Occurrences

Pāraskaragṛhyasūtra
Ṛgveda
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Pāraskaragṛhyasūtra
PārGS, 2, 17, 16.1 athottarato bhīmā vāyusamā jave /
Ṛgveda
ṚV, 1, 112, 21.1 yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam /
Aṣṭādhyāyī
Mahābhārata
MBh, 1, 2, 124.1 yatrainam anvayād bhīmo vāyuvegasamo jave /
MBh, 1, 2, 126.70 yatrainam anvayād bhīmo vāyuvegasamo jave /
MBh, 1, 94, 12.2 tejasā sūryasaṃkāśo vāyuvegasamo jave /
MBh, 1, 119, 15.1 jave lakṣyābhiharaṇe bhojye pāṃsuvikarṣaṇe /
MBh, 1, 119, 22.1 na te niyuddhe na jave na yogyāsu kadācana /
MBh, 1, 216, 8.3 pāṇḍurābhrapratīkāśair manovāyusamair jave //
MBh, 2, 22, 20.1 hayair divyaiḥ samāyukto ratho vāyusamo jave /
MBh, 2, 45, 56.1 gaccha tvaṃ ratham āsthāya hayair vātasamair jave /
MBh, 3, 142, 21.2 jave vāyur mukhe somaḥ krodhe mṛtyuḥ sanātanaḥ //
MBh, 3, 153, 18.2 ciraṃ ca tasya kālo 'yaṃ sa ca vāyusamo jave //
MBh, 3, 260, 13.2 nāgāyutasamaprāṇā vāyuvegasamā jave /
MBh, 4, 40, 21.2 balāhakād api mataḥ sa jave vīryavattaraḥ //
MBh, 4, 53, 21.1 tāvubhau khyātakarmāṇāvubhau vāyusamau jave /
MBh, 5, 50, 14.1 astre droṇārjunasamaṃ vāyuvegasamaṃ jave /
MBh, 5, 88, 25.1 parākrame śakrasamo vāyuvegasamo jave /
MBh, 5, 164, 2.2 vikṛtāyudhabhūyiṣṭhā vāyuvegasamā jave //
MBh, 5, 166, 22.2 jave prahāre saṃmarde sarva evātimānuṣāḥ /
MBh, 5, 166, 24.1 jave lakṣyasya haraṇe bhojye pāṃsuvikarṣaṇe /
MBh, 6, 86, 23.1 vāyuvegasamasparśā jave vāyusamāṃstathā /
MBh, 7, 10, 3.1 uccaiḥśravastulyabalaṃ vāyuvegasamaṃ jave /
MBh, 7, 22, 5.1 hemottamapraticchannair hayair vātasamair jave /
MBh, 7, 22, 42.2 jave śyenasamāścitrāḥ sudāmānam udāvahan //
MBh, 7, 53, 42.1 gāṇḍīvapreṣitā bāṇā mano'nilasamā jave /
MBh, 8, 1, 25.3 dīno yayau nāgapuram aśvair vātasamair jave //
MBh, 8, 24, 114.1 tatas tāṃś codayāmāsa vāyuvegasamāñ jave /
MBh, 8, 50, 59.1 tejasā vahnisadṛśo vāyuvegasamo jave /
MBh, 8, 55, 25.1 sa vāyuvegapratimo vāyuvegasamo jave /
MBh, 9, 5, 10.1 jave bale ca sadṛśam aruṇānujavātayoḥ /
MBh, 13, 50, 7.2 pratijagrāha śirasā vātavegasamaṃ jave //
Rāmāyaṇa
Rām, Bā, 16, 3.1 māyāvidaś ca śūrāṃś ca vāyuvegasamāñjave /
Rām, Ay, 35, 14.2 sumantraḥ saṃmatān aśvān vāyuvegasamāñ jave //
Rām, Ki, 41, 1.2 buddhivikramasampannān vāyuvegasamāñjave //
Rām, Ki, 59, 19.1 dvau gṛdhrau dṛṣṭapūrvau me mātariśvasamau jave /
Rām, Ki, 66, 24.1 mārutasya samo vege garuḍasya samo jave /
Bhāratamañjarī
BhāMañj, 8, 75.2 so 'vadajjātasaṃgharṣastulyā yūyaṃ na me jave //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 10.2 suparṇaṃ puṅkhayor madhye jave vāyuṃ prakalpya ca //