Occurrences

Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasasaṃketakalikā

Mahābhārata
MBh, 12, 89, 5.1 jalaukāvat pibed rāṣṭraṃ mṛdunaiva narādhipa /
Amarakośa
AKośa, 1, 281.1 raktapā tu jalaukāyāṃ striyāṃ bhūmni jalaukasaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 42.2 śṛgālaśalyakolūkajalaukāvṛṣabastajaiḥ //
Suśrutasaṃhitā
Su, Sū., 3, 5.2 agnikarmajalaukākhyāv adhyāyau raktavarṇanam //
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 13, 4.1 tatra vātapittakaphaduṣṭaśoṇitaṃ yathāsaṃkhyaṃ śṛṅgajalaukālābubhir avasecayet sarvāṇi sarvair vā //
Su, Sū., 13, 6.1 śītādhivāsā madhurā jalaukā vārisambhavā /
Su, Śār., 8, 25.2 sirāviṣāṇatumbaistu jalaukābhiḥ padaistathā /
Viṣṇusmṛti
ViSmṛ, 12, 2.1 paṅkaśaivāladuṣṭagrāhamatsyajalaukādivarjite 'mbhasi //
Bhāgavatapurāṇa
BhāgPur, 10, 1, 40.2 yathā tṛṇajalaukaivaṃ dehī karmagatiṃ gataḥ //
Garuḍapurāṇa
GarPur, 1, 156, 36.1 śukajihvā yakṛtkhaṇḍajalaukāvaktrasannibhāḥ /
Kālikāpurāṇa
KālPur, 55, 95.2 jalaukāṃ gūḍhapādaṃ ca kṛmigaṇḍūpadādikam //
Rasahṛdayatantra
RHT, 6, 12.1 bhavati jalaukākāras triṃśadbhāgād avipluṣaśca viṃśatyā /
RHT, 16, 2.1 maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām /
Rasaprakāśasudhākara
RPSudh, 1, 123.2 matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ //
RPSudh, 2, 2.1 baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau /
RPSudh, 2, 3.1 pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ /
Rasaratnasamuccaya
RRS, 11, 95.2 dvādaśaiva pragalbhānāṃ jalaukā trividhā matā //
RRS, 11, 97.1 dvitīyātra mayā proktā jalaukā drāvaṇe hitā /
Rasaratnākara
RRĀ, Ras.kh., 7, 41.2 jalaukā jāyate yāvattataḥ karpūraṭaṅkaṇam //
RRĀ, Ras.kh., 7, 43.1 kṣipetpūrvajalaukāṃ ca trisaptāhaṃ vimardayet /
RRĀ, Ras.kh., 7, 48.2 jalaukā jāyate yāvattatastasmātsamuddharet //
RRĀ, Ras.kh., 7, 51.2 mardayettadavacchinnaṃ jalaukā yāvatā bhavet //
RRĀ, Ras.kh., 7, 54.2 jalaukā mardanākhyeyaṃ jāyate sukhadā nṛṇām //
RRĀ, Ras.kh., 7, 68.1 rohītamatsyajaṃ pittaṃ jalaukā lāṅgalī samam /
Rasendracintāmaṇi
RCint, 3, 110.2 jalaukāvad dvitīye tu grāsayoge sureśvari //
Rasendracūḍāmaṇi
RCūM, 16, 44.1 pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /
Rasendrasārasaṃgraha
RSS, 1, 374.1 cirantanīṃ jalaukāṃ tu tāmrapātreṣu rakṣayet /
RSS, 1, 375.1 tasminkṣipet jalaukāṃ tāṃ svayaṃ lālāṃ parityajet /
RSS, 1, 375.2 tyaktalālā jalaukā ca sā yojyā raktamokṣaṇe //
Rasādhyāya
RAdhy, 1, 128.1 jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ /
Rasārṇava
RArṇ, 11, 52.2 jalaukāvaddvitīye ca grāsayoge sureśvari //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 97.1 jalūkā tu jalaukā syādraktapā raktapāyinī /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 2.1 nāḍī dhatte marutkope jalaukāsarpayorgatim /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 2.0 marutkope vātaprakope jalaukāsarpayor gatiṃ gamanaṃ dhatte nāḍīti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 3.0 jalaukāsarpayostiryaggatirityabhiprāyaḥ tadvad atrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 26.2 jalaukāranibaddhaḥ sarvajo grathito manmatharasadāyakaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.1, 1.0 marutkope sati nāḍī jalaukāsarpayor gatiṃ gamanaṃ dhatte //
ŚGDīp zu ŚdhSaṃh, 1, 3, 3.2, 3.0 sāmyaṃ gato vāyuḥ jalaukāgatiṃ dhatte evamanye'pi jñeyāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 13.2 poṭaḥ khoṭo jalaukā ca bhasmatvaṃ ca caturvidham /
MuA zu RHT, 1, 3.2, 16.2 jalaukā pāṭabandhaśca bhasma bhasmanibhaṃ bhavet //
MuA zu RHT, 6, 12.2, 9.0 viṃśadbhāgāt triṃśadbhāgasya jāraṇato jalaukākāro bhavet rasa ityadhyāhāraḥ //
MuA zu RHT, 7, 3.2, 3.1 punarbalivasayā balamukhyā yā jalaukā maṇḍūkādīnāṃ vasā yathā ca /
MuA zu RHT, 18, 24.2, 4.0 punaḥ piṣṭistambhādividhiṃ piṣṭistambha ādir yasya vidhestaṃ vidhiṃ pāṭakhoṭajalaukākhyaṃ ca vakṣye //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 17.1 vātodreke gatiṃ kuryājjalaukāsarpayor iva /
Rasasaṃketakalikā
RSK, 1, 17.1 pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /
RSK, 1, 18.2 jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //