Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Ṛgveda
Haribhaktivilāsa

Aitareya-Āraṇyaka
AĀ, 2, 3, 8, 12.1 ā tena yātaṃ manaso javīyasā nimiṣaś cij javīyaseti javīyaseti //
AĀ, 2, 3, 8, 12.1 ā tena yātaṃ manaso javīyasā nimiṣaś cij javīyaseti javīyaseti //
AĀ, 2, 3, 8, 12.1 ā tena yātaṃ manaso javīyasā nimiṣaś cij javīyaseti javīyaseti //
Atharvaprāyaścittāni
AVPr, 6, 9, 3.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
Ṛgveda
ṚV, 1, 117, 2.1 yo vām aśvinā manaso javīyān rathaḥ svaśvo viśa ājigāti /
ṚV, 1, 118, 1.2 yo martyasya manaso javīyān trivandhuro vṛṣaṇā vātaraṃhāḥ //
ṚV, 1, 181, 3.2 vṛṣṇa sthātārā manaso javīyān ahampūrvo yajato dhiṣṇyā yaḥ //
ṚV, 1, 183, 1.1 taṃ yuñjāthām manaso yo javīyān trivandhuro vṛṣaṇā yas tricakraḥ /
ṚV, 8, 73, 2.1 nimiṣaś cij javīyasā rathenā yātam aśvinā /
ṚV, 9, 97, 28.1 aśvo no krado vṛṣabhir yujānaḥ siṃho na bhīmo manaso javīyān /
ṚV, 10, 39, 12.1 ā tena yātam manaso javīyasā rathaṃ yaṃ vām ṛbhavaś cakrur aśvinā /
ṚV, 10, 112, 2.1 yas te ratho manaso javīyān endra tena somapeyāya yāhi /
Haribhaktivilāsa
HBhVil, 1, 180.3 anejad ekaṃ manaso javīyo naitad devā āpnuvan pūrvam arśāt //