Occurrences

Aitareyabrāhmaṇa
Jaiminigṛhyasūtra
Mahābhārata
Saundarānanda
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kirātārjunīya
Kāvyādarśa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Gokarṇapurāṇasāraḥ

Aitareyabrāhmaṇa
AB, 7, 18, 9.0 adhīyata devarāto rikthayor ubhayor ṛṣiḥ jahnūnāṃ cādhipatye daive vede ca gāthinām //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
Mahābhārata
MBh, 1, 89, 28.2 keśinyajanayajjahnum ubhau ca janarūpiṇau /
MBh, 1, 89, 29.2 anvayāḥ kuśikā rājañ jahnor amitatejasaḥ //
MBh, 1, 96, 38.3 ardhacandreṇa bāṇena dhanuścicheda jahnujaḥ /
MBh, 12, 49, 3.1 jahnor ajahnus tanayo ballavastasya cātmajaḥ /
MBh, 13, 4, 3.1 tasya putro mahān āsījjahnur nāma nareśvaraḥ /
MBh, 13, 135, 39.2 satkartā satkṛtaḥ sādhur jahnur nārāyaṇo naraḥ //
MBh, 13, 151, 44.2 hariścandro maruttaśca jahnur jāhnavisevitā //
Saundarānanda
SaundĀ, 7, 40.2 jahnuśca gaṅgāṃ nṛpatirbhujābhyāṃ rurodha maināka ivācalendraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 171.2 harottamāṅgalālitām upāsta jahnukanyakām //
Harivaṃśa
HV, 7, 18.2 kāvyaḥ pṛthus tathaivāgnir jahnur dhātā ca bhārata /
HV, 23, 75.1 ajamīḍhasya keśinyāṃ jajñe jahnuḥ pratāpavān /
HV, 23, 80.1 yuvanāśvasya putrīṃ tu kāverīṃ jahnur āvahat /
HV, 23, 81.1 jahnos tu dayitaḥ putro ajako nāma vīryavān /
HV, 23, 94.1 aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā /
Kirātārjunīya
Kir, 17, 52.2 samuddhatā sindhur anekamārgā pare sthitenaujasi jahnuneva //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 81.1 haripādaḥ śirolagnajahnukanyājalāṃśukaḥ /
Matsyapurāṇa
MPur, 50, 23.1 kurostu dayitāḥ putrāḥ sudhanvā jahnureva ca /
MPur, 50, 34.2 jahnustvajanayatputraṃ surathaṃ nāma bhūmipam //
Meghadūta
Megh, Pūrvameghaḥ, 54.1 tasmād gaccher anu kanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim /
Viṣṇupurāṇa
ViPur, 4, 7, 3.1 bhīmasya kāñcanaḥ kāñcanāt suhotraḥ tasyāpi jahnuḥ //
ViPur, 4, 7, 7.1 jahnoś ca sumantur nāma putro 'bhavat //
ViPur, 4, 19, 78.1 sudhanurjahnuparīkṣitpramukhāḥ kuroḥ putrāḥ babhūvuḥ //
ViPur, 4, 20, 2.1 jahnos tu suratho nāmātmajo babhūva //
ViPur, 4, 24, 139.3 ikṣvākujahnumāndhātṛsagarāvikṣitān raghūn //
Abhidhānacintāmaṇi
AbhCint, 2, 130.2 trivikramo jahnucaturbhujau punarvasuḥ śatāvartagadāgrajau svabhūḥ //
Bhāratamañjarī
BhāMañj, 6, 239.2 jahnuḥ śirāṃsi śūrāṇāṃ phalānīva mahīruhām //
Garuḍapurāṇa
GarPur, 1, 139, 4.2 kāñcanasya suhotro 'bhūjjahnuś cābhūt suhotrataḥ //
GarPur, 1, 139, 5.1 jahnoḥ sumanturabhavatsumantor apajāpakaḥ /
GarPur, 1, 140, 25.2 sudhanuśca pīkṣicca jahnuścaiva kuroḥ sutāḥ //
GarPur, 1, 140, 28.2 satyahitāt sudhanvābhūj jahnuścaiva sudhanvanaḥ //
GarPur, 1, 140, 30.2 janamejayastathānyo 'bhūjjahnostu suratho 'bhavat //
Kathāsaritsāgara
KSS, 1, 6, 111.1 mukhairdhautāñjanātāmranetrair jahnujalāplutaiḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 43.2 mārge tu jahnunā pītā sevayitvā tu taṃ munim //
GokPurS, 11, 45.1 muniḥ satyatapā nāma jahnor āśramam āgamat /
GokPurS, 11, 45.2 pūjayāmāsa taṃ jahnuḥ pṛṣṭaḥ kṣemādikaṃ nṛpa //
GokPurS, 11, 50.1 tatra snātvā purā jahno brāhmaṇau kūṭasākṣiṇau /
GokPurS, 11, 51.1 jahnur uvāca /
GokPurS, 11, 72.1 evam uktvā satyatapā jahnuṃ svairagatir yayau /
GokPurS, 11, 72.2 tato jahnus tu gokarṇe śālmalītīram āgamat //
GokPurS, 11, 74.2 jahnur uvāca /
GokPurS, 11, 75.3 jahno nāsti tvayi droho matprasādān na saṃśayaḥ //
GokPurS, 11, 80.1 evaṃ labdhvā varaṃ jahnuḥ koṭitīrthodake nṛpa /