Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 8, 17.2 vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām //
Su, Sū., 13, 19.1 atha jalauko'vasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇair yadyarujaḥ syāt /
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 13, 24.3 jalaukasāṃ ca yo vetti tatsādhyān sa jayedgadān //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Śār., 8, 26.1 avagāḍhe jalaukāḥ syāt pracchānaṃ piṇḍite hitam /
Su, Cik., 1, 29.2 saviṣe ca viśeṣeṇa jalaukobhiḥ padaistathā //
Su, Cik., 16, 12.2 jalaukobhir hareccāsṛk pakvaṃ cāpāṭya buddhimān //
Su, Cik., 18, 8.2 jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ pariṣecanaṃ ca //
Su, Cik., 19, 11.1 raktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak /
Su, Cik., 19, 25.2 sirāṃ vidhyenmeḍhramadhye pātayedvā jalaukasaḥ //
Su, Cik., 20, 3.1 tatrājagallikāmāmāṃ jalaukobhir upācaret /
Su, Cik., 20, 14.1 pracchānair vā jalaukobhiḥ srāvyāpakvā vidārikā /
Su, Cik., 21, 4.1 aṣṭhīlikāṃ jalaukobhir grāhayecca punaḥ punaḥ /
Su, Cik., 21, 7.1 grāhayitvā jalaukobhir alajīṃ secayettataḥ /
Su, Cik., 21, 9.1 saṃmūḍhapiḍakāṃ kṣipraṃ jalaukobhir upācaret /
Su, Cik., 21, 11.2 jalaukobhir hareccāsṛk sarpiṣā cāvasecayet //
Su, Cik., 22, 6.1 pittaraktābhighātotthaṃ jalaukobhir upācaret /
Su, Ka., 8, 37.2 jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitaṃ ca //
Su, Utt., 12, 8.2 akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām //
Su, Utt., 17, 54.2 yāpanārthaṃ yathoddiṣṭāḥ sevyāścāpi jalaukasaḥ //
Su, Utt., 42, 53.1 gulme raktaṃ jalaukobhiḥ sirāmokṣeṇa vā haret /