Occurrences

Ṛgveda
Mahābhārata
Śvetāśvataropaniṣad
Amarakośa
Kūrmapurāṇa
Viṣṇupurāṇa
Mugdhāvabodhinī

Ṛgveda
ṚV, 9, 88, 3.2 viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma //
Mahābhārata
MBh, 12, 125, 14.2 punar abhyeti javano javena mahatā tataḥ //
MBh, 12, 125, 16.1 punaśca javam āsthāya javano mṛgayūthapaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 19.1 apāṇipādo javano grahītā paśyaty acakṣuḥ sa śṛṇoty akarṇaḥ /
Amarakośa
AKośa, 2, 540.1 tarasvī tvarito vegī prajavī javano javaḥ /
Kūrmapurāṇa
KūPur, 2, 2, 47.1 apāṇipādo javano grahītā hṛdi saṃsthitaḥ /
Viṣṇupurāṇa
ViPur, 5, 1, 41.2 apādahasto javano grahītā tvaṃ vetsi sarvaṃ na ca sarvavedyaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 11.0 tathā ca śrutiḥ apāṇipādo javano grahītā //