Occurrences

Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rājanighaṇṭu
Mugdhāvabodhinī
Rasasaṃketakalikā

Suśrutasaṃhitā
Su, Sū., 13, 6.1 śītādhivāsā madhurā jalaukā vārisambhavā /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 40.2 yathā tṛṇajalaukaivaṃ dehī karmagatiṃ gataḥ //
Rasaprakāśasudhākara
RPSudh, 2, 2.1 baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau /
RPSudh, 2, 3.1 pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ /
Rasaratnasamuccaya
RRS, 11, 95.2 dvādaśaiva pragalbhānāṃ jalaukā trividhā matā //
RRS, 11, 97.1 dvitīyātra mayā proktā jalaukā drāvaṇe hitā /
Rasaratnākara
RRĀ, Ras.kh., 7, 51.2 mardayettadavacchinnaṃ jalaukā yāvatā bhavet //
RRĀ, Ras.kh., 7, 54.2 jalaukā mardanākhyeyaṃ jāyate sukhadā nṛṇām //
RRĀ, Ras.kh., 7, 68.1 rohītamatsyajaṃ pittaṃ jalaukā lāṅgalī samam /
Rasendrasārasaṃgraha
RSS, 1, 375.2 tyaktalālā jalaukā ca sā yojyā raktamokṣaṇe //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 97.1 jalūkā tu jalaukā syādraktapā raktapāyinī /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 13.2 poṭaḥ khoṭo jalaukā ca bhasmatvaṃ ca caturvidham /
MuA zu RHT, 1, 3.2, 16.2 jalaukā pāṭabandhaśca bhasma bhasmanibhaṃ bhavet //
MuA zu RHT, 7, 3.2, 3.1 punarbalivasayā balamukhyā yā jalaukā maṇḍūkādīnāṃ vasā yathā ca /
Rasasaṃketakalikā
RSK, 1, 17.1 pāṭaḥ khoṭo jalaukā ca bhasmākhyaśca caturthakaḥ /
RSK, 1, 18.2 jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet //