Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Rasendracintāmaṇi
Rasārṇava
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Mahābhārata
MBh, 12, 194, 6.1 mahī mahījāḥ pavano 'ntarikṣaṃ jalaukasaścaiva jalaṃ divaṃ ca /
MBh, 12, 195, 22.2 mano 'nuvartanti parāvarāṇi jalaukasaḥ srota ivānukūlam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 27.1 jalaukaḥkṣāradahanakācopalanakhādayaḥ /
AHS, Sū., 26, 35.1 jalaukasas tu sukhināṃ raktasrāvāya yojayet /
AHS, Sū., 26, 42.1 saṃpṛktād duṣṭaśuddhāsrāj jalaukā duṣṭaśoṇitam /
AHS, Sū., 26, 43.2 netrarugviṣavīsarpān śamayanti jalaukasaḥ //
AHS, Sū., 26, 45.2 pūrvavat paṭutā dārḍhyaṃ samyagvānte jalaukasām //
AHS, Sū., 26, 55.1 pracchānaṃ piṇḍite vā syād avagāḍhe jalaukasaḥ /
AHS, Sū., 26, 56.1 vātādidhāma vā śṛṅgajalauko'lābubhiḥ kramāt /
AHS, Nidānasthāna, 7, 35.2 śukajihvāyakṛtkhaṇḍajalaukovaktrasaṃnibhāḥ //
AHS, Cikitsitasthāna, 22, 2.1 rugrāgatodadāheṣu jalaukobhir vinirharet /
AHS, Utt., 2, 75.1 rāgakaṇḍūtkaṭe kuryād raktasrāvaṃ jalaukasā /
AHS, Utt., 9, 19.1 grāhayed vā jalaukobhiḥ payasekṣurasena vā /
AHS, Utt., 11, 30.2 sirayānu hared raktaṃ jalaukobhiśca locanāt //
AHS, Utt., 13, 82.1 āndhyāya syur malā dadyāt srāvye tvasre jalaukasaḥ /
AHS, Utt., 18, 43.1 utpāte śītalair lepo jalaukohṛtaśoṇite /
AHS, Utt., 22, 5.2 pittābhighātajāvoṣṭhau jalaukobhirupācaret //
AHS, Utt., 24, 21.1 arūṃṣikā jalaukobhir hṛtāsrā nimbavāriṇā /
AHS, Utt., 30, 3.2 jalaukaso himaṃ sarvaṃ kaphaje vātiko vidhiḥ //
AHS, Utt., 32, 1.3 visrāvayejjalaukobhirapakvām ajagallikām /
AHS, Utt., 36, 50.2 sirāsvadṛśyamānāsu yojyāḥ śṛṅgajalaukasaḥ //
Harivaṃśa
HV, 16, 28.1 śubhe deśe sariddvīpe saptaivāsañ jalaukasaḥ /
Matsyapurāṇa
MPur, 20, 21.1 rājyakāmo'bhavaccaikasteṣāṃ madhye jalaukasām /
Suśrutasaṃhitā
Su, Sū., 8, 17.2 vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām //
Su, Sū., 13, 19.1 atha jalauko'vasekasādhyavyādhitam upaveśya saṃveśya vā virūkṣya cāsya tamavakāśaṃ mṛdgomayacūrṇair yadyarujaḥ syāt /
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 13, 24.3 jalaukasāṃ ca yo vetti tatsādhyān sa jayedgadān //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Śār., 8, 26.1 avagāḍhe jalaukāḥ syāt pracchānaṃ piṇḍite hitam /
Su, Cik., 1, 29.2 saviṣe ca viśeṣeṇa jalaukobhiḥ padaistathā //
Su, Cik., 16, 12.2 jalaukobhir hareccāsṛk pakvaṃ cāpāṭya buddhimān //
Su, Cik., 18, 8.2 jalaukasaḥ pittakṛte hitāstu kṣīrodakābhyāṃ pariṣecanaṃ ca //
Su, Cik., 19, 11.1 raktajāyāṃ jalaukobhiḥ śoṇitaṃ nirharedbhiṣak /
Su, Cik., 19, 25.2 sirāṃ vidhyenmeḍhramadhye pātayedvā jalaukasaḥ //
Su, Cik., 20, 3.1 tatrājagallikāmāmāṃ jalaukobhir upācaret /
Su, Cik., 20, 14.1 pracchānair vā jalaukobhiḥ srāvyāpakvā vidārikā /
Su, Cik., 21, 4.1 aṣṭhīlikāṃ jalaukobhir grāhayecca punaḥ punaḥ /
Su, Cik., 21, 7.1 grāhayitvā jalaukobhir alajīṃ secayettataḥ /
Su, Cik., 21, 9.1 saṃmūḍhapiḍakāṃ kṣipraṃ jalaukobhir upācaret /
Su, Cik., 21, 11.2 jalaukobhir hareccāsṛk sarpiṣā cāvasecayet //
Su, Cik., 22, 6.1 pittaraktābhighātotthaṃ jalaukobhir upācaret /
Su, Ka., 8, 37.2 jalaukasāṃ daṣṭalakṣaṇamuktaṃ cikitsitaṃ ca //
Su, Utt., 12, 8.2 akṣṇoḥ samantataḥ kāryaṃ pātanaṃ ca jalaukasām //
Su, Utt., 17, 54.2 yāpanārthaṃ yathoddiṣṭāḥ sevyāścāpi jalaukasaḥ //
Su, Utt., 42, 53.1 gulme raktaṃ jalaukobhiḥ sirāmokṣeṇa vā haret /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 359.1 mīno matsyo 'ṇḍajaścaiva jalaukā jalaśāyanaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 25.1 jalaukasāṃ jale yadvan mahānto 'dantyaṇīyasaḥ /
Rasendracintāmaṇi
RCint, 3, 132.1 bhekasūkarameṣāhimatsyakūrmajalaukasām /
Rasārṇava
RArṇ, 8, 84.1 bhekaśūkarameṣāhimatsyakūrmajalaukasām /
Mugdhāvabodhinī
MuA zu RHT, 16, 5.2, 2.0 maṇḍūko bhekaḥ matsyo jalacaraviśeṣaḥ kacchapaḥ kamaṭhaḥ pratītaḥ jalaukāḥ pratītāḥ ahiḥ sarpaḥ sūkaro varāhaḥ ādiśabdād gomahiṣagajoṣṭrakharanarakarkaṭaśiśumārā api grāhyāḥ //