mitra jalāśayāntaraṃ gacchāmi /
Hitop, 1, 186.10 hiraṇyako vimṛśyābravītpunar jalāśaye prāpte mantharasya kuśalam /
Hitop, 1, 193.3 tatas taddhitavacanam avadhīrya mahatā bhayena vimugdha iva mantharas tajjalāśayam utsṛjya pracalitaḥ /
Hitop, 1, 200.11 chinnabandhanaḥ kūrmaḥ satvaraṃ jalāśayaṃ praviṣṭaḥ /
Hitop, 4, 7.5 tenoktam ahaṃ tāvajjalāśayāntaraṃ gacchāmi /
Hitop, 4, 11.6 haṃsāv āhatuḥ jalāśayāntare prāpte tava kuśalam /
Hitop, 4, 19.2 bako brūte asti rakṣaṇopāyo jalāśayāntarāśrayaṇam /
Mātṛkābhedatantra
MBhT, 11, 29.1 dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 18.0 lohapañjarasambaddhaṃ yathā kṣiptaṃ jalāśaye //
Haribhaktivilāsa
HBhVil, 4, 222.2 parvatāgre nadītīre bilvamūle jalāśaye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 18.2 nadīmapaśyaddeveśo hyanaupamyajalāśayām //
SkPur (Rkh), Revākhaṇḍa, 8, 50.2 tato 'haṃ sahasā tasmāt samuttīrya jalāśayāt //