Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Spandakārikānirṇaya
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Śyainikaśāstra
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 7, 92.2 jāgaraśīlāstādṛśāḥ satpuruṣā bhavanti //
Mahābhārata
MBh, 5, 73, 16.2 svapnānte jāgarānte ca tasmāt praśamam icchasi //
Rāmāyaṇa
Rām, Yu, 49, 25.3 kālastu kriyatām asya śayane jāgare tathā //
Agnipurāṇa
AgniPur, 6, 33.1 lakṣmaṇaḥ sa guho rātrau cakraturjāgaraṃ hi tau /
Amarakośa
AKośa, 2, 531.1 uraśchadaḥ kaṅkaṭako jāgaraḥ kavaco 'striyām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 14.1 vyāyāmajāgarādhvastrīhāsyabhāṣyādisāhasam /
AHS, Sū., 7, 67.2 asātmyāj jāgarād ardhaṃ prātaḥ svapyād abhuktavān //
AHS, Sū., 14, 22.1 mastudaṇḍāhatāriṣṭacintāśodhanajāgaram /
AHS, Śār., 1, 44.2 akālajāgarasvapnaṃ kaṭhinotkaṭakāsanam //
AHS, Nidānasthāna, 1, 14.2 dhāraṇodīraṇaniśājāgarātyuccabhāṣaṇaiḥ //
AHS, Nidānasthāna, 2, 16.2 prasekārocakāśraddhāvipākāsvedajāgarāḥ //
AHS, Nidānasthāna, 6, 18.1 viśeṣāj jāgaraśvāsakampamūrdharujo 'nilāt /
AHS, Nidānasthāna, 13, 26.1 lavaṇakṣāratīkṣṇoṣṇaśākāmbu svapnajāgaram /
AHS, Nidānasthāna, 15, 47.2 jīrṇājīrṇe tathāyāsasaṃkṣobhasvapnajāgaraiḥ //
AHS, Nidānasthāna, 16, 1.4 bhajatāṃ vidhihīnaṃ ca svapnajāgaramaithunam //
AHS, Nidānasthāna, 16, 26.1 karotyakālaśayanajāgarādyaiśca dūṣitaḥ /
AHS, Cikitsitasthāna, 12, 33.1 rūkṣam udvartanaṃ gāḍhaṃ vyāyāmo niśi jāgaraḥ /
AHS, Utt., 3, 11.1 stanasvajihvāsaṃdaṃśasaṃrambhajvarajāgarāḥ /
AHS, Utt., 19, 1.3 avaśyāyānilarajobhāṣyātisvapnajāgaraiḥ /
AHS, Utt., 23, 1.3 dhūmātapatuṣārāmbukrīḍātisvapnajāgaraiḥ /
AHS, Utt., 25, 21.2 madyapānād divāsvapnād vyavāyād rātrijāgarāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 196.1 dinaśeṣam atiprerya kṣaṇadāṃ ca sajāgarā /
Daśakumāracarita
DKCar, 2, 2, 227.1 mamaikarātrajāgarapratīkārastavaiṣa carmaratnāhaṅkāradāhajvaraḥ iti //
Liṅgapurāṇa
LiPur, 1, 92, 179.1 jāgaraṃ kārayedyastu prārthayecca yathākramam /
Matsyapurāṇa
MPur, 83, 26.2 rātrau ca jāgaramanuddhatagītatūryairāvāhanaṃ ca kathayāmi śiloccayānām //
Suśrutasaṃhitā
Su, Sū., 19, 36.1 vraṇe śvayathurāyāsāt sa ca rāgaśca jāgarāt /
Viṣṇupurāṇa
ViPur, 3, 12, 17.1 atīva jāgarasvapne tadvatsthānāsane budhaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 94.2 jāgare 'pi na jāgarti dhīras tṛptaḥ pade pade //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 35.3 yat svapnajāgarasuṣuptiṣu sad bahiś ca /
BhāgPur, 11, 13, 32.1 yo jāgare bahir anukṣaṇadharmiṇo 'rthān bhuṅkte samastakaraṇair hṛdi tatsadṛkṣān /
Garuḍapurāṇa
GarPur, 1, 117, 14.1 jāgaraṃ gītavaditraṃ prabhita 'bhyarcya vedayet /
GarPur, 1, 119, 2.2 kāśapuṣpamayīṃ kumbhe pradoṣe kṛtajāgaraḥ //
GarPur, 1, 120, 11.2 vastracchatrasuvarṇādyaiḥ rātrau ca kṛtajāgaraḥ /
GarPur, 1, 124, 8.2 evaṃ snānaṃ sparśanaṃ ca pūjanaṃ jāgaro 'bhavat //
GarPur, 1, 124, 22.2 dvādaśeṣvapi māseṣu prakuryādiha jāgaram //
GarPur, 1, 136, 10.2 kumbhāṃśca modakāndadyājjāgaraṃ kārayenniśi //
GarPur, 1, 146, 15.2 dhāvanodīraṇaniśājāgarātyuccabhāṣaṇaiḥ //
GarPur, 1, 162, 26.2 lavaṇakṣāratīkṣṇāmlaśākāmbusvapnajāgaram //
GarPur, 1, 167, 25.1 karotyakālaśayanajāgarādyaiśca dūṣitaḥ /
Gītagovinda
GītGov, 8, 2.1 rajanijanitagurujāgararāgakaṣāyitam alasaniveśam /
Kathāsaritsāgara
KSS, 2, 5, 152.1 jāgareṇātipānena śirortiṃ vyapadiśya ca /
KSS, 3, 4, 191.1 vyāyāmajāgaraśrānto yayau nidrāṃ śanaiśca saḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 2.2, 52.0 nanu jāgarādidaśasv īdṛśaḥ svabhāvo nānubhūyate yadi cāyamuktayuktibhirna kenacit nirudhyate tat jāgarādyavasthā svayameva nirotsyate iti śaṅkāta uktamapyartham apratipadyamānaṃ pratibodhayann upadiśati //
SpandaKārNir zu SpandaKār, 1, 3.2, 1.0 jāgarāparaparyāyo jāgracchabdaḥ śiṣṭaprayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 9.0 abhinna iti tu kevalamabhinnatvaṃ jāgarādeḥ śivāpekṣameva //
SpandaKārNir zu SpandaKār, 1, 3.2, 10.0 arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 3.2, 18.0 ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati //
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 4.0 yatheyaṃ jāgarādimadhyadaśāpi prabuddhaṃ na pratibadhnāti tathopapādayati //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 10.0 parameśvaro hi cidātmā yady antarmukhocitasevākrameṇārthyate tat tat saṃpādayata eva jāgrataḥ iti paratattve jāgarūkasya jāgarāvasthāsthasya ceti śleṣoktyā vyākhyeyam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 3.2, 3.0 taddharmakatvataḥ iti svapnajāgarādipadaprakāśane bhagavatsṛṣṭeḥ svātantryasvabhāvād ityarthaḥ //
Tantrāloka
TĀ, 11, 112.1 jāgarābhimate sārdhahastatritayagocare /
Āryāsaptaśatī
Āsapt, 2, 217.1 gurupakṣma jāgarāruṇaghūrṇattāraṃ kathañcid api valate /
Āsapt, 2, 232.1 cumbanahṛtāñjanārghaṃ sphuṭajāgararāgam īkṣaṇaṃ kṣipasi /
Āsapt, 2, 332.1 nītvāgāraṃ rajanījāgaram ekaṃ ca sādaraṃ dattvā /
Āsapt, 2, 352.2 svakṛtān nihanti śapathāñ jāgaradīrghā niśā subhaga //
Āsapt, 2, 510.1 vāpīkacche vāsaḥ kaṇṭakavṛtayaḥ sajāgarā bhramarāḥ /
Āsapt, 2, 624.2 bālāyāḥ pīḍāyāṃ nidānite jāgare vaidyaiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 5.0 īśvarapratyabhijñāyāṃ jāgarādy api lakṣitam //
ŚSūtraV zu ŚSūtra, 1, 9.1, 15.0 sṛṣṭiḥ sādhāraṇī sarvapramātṝṇāṃ sa jāgaraḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 17.0 jāgarāditraye 'muṣminn avadhānena jāgrataḥ //
ŚSūtraV zu ŚSūtra, 1, 10.1, 1.0 jāgarāditrayaṃ proktaśakticakrānusaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 1.0 triṣv iti proktarūpeṣu jāgarādiṣu tailavat //
ŚSūtraV zu ŚSūtra, 3, 20.1, 5.0 ādyantakoṭyoḥ sphuratā jāgarādeḥ parisphuṭam //
ŚSūtraV zu ŚSūtra, 3, 38.1, 13.0 jāgarādyādimadhyāntaparvasv iti viśiṣyate //
Śyainikaśāstra
Śyainikaśāstra, 3, 20.1 kṣuttṛṭśītātapālasyajāgarādeḥ sahiṣṇutā /
Śyainikaśāstra, 4, 17.1 krameṇānena ye na syurvaśyāstān atijāgaraiḥ /
Śyainikaśāstra, 4, 22.1 eṣo 'tijāgaraiḥ sādhyaḥ sapānīyāmiṣāśanaḥ /
Śyainikaśāstra, 4, 46.2 tānnātijāgarāyāsaiḥ kleśayellālayenmuhuḥ //
Caurapañcaśikā
CauP, 1, 5.1 adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 84.1 śṛṇuyāt tīrthamāhātmyaṃ kuryāc ca niśi jāgaram /
Haribhaktivilāsa
HBhVil, 2, 149.2 jāgaraṃ niśi kurvīta viśeṣāc cārcayed vibhum //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 109.1 cakraturjāgaraṃ rātrau dhyāyanto dharaṇīdharam /
SkPur (Rkh), Revākhaṇḍa, 62, 7.3 upoṣya śūlinaścāgre rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 68, 3.1 upoṣya parayā bhaktyā rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 78, 17.2 upoṣya parayā bhaktyā rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 83, 74.2 snāpya triśūlinaṃ bhaktyā rātrau tvaṃ kuru jāgaram //
SkPur (Rkh), Revākhaṇḍa, 85, 65.2 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 97, 145.1 upoṣya yo naro bhaktyā rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 167, 18.1 evaṃ viṣṇoḥ prakurvīta jāgaraṃ bhaktitatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 80.1 snāne dāne tathā śrāddhe jāgare gītavādite /
SkPur (Rkh), Revākhaṇḍa, 174, 6.1 gandhapuṣpaiḥ samabhyarcya rātrau kurvīta jāgaram /
SkPur (Rkh), Revākhaṇḍa, 197, 10.1 upoṣya jāgaraṃ kuryādgītavādyaṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 138.2 ativāhya vinodena brahmaghoṣeṇa jāgaram //
SkPur (Rkh), Revākhaṇḍa, 209, 139.2 ye jāgare trinetrasya śivarātryāṃ śivasthitāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 141.1 harakeśavayoḥ snānti jāgare yānti saṃkṣayam /
SkPur (Rkh), Revākhaṇḍa, 209, 145.2 itthaṃsa jāgaraṃ kṛtvā śivarātryāṃ nareśvaraḥ //